समाचारं

इजरायल् पुनः तेहरान-देशे "भङ्गं" करिष्यति इति चिन्तितः इरान्-देशः स्वस्य वायुरक्षां सुदृढं कर्तुं आरभते, रूसः च आपूर्ति-आपूर्तिं कर्तुं सज्जः भवति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा मध्यपूर्वस्य स्थितिः तनावपूर्णा आसीत् तदा शोइगुः तेहराननगरम् आगतः तदा इराणदेशः अधिकानि उन्नतानि वायुरक्षासाधनं याचितवान्, रूसः अपि इराणस्य अनुरोधं स्वीकृतवान् इति कथ्यते परन्तु इराणस्य वायुरक्षासाधनानाम् अनुरोधात् न्याय्यं चेत्, सम्भवतः अस्मिन् समये हनियेहस्य मृत्युः इजरायलस्य वायुप्रहारस्य कारणेन अभवत्, न तु पूर्वमेव रोपितेन विस्फोटकयन्त्रेण मारितः।

हनीयेहस्य मृत्योः अनन्तरं इरान्-देशः रूसदेशं अधिक उन्नतवायुरक्षासाधनं प्रदातुं इच्छति

ग्लोबल टाइम्स् इति पत्रिकायाः ​​एकस्याः प्रतिवेदनस्य अनुसारं यदा मध्यपूर्वस्य स्थितिः संवेदनशीलः अस्ति तस्मिन् समये रूसः रूसीसुरक्षापरिषदः सचिवः शोइगुः तेहरान-नगरस्य आकस्मिकं भ्रमणं कृतवान् । यद्यपि शोइगुः रक्षामन्त्री नास्ति तथापि सुरक्षापरिषदः सचिवत्वेन तस्य भूमिका अतीव महत्त्वपूर्णा स्थानं रक्षामन्त्रीणापेक्षया न्यूनं नास्ति who can achieve this position is सः निश्चितरूपेण पुटिन् इत्यस्य आन्तरिकवृत्तस्य सदस्यः अस्ति। यदि वयं शोइगु-पुटिन्-योः निकट-व्यक्तिगत-सम्बन्धं गृह्णामः तर्हि शोइगु-महोदयस्य तेहरान-यात्रायाः कारणात् बहिः जगतः महत् ध्यानं आकर्षितम् अस्ति |. अतः शोइगुः अस्मिन् समये तेहरान-नगरं किमर्थं गच्छति ?

यदि मध्यपूर्वस्य वर्तमानस्थितिः न विचार्यते तर्हि सामान्यतया बाह्यजगत् मन्यते यत् शोइगुस्य तेहरान-यात्रा रूस-युक्रेनयोः संघर्षेण सह सम्बद्धा भवितुम् अर्हति, तथा च रूसः इरान्-देशात् तोपगोलानि, ड्रोन्-आदि-सैन्य-उपकरणं च अन्वेष्टुं शक्नोति इति परन्तु अस्मिन् समये स्थितिः भिन्ना भवितुम् अर्हति यत् एतावता प्रकटिता सूचनानुसारम् अस्मिन् समये इरान्देशात् उपकरणानि याचते न, अपितु इरान् रूसदेशात् शस्त्रसमर्थनं याचते।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​प्रतिवेदनानुसारं इस्लामिक-क्रांतिकारी-रक्षक-दलस्य सदस्यः सहितौ अनामिका-ईरानी-अधिकारिणौ इरान्-देशेन अधिक-उन्नत-वायु-रक्षा-उपकरण-समर्थनस्य अनुरोधः कृतः इति प्रकटितम्, रूस-देशः च एतत् सहमतः अस्ति , इदानीं इराणदेशं प्रति उन्नतवायुरक्षाप्रणालीनां रडाराणां च परिवहनं आरब्धवान् अस्ति शोइगुः इरान्देशं गत्वा एषः संकल्पः। अस्मात् दृष्ट्या किम् अस्मिन् समये शोइगुस्य तेहरान-यात्रायाः उद्देश्यं इरान्-देशाय वायु-रक्षा-व्यवस्थाः प्रदातुं सैन्य-सम्झौतेः अन्तिमरूपेण निर्धारणम् अस्ति ?

