समाचारं

हैरिस् इत्यस्य रनिंग मेट् वाल्ज् कः अस्ति, यः गुआङ्गडोङ्ग्-नगरे प्रशिक्षकः आसीत् ? |अन्तर्राष्ट्रीय अवलोकन

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्याख्या·अतिथि

चीनस्य रेन्मिन् विश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धविद्यालये प्राध्यापकः वाङ्ग यिवेई

चीनस्य रेन्मिन् विश्वविद्यालयस्य अमेरिकन अध्ययनकेन्द्रस्य उपनिदेशकः डायो डेमिंग्

फुडान विश्वविद्यालयस्य अमेरिकन अध्ययनकेन्द्रस्य प्राध्यापकः झाङ्ग जियाडोङ्गः

अमेरिकीनिर्वाचनात् शतदिनात् न्यूनकालपूर्वं द्वयोः दलयोः निर्वाचनस्थितिः अधिकाधिकं गतिरोधं प्राप्नोति ।

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये अमेरिकी-उपराष्ट्रपतिः हैरिस्, यः डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं कृतवान्, सः मिनेसोटा-राज्यस्य गवर्नर् टिम वाल्ज् इत्यस्य रनिंग मेट्-रूपेण चयनं कृतवान् ।

हैरिस् किमर्थम् एतत् विकल्पं कृतवान् ? वाल्ज् इत्यस्य योजनेन निर्वाचने किं प्रभावः भविष्यति ?

01

वाल्ट्जः कः अस्ति ?

बहुवर्षपर्यन्तं डेमोक्रेटिकपक्षस्य मतमूलस्य गहनतया संवर्धितः

अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमस्य वर्षस्य राष्ट्रपतिनिर्वाचनात् जुलैमासस्य २१ दिनाङ्के निवृत्तेः घोषणां कृतवान्, ततः हैरिस् इत्यनेन कार्यभारः स्वीकृतः । सन्दर्भवार्ता अमेरिकीमाध्यमानां समाचारानाम् उद्धृत्य यत् हैरिस् अद्यैव कतिपयानां सम्भाव्यप्रत्याशिनां साक्षात्कारं कृतवान् तथा च पूर्वराष्ट्रपतिः ओबामा सहितं दलस्य महत्त्वपूर्णव्यक्तिभिः सह परामर्शं कृतवान्, अन्ततः उम्मीदवारक्षेत्रं द्वयोः जनानां कृते संकुचितं कृतवान् - मिनेसोटा-गवर्नर् वाल्ज्, पेन्सिल्वेनिया-गवर्नर्-गवर्नर् शापिरो च।

१९६४ तमे वर्षे जन्म प्राप्य नेब्रास्का-नगरस्य ग्रामीणसमुदायात् आगतः सः १७ वर्षे नेशनल् गार्ड्-सङ्घस्य सदस्यतां प्राप्तवान्, अनेकेषु घरेलु-विदेशीय-मिशनेषु भागं गृहीतवान्, २४ वर्षाणि यावत् सेवां कृतवान्

राजनीतिक्षेत्रे प्रवेशात् पूर्वं वाल्ज् मिनेसोटा-नगरस्य एकस्मिन् उच्चविद्यालये सामाजिकाध्ययनशिक्षकरूपेण, फुटबॉल-प्रशिक्षकरूपेण च कार्यं कृतवान्, यत्र सः दलस्य नेतृत्वं कृत्वा राज्यस्य चॅम्पियनशिपं प्राप्तवान् । १९८९ तमे वर्षे वाल्ट्ज् हार्वर्डविश्वविद्यालये आदानप्रदानकार्यक्रमेण एकवर्षं यावत् कार्यं कर्तुं चीनदेशम् आगतः, गुआङ्गडोङ्ग-नगरस्य मध्यविद्यालये अमेरिकन-इतिहासः, संस्कृतिः, आङ्ग्लभाषा च अध्यापयति स्म

१९९६ तमे वर्षे वाल्ज् स्वपत्न्याः गृहराज्यं मिनेसोटा-नगरं प्रत्यागत्य २००४ तमे वर्षे डेमोक्रेट्-जॉन् केरी-इत्यस्य स्थानीय-अभियानस्य भागं ग्रहीतुं आरब्धवान् । २००६ तमे वर्षे वाल्ज् प्रथमवारं प्रतिनिधिसभायाः कृते प्रत्याशी अभवत्, निर्वाचितः च अभवत्, १२ वर्षाणि यावत् प्रतिनिधिसभायां कार्यं कृतवान् ।

