समाचारं

तेहरान-नगरे नरसंहारस्य एकसप्ताहस्य अनन्तरं सः हमास-सङ्घस्य "प्रथम-नम्बर-" इति पदं स्वीकृतवान् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलने (हमास) घोषितवान् यत् गाजा-नेता याह्या सिन्वारः एकसप्ताहपूर्वं ईरानीराजधानी तेहरान-नगरे आक्रमणे मृतस्य इस्माइल-हनीयेहस्य स्थाने हमास-श्रीलङ्का-देशस्य नूतन-पोलिट्-ब्यूरो-अध्यक्षः भविष्यति

एकस्मिन् वक्तव्ये हमास-संस्थायाः सिन्वर-सङ्घः "अस्मिन् संवेदनशील-पदे एकः नेता" इति विश्वासं प्रकटितवान्, हनीयेह-सङ्घः "बुद्धिमान् प्रबुद्धः च नेता" इति प्रशंसाम् अकरोत् । हनीयेहस्य सम्भाव्य उत्तराधिकारी इति दृष्टः मेशाल् अपि अस्य निर्णयस्य समर्थनं प्रकटितवान् यत् एषः निर्णयः "गाजा-नगरस्य जनानां च प्रति निष्ठा" इति । इजरायलस्य हारेत्ज्-वृत्तपत्रेण हमास-स्रोतस्य उद्धृत्य उक्तं यत् सिन्वारस्य नियुक्तिः गाजा-देशस्य विद्यमाननेतृत्वे "विश्वासमतम्" इति

सिन्वरस्य हमासस्य शीर्षनेतृत्वे आरोहणं समूहस्य अन्तः तस्य स्थितिं अधिकं दृढं करोति तथा च इजरायल्-देशे ७ अक्टोबर्-दिनाङ्के आक्रमणस्य अनन्तरं हमासस्य गाजा-कट्टरपक्षस्य समूहे यत् नियन्त्रणं वर्तते तत् रेखांकयति।

हमास नेता सिन्वर।चित्र/ThePaper Image

"अन्यं हनियां प्राप्नुमः"।

यदा तेहरान्-नगरे तदानीन्तनः हमास-पोलिट्ब्यूरो-अध्यक्षः हनीयेहः घातकविस्फोटेन मृतः तदा बेरूत-नगरे हिजबुल-सङ्घस्य शीर्ष-सैन्यसेनापतिः शुकुर्-इत्यस्य उपरि आक्रमणात् केवलं प्रायः सप्तघण्टाः एव अतीताः आसन्

१५०० किलोमीटर्-अन्तरेण द्वयोः आक्रमणयोः सम्मुखे इजरायल्-देशः बहु भिन्नं प्रतिक्रियां दत्तवान् ।

लेबनान-राजधानी-बेरुत-नगरे लक्षित-हत्यायाः विषये इजरायल्-देशेन स्पष्टतया उक्तं यत्, हिज्बुल-सङ्घस्य पूर्वं गोलान्-उच्च-स्थले रॉकेट-आक्रमणस्य प्रतिकारः एव, यस्मिन् १२ बालकाः युवानः च मृताः परन्तु हनीयेहस्य उपरि आक्रमणं कृत्वा वधस्य प्रायः एकसप्ताहस्य अनन्तरं इजरायलस्य अधिकारिणः हनियेहस्य मृत्योः उत्तरदायित्वं न घोषितवन्तः।

अगस्तमासस्य प्रथमे दिने इराक्-देशस्य नजफ्-नगरे इराक-ईरानी-देशस्य मौलवः अधिकारिणः च हनीयेह-महोदयाय श्रद्धांजलिम् अयच्छन् ।चित्र/दृश्य चीन

गतवर्षे हमास-सङ्घः इजरायल्-देशे सीमापारं आक्रमणं कृत्वा प्रायः १२०० जनाः मृताः ततः परं हनीयेहः कतार-देशे स्वकार्यालये टीवी-माध्यमेन आक्रमणस्य दृश्यानि दृष्टवान् हमास-संस्थायाः संचालितं टीवी-स्थानकं तस्मिन् समये स्मितं कृत्वा हनीयेह-सङ्घस्य अनेकेषां वरिष्ठानां हमास-अधिकारिणः भूमौ शयनं कृत्वा "अस्माकं जनानां देशस्य च विजयाय निश्छलतया प्रार्थनां कृतवन्तः" इति

