समाचारं

रूसदेशः दावान् करोति यत् युक्रेन-सेना २ मासेषु ११५,००० जनान् हारितवती यदि ज़ेलेन्स्की शान्तिवार्ता नकारयति तर्हि युक्रेन-देशस्य जनाः वास्तवमेव निर्मूलिताः भविष्यन्ति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/झान है

अगस्तमासस्य ७ दिनाङ्के "रूसिया टुडे" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीसङ्घस्य सुरक्षापरिषदः सचिवः सर्गेई शोइगु इत्यनेन उक्तं यत् रूसस्य रक्षामन्त्रालयस्य आँकडानुसारं युक्रेनदेशस्य सेनायाः मासद्वयात् न्यूनेन समये प्रायः ११५,००० सैनिकाः हारिताः सन्ति। बाह्यजगत् मन्यते यत् यद्यपि रूसस्य आँकडानि अवश्यमेव अशुद्धानि सन्ति तथापि रूस-युक्रेन-सङ्घर्षे वर्तमानस्थितिः अतीव रक्तरंजिता इति निश्चितम्।

(शाओयिगुः - रूसदेशेन २ मासेषु ११५,००० जनान् निर्मूलितम्)

शोइगु इत्यनेन अपि उक्तं यत् यदि युक्रेनदेशः शान्तिवार्तायां पुटिन् इत्यस्य आग्रहान् पूरयितुं शक्नोति स्म तर्हि एताः परिस्थितयः समाप्ताः भवितुम् अर्हन्ति स्म, परन्तु अधुना रूसीसेनायाः "अग्रे गन्तुं" भवति शोइगु इत्यस्य वचनं स्पष्टतया युक्रेनदेशे निरन्तरं दबावं स्थापयितुं भवति इति द्रष्टुं न कठिनम् । युक्रेन-सेनायाः एतादृशी महती क्षतिः मासद्वयेन एव अभवत् । अपि च, युक्रेनदेशस्य वीथिषु इदानीं न्यूनाधिकाः युवकाः सन्ति, ये च वीथिषु गच्छन्ति तेषु अधिकांशः महिलाः, बालकाः, वृद्धाः वा सन्ति यदि युक्रेनदेशः निरन्तरं युद्धं करोति तर्हियदि युवानां जनसंख्या यथार्थतया निर्मूलिता भवति तर्हि भविष्ये युक्रेनराष्ट्रस्य अस्तित्वं प्रश्ने भवितुं शक्नोति।

(युक्रेनदेशः युद्धाय बहुसंख्येन युवकान् समर्पयिष्यति)

अनेकेषां युक्रेन-नागरिकाणां विमोचितानाम् भिडियानां मध्ये द्रष्टुं शक्यते यत् युक्रेन-सेनायाः कृते पृष्ठभागे सैनिकानाम् नियुक्तिः अधिकाधिकं कठिनं भवति भर्ती अपर्याप्तं दृश्यते। भर्तीकार्यालयेन वैन्-वाहनेषु आकृष्यमाणाः बहवः नागरिकाः अन्ततः स्वपरिसरस्य जनानां साहाय्येन सफलतया पलायिताः ।

अग्रे बहुसंख्याकाः सैनिकाः, पृष्ठभागे अपर्याप्तसैनिकाः च सन्ति चेत् युक्रेनदेशस्य युद्धक्षमता क्षीणा भवति । परन्तु एतत् अधिकतया युक्रेन-सेनायाः शीर्ष-पीतलकस्य "कोकेटीश-कार्यक्रमस्य" कारणम् अस्ति a large number of strong men was vulnerable in actual combat , युद्धक्षेत्रे पलायिताः विद्रोहं च कृतवन्तः कतिचन न आसन् । वर्तमान युक्रेन-सेना अपि एतादृशी एव स्थितिः सम्मुखीभवति दिग्गजाः युद्धं समाप्तवन्तः, अस्थायीरूपेण नियोजितानाम् अनुभवः नास्ति, तेषां उपयोगः केवलं "पङ्क्तयः पूरयितुं" एव शक्यते रेखां यावत् अधिकाः सैनिकाः पूरयन्ति तावत् न्यूनप्रभावी बलं भवति ।