२०१८ तमे वर्षे वाल्ज् मिनेसोटा-राज्यस्य गवर्नर् निर्वाचितः, रिपब्लिकन-पक्षस्य उम्मीदवारं जेफ् जॉन्सन्-इत्यस्य कार्यकालस्य कालखण्डे वाल्ज् इत्यनेन अमेरिका-देशे प्रथमः प्रतिबन्धः जारीकृतः यत् नियोक्तृभ्यः कर्मचारिणः संघ-विरोधी-सभासु भागं ग्रहीतुं बाध्यं कर्तुं निषेधः कृतः, तथा च महिलानां प्रजनन-अधिकारस्य रक्षणं कृत्वा नूतनाः कानूनाः आरब्धाः .वेतनप्राप्त परिवार तथा चिकित्सा अवकाश व्यवस्था।

अस्मिन् वर्षे मेमासे लोकप्रियस्य अमेरिकनगायकस्य टेलर स्विफ्टस्य संगीतसङ्गीतस्य टिकटं प्राप्तुं कठिनम् आसीत्, यस्य परिणामेण बहुसंख्याकाः "स्केलपर्" जनाः उच्चमूल्येन टिकटं विक्रयन्ति स्म, वाल्ज् इत्यनेन अपि नियन्त्रणार्थं तथाकथितस्य "टेलर स्विफ्ट् एक्ट्" इत्यत्र हस्ताक्षरं कृतम् संगीतसङ्गीतस्य टिकटविक्रयणस्य विषये अनुमानस्य क्रिया।

02

हैरिस् तं किमर्थं चिनोति स्म ?

भागिनानां सन्तुलनं मतदातानां आकर्षणं च इत्यादिभिः कारणैः

हैरिस् कैलिफोर्निया-देशस्य अस्ति, ग्राम्यक्षेत्रेषु मध्यपश्चिमे च तस्य प्रभावः न्यूनः अस्ति । केचन विश्लेषकाः मन्यन्ते यत् तस्याः मध्यपश्चिमराज्येषु अथवा "सूर्यमेखला" राज्येषु प्रभावयुक्तस्य रनिंग मेट् इत्यस्य तत्काल आवश्यकता अस्ति ।

एएफपी-टिप्पणीनां उद्धृत्य ग्लोबल टाइम्स्-पत्रिकायाः ​​अनुसारं रिपब्लिकन्-दलस्य वाल्ज्-पृष्ठभूमिः अत्यन्तं वामपक्षीयत्वस्य आक्रमणानां प्रतिकारं कर्तुं सहायतार्थं श्वेतवर्णीयं पुरुषसहभागिनं चयनं कृत्वा वर्णस्य महिलारूपेण पहिचानं संतुलितं कर्तुं आवश्यकम् अस्ति .ग्रामीणमतदातानां समर्थनम्।

उल्लेखनीयं यत् हैरिस् इत्यस्य रनिंग मेट् इति चयनात् पूर्वं वाल्ज् इत्यनेन वादविवादे असफलस्य बाइडेन् इत्यस्य मुक्ततया रक्षणं कृतम् आसीत् । परन्तु बाइडेन् दौडतः निवृत्तः भूत्वा हैरिस् इत्यस्य "समर्थनं" कर्तुं चयनं कृत्वा परदिने वाल्ज् इत्यनेन हैरिस् इत्यस्य समर्थनं प्रकटितम् ।

चीनदेशस्य रेनमिन् विश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धविद्यालयस्य प्राध्यापकः वाङ्ग यिवेइ इत्यस्य मतं यत् अमेरिकीनिर्वाचने राष्ट्रपतिपदस्य उम्मीदवारस्य कृते उपराष्ट्रपतिं चयनं कुर्वन् जातिः, लिंगं, अनुभवः, निष्ठा, उत्पत्तिस्थानं च इत्यादीनि बहुविधकारकाणि अवश्यं भवन्ति व्यापकरूपेण विचार्यते, अन्ततः निर्वाचनसेवायै।

"हैरिसः भागिनानां संतुलनं करणं, अधिकान् मतदातान् आकर्षयितुं च इत्यादिभ्यः विचारेभ्यः स्थानीयप्रशासनिकअनुभवयुक्तं श्वेतवर्णीयं पुरुषं चयनं कर्तुं प्रवृत्तः भविष्यति।" the governor of Minnesota पूर्वं सः रिपब्लिकन-पक्षस्य झुकावस्य मण्डले काङ्ग्रेस-पक्षस्य कृते धावितवान्, सः ग्रामीण-श्वेत-मतदाताभिः सह सम्बद्धः भवितुम् उत्तमः इति मन्यते स्म, येषु बहवः अधुना ट्रम्प-शिबिरस्य समर्थनं कुर्वन्ति ।

03

द्वयोः दलयोः निर्वाचनस्थितिः अधिकाधिकं गतिरोधं प्राप्नोति

सः किं आनयिष्यति ?