तेहराननगरे हानियेहस्य हाले एव हत्यायाः कारणात् इराणस्य दुर्बलराष्ट्रीयसुरक्षायाः प्रकाशनं जातम्। इरान् इजरायल्-देशस्य वायु-आक्रमणेन एव अस्य कारणम् इति आग्रहं करोति, केचन मन्यन्ते यत् इजरायल्-देशः पूर्वमेव विस्फोटक-यन्त्राणि रोपितवान् इति । यदि हनीयेहः यथार्थतया इजरायलस्य वायुप्रहारेन मारितः भवति तर्हि इराणस्य वायुरक्षाव्यवस्थायां महत् लूपहोल् भविष्यति, इराणस्य च स्वस्य वायुरक्षाक्षमतां सुदृढं कर्तुं अनिवार्यतया आवश्यकता भविष्यति। अस्मिन् समये रूसदेशात् अधिक उन्नतवायुरक्षासाधनानाम् इरान्-देशस्य अनुरोधात् न्याय्यं चेत्, एतेन परोक्षरूपेण अपि सिद्धं भवितुम् अर्हति यत् इजरायल-वायु-आक्रमणे हनियेः मृतः भवितुम् अर्हति इति।

हनीयेहस्य मृत्योः कारणात् इरान्-देशः स्वस्य वायुरक्षाव्यवस्थां सुदृढं कर्तुं तात्कालिकः इति अवगतवान्

परन्तु इरान्-देशः अस्मिन् समये इरान्-देशाय किं किं उन्नत-वायुरक्षा-उपकरणं प्रदास्यति इति विषये अधिकविवरणं न दत्तवान् । अनुमानं भवति यत् वायुरक्षा-रडारः अनिवार्यः भवितुम् अर्हति, परन्तु एकः चिन्ता अस्ति यत् रूसः इरान्-देशं "Triumph" इति वायुरक्षा-प्रणालीं (S-400) प्रदास्यति वा इति ।

इरान् पूर्वं रूसदेशात् एस-३०० क्रीतवान् यदि सः अधिकं उन्नतं वायुरक्षाप्रणालीं प्रदाति तर्हि एतत् केवलं "ट्रायम्फ्" इत्यस्य उन्नतसंस्करणं भवितुम् अर्हति । यद्यपि एषा वायुरक्षाव्यवस्था केवलं युक्रेनयुद्धक्षेत्रे एव औसतेन कार्यं कृतवती तथापि इराणस्य समीपे अधिकविकल्पाः नास्ति किन्तु इजरायलस्य "धमकीछाया" तेहराननगरे आगता, इराणस्य वायुरक्षाव्यवस्थायां तात्कालिकरूपेण सुधारस्य आवश्यकता वर्तते।

अपि च, इराणस्य दृष्ट्या रूस-युक्रेन-सङ्घर्षे रूस-देशाय बहु समर्थनं दत्तवान् अधिक-उन्नत-वायु-रक्षा-उपकरणानाम् आधारेण रूस-देशस्य कृते इराणस्य आवश्यकतानां पूर्तये अतिरिक्तः अन्यः विकल्पः नास्ति |.

अस्मिन् समये रूसदेशः इरान्-देशं एस-४००-विमानं प्रदास्यतिविमानविरोधी क्षेपणास्त्रम्व्यवस्था?

परन्तु फ्रांसदेशस्य "ले मोण्डे" इत्यनेन अस्य विषयस्य विश्लेषणे उक्तं यत् रूसस्य इजरायलस्य च अतीव विशेषः सम्बन्धः अस्ति सोवियतसङ्घस्य पतनस्य अनन्तरं बहवः रूसीयहूदीः इजरायल्-देशं प्रव्रजितवन्तः, इजरायल्-देशे च तेषां मतदानस्य निश्चितः लाभः अस्ति तदतिरिक्तं सीरिया-विषये इजरायल्-देशः रूस-देशं प्रति मुखं करोति । अतः रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य इजरायल्-देशः वाशिङ्गटन-कीव-देशयोः दबावस्य प्रतिरोधं कृत्वा युक्रेन-देशाय शस्त्राणि प्रदातुं निर्णयं न कृतवान् परन्तु अस्मिन् समये मास्को इत्यनेन इराणं शीघ्रमेव अधिकानि उन्नतानि वायुरक्षासाधनानि प्रदातुं निर्णयः कृतः अस्ति यत् यूक्रेनविषये इजरायलस्य दृष्टिकोणं परिवर्तयिष्यति वा इति।लोहगुम्बदम्”。