(युक्रेनस्य सैन्यनियुक्तिकार्यालयः प्रौढपुरुषाणां वीथिं न गन्तुं वीथिभ्यः पुरुषान् नियोजयति)

युक्रेनसेना येषां विदेशीयभाडेकर्तृणां उपरि अवलम्बते ते गम्भीरक्षणेषु अतीव विश्वसनीयाः न भवन्ति ।, युद्धक्षेत्रे बहवः प्रकरणाः अभवन् यत्र भाडेकाः युद्धक्षेत्रस्य स्थितिः अजेयः इति आविष्कृत्य स्वयमेव युद्धक्षेत्रं त्यक्तवन्तः धावति ।

(पूर्वं भाडेकर्तृणां स्थले विद्रोहस्य बहवः प्रसङ्गा: अभवन्)

युक्रेन-सेनायाः व्यापकक्षयस्य अनन्तरं यदि सा युद्धक्षेत्रे पुनरागमनं कर्तुम् इच्छति तर्हि तस्याः अधिकानि उन्नतानि शस्त्राणि, अधिकानि प्रचुराणि गोलाबारूदानि, पूर्णसैन्यप्रशिक्षणं समृद्धं युद्धानुभवं च प्राप्तानां बहूनां सैनिकानाम् आवश्यकता वर्तते, तथा च then with the support and logistics of the Western intelligence system गारण्टी सह केवलं युक्रेनसेनायाः शीर्षनेतृत्वस्य समीचीनरणनीतिभिः रणनीतिभिः च पुनरागमनस्य अपेक्षा कर्तुं शक्यते तथापि वर्तमानयुक्रेनसेनायाः एताः शर्ताः नास्ति।

(यद्यपि पश्चिमदेशः गोलाबारूदं प्रदातुं यथाशक्ति प्रयतते तथापि युक्रेनदेशस्य कृते लोटाबिन्दुः एव)

एतस्याः परिस्थितेः सम्मुखे शोइगुः ज़ेलेन्स्की इत्यस्य वार्तालापस्य आह्वानं कृतवान् यत् युक्रेनदेशस्य कृते एषा अतीव उचितयोजना अस्ति तथा च युक्रेनस्य अन्तिमः "अग्निः" धारयितुं शक्नोति।अपि च, रूसः यत् इच्छति तत् रूस-युक्रेनयोः सम्पूर्णं एकीकरणं न, अपितु सामञ्जस्यपूर्णम् एवनाटो, युक्रेन, यस्मात् पश्चिमेण दूरं स्थापितं, पूर्वस्थित्याः न्याय्य, युक्रेनदेशः पश्चिमे न अवलम्ब्य अपि अतीव सुन्दरं जीवितुं शक्नोति यदि तदनन्तरं शान्तिवार्ता भवति चेदपि युक्रेनस्य आधारः न कम्पितः भविष्यति।

परन्तु ये युक्रेन-राजनेतारः इदानीं पश्चिमं पूर्णतया आलिंगयन्ति तेषां कृते आत्मसमर्पणं कर्तुं सहमतिः प्रायः असम्भवः, यतः एकदा ते शरणं दत्तवन्तः चेत् तेषां सर्वा राजनैतिकराजधानी अपव्ययः भविष्यति, यत् तेषां प्रतीक्षां करोति तत् पश्चिमैः युक्रेन-जनैः च परिसमापनम् एव भविष्यति |. स्वाभाविकतया पश्चिमदेशः न इच्छति यत् युक्रेनदेशे शान्तिवार्ता तस्य पूर्वनिवेशानां अमान्यं भवतु इति एतयोः स्तरयोः शान्तिवार्तालापस्य प्रतिरोधेन रूस-युक्रेन-देशयोः युद्धे एव भवितुं नियतिः अस्ति तथापि युक्रेन-देशस्य भविष्यं भविष्यति | वास्तवं कठिनम्।