सीसीटीवी न्यूज इत्यस्य अनुसारं मुख्यधारायां अमेरिकनमाध्यमाः निर्वाचनविश्लेषकाः च मन्यन्ते यत् हैरिस् ट्रम्पः च सम्प्रति निर्वाचने गतिरोधे स्तः। मतदानस्य आँकडानि दर्शयन्ति यत् अगस्तमासस्य ६ दिनाङ्कपर्यन्तं राष्ट्रियनिर्वाचनेषु हैरिस् ट्रम्पस्य औसतेन ०.२ प्रतिशताङ्कैः अग्रे अस्ति, परन्तु प्रमुखेषु "स्विंग् राज्येषु" ट्रम्पः १.५ प्रतिशताङ्कैः अग्रणीः अस्ति

विगतकाले रिपब्लिकन्-डेमोक्रेटिक-शिबिरयोः मध्ये घोराः आक्रमणाः अभवन् । अमेरिकीराष्ट्रपतिनिर्वाचनात् पूर्वं शतदिनात् न्यूनं समयं यावत् अस्ति, तदा हैरिस् ट्रम्पः च स्वस्य प्रचारविज्ञापनानाम् ९८% भागं पारम्परिकेषु "स्विंग् राज्येषु" पञ्चसु समर्पयन्ति

अमेरिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य प्रथमः महत्त्वपूर्णः च निर्णयः भागीदारस्य चयनं भवति ।

सिन्हुआ न्यूज एजेन्सी इत्यनेन अन्यैः मीडिया-मतदान-सङ्गठनैः सह मिलित्वा राष्ट्रिय-सार्वजनिक-रेडियो (NPR) इत्यनेन प्रकाशितस्य नवीनतमस्य सर्वेक्षणस्य उद्धृतं कृतम्, यस्मिन् ज्ञातं यत् अधिकांशः अमेरिकनः वाल्ट्ज-सम्बद्धः परिचितः नास्ति, तथा च ७१% अमेरिकन-वयस्काः वाल्ट्ज्, अथवा न इति कदापि न श्रुतवन्तः निश्चितं कथं तस्य मूल्याङ्कनं कर्तव्यम्।

ग्लोबल टाइम्स् इति पत्रिकायाः ​​सीएनएन-पत्रिकायाः ​​उद्धृत्य अगस्तमासस्य ७ दिनाङ्के टिप्पणी कृता यत् उपराष्ट्रपतिस्य चयनं बहुवर्षेभ्यः निर्वाचने निर्णायकं कारकं न भवति। हैरिस् इत्यस्याः कृते तस्याः सहभागिनः चयनप्रक्रियायां नाटकीयविकासाः तस्याः कृते अभियाने गतिं निर्मातुं नूतनावकाशान् प्रदास्यन्ति, एकदा हारयितुम् उद्यतः इव दृश्यमानस्य डेमोक्रेटिक-पक्षे ऊर्जां प्रविष्टुं च। तत्सह अमेरिकादेशे देशे विदेशे च द्रुतगत्या परिवर्तमानस्य वातावरणस्य निवारणं कर्तव्यम् ।

चीनस्य रेनमिन् विश्वविद्यालयस्य अमेरिकन अध्ययनकेन्द्रस्य उपनिदेशिका डायो डेमिंग् इत्यस्य मतं यत् हैरिस् इत्यस्य कृते अग्रिमविजयं प्राप्तुं तस्याः बाइडेन् इत्यस्मात् राष्ट्रपतिपदस्य उम्मीदवारस्य भिन्नं चित्रं प्रस्तुतुं, भिन्नानि लाभाः क्रीडायां आनेतुं आवश्यकता भवितुम् अर्हति बाइडेन्, तथा च स्पष्टतरं निर्वाचनसन्देशं प्रदातुम्।

"अद्यत्वे अमेरिकीनिर्वाचनं प्रभावितं कुर्वन्तः आन्तरिकबाह्यविषयाः सर्वे तीक्ष्णविरोधयुक्ताः प्रमुखाः विषयाः सन्ति। एषः एव अमेरिकादेशस्य दुविधा।" तान् नीतिसमायोजनद्वारा, विशेषहितसमूहानां समर्थनेन च द्वयोः पक्षयोः नीतयः अल्पसंख्यकस्य हितस्य प्रति पक्षपातपूर्णाः सन्ति तथा च मतदातानां विशालबहुमतस्य माङ्गल्याः प्रभावीरूपेण प्रतिक्रियां दातुं असमर्थाः सन्ति।

कवर न्यूज रिपोर्टर झाओ युशेंग