गाजा-देशे युद्धस्य दशमे दिने गाजा-नगरस्य हनीयेहस्य गृहं भूमौ ध्वस्तं जातम् । नवमासेषु इजरायल्-देशेन गाजा-देशे हनियेह-महोदयस्य ६० तः अधिकाः ज्ञातयः मारिताः । अस्मिन् वर्षे एप्रिलमासे दोहानगरस्य एकस्मिन् चिकित्सालये गाजातः रोगिणां दर्शनार्थं सप्तबालपौत्राणां मृत्योः वार्ता हनीयेहः प्राप्तवान्। पश्चात् सः अवदत् यत् तस्य बालकानां मृत्युः तस्य वार्ताकारस्य स्थितिं परिवर्तयितुं न बाध्यं करिष्यति प्रत्युत "एतया दुःखेन रक्तेन च वयं अस्माकं जनानां, अस्माकं कार्यस्य, अस्माकं देशस्य च आशा, भविष्यं, स्वतन्त्रतां च सृजामः" इति

हनियायाः परिवारः इजरायलदेशस्य अधुना अश्केलोन् इति नगरस्य समीपे जुराग्रामात् आगतः । १९४८ तमे वर्षे युद्धकाले इजरायलसेनाद्वारा एषः परिवारः निष्कासितः, स्वदेशात् पलायितः गाजानगरस्य शादीशरणार्थीशिबिरं प्रति गतवान् । अशान्तिं प्राप्य वर्धितः हनिया स्वस्य जन्मतिथिं सम्यक् स्मर्तुं न शक्नोति सम्भवतः १९६२ तमे वर्षे १९६३ तमे वर्षे च तस्य जन्म अभवत् ।

१९८० तमे दशके गाजा-नगरस्य इस्लामिक-विश्वविद्यालये अरबी-साहित्यस्य अध्ययनं कृतवान् हनीयेः राजनैतिक-मञ्चे सक्रियः अभवत् । १९८७ तमे वर्षे प्रथमप्यालेस्टिनीविद्रोहस्य समये हमाससङ्गठनस्य जन्म अभवत्, ततः प्रायः २४ वर्षीयः हनीयेः संस्थापकसदस्यः अभवत् इजरायल-प्रतिरोधे संलग्नतायाः कारणेन अग्रिमेषु कतिपयेषु वर्षेषु हनिएः त्रिवारं कारागारं गतः ।

हमास-सङ्घस्य अन्तः हनीयेः मध्यमपक्षीयः अस्ति, सः प्यालेस्टिनी-राष्ट्रीय-एकतायाः वकालतया चिरकालात् प्रसिद्धः अस्ति । पीएलओ-इजरायल-योः ओस्लो-सम्झौते हस्ताक्षरस्य अनन्तरं अराफाट्-महोदयः हनीयेह-इत्यनेन सह मिलितवान् यत् नवगठित-प्यालेस्टिनी-प्राधिकरणस्य विषये हमास-सङ्घस्य दृष्टिकोणं ज्ञातुं शक्नोति समागमस्य व्यवस्थां कृतवान् मध्यस्थः अवदत् यत् अराफाट् हनीयेहस्य लचीलतायाः प्रदर्शनेन प्रसन्नः अस्ति। शान्तिप्रक्रियायाः अनुसारं प्यालेस्टाइनदेशे इतिहासे प्रथमं सामान्यनिर्वाचनं १९९६ तमे वर्षे अभवत् ।हमास्-सङ्घस्य निर्वाचने भागं ग्रहीतव्यम् इति वकालतम् अकरोत् हानियेः तस्मिन् समये कट्टरपंथीसङ्गठने अल्पसंख्यकः आसीत् एकदा हनियाहः हमाससदस्यानां परिचयं स्थगितवान्, निर्वाचने धावितुं नूतनं राजनैतिकसमूहं निर्मातुं सज्जः अभवत्, परन्तु आन्तरिकदबावस्य कारणेन एतत् न अभवत्

१९९७ तमे वर्षे अनन्तरं चनिया द्रुतगत्या ऊर्ध्वगामिनी गतिं प्रविष्टवती । हमास-सङ्घस्य आध्यात्मिकनेता यासिन् इजरायल-कारागारात् मुक्तः अभवत् ततः परं सः हनीयेह-इत्यस्य प्रमुखत्वेन पदोन्नतिं कृतवान् । यासिन् बाल्ये एव दुर्घटनायां तस्य मेरुदण्डे चोटं प्राप्य आजीवनं चक्रचालकस्य उपरि अवलम्ब्य अष्टवर्षेभ्यः कारागारजीवनेन तस्य शारीरिकदशा अधिकं दुर्गतिम् अयच्छत्, तस्य दृष्टिः श्रवणशक्तिः च भृशं क्षतिं कृतवान् लम्बोदरः हनिया यासिन् इत्यस्य सोपानस्य उपरि अधः च वहनस्य, सभासु उपस्थितिस्य च दायित्वं धारयति । प्यालेस्टिनी प्राधिकरणस्य पूर्वाधिकारी अराफातस्य भ्राता च नासर अल-किद्वा इत्यनेन उक्तं यत् हनीयेहस्य यासिन् इत्यस्य परिचर्यायाः कारणात् सः अनिवार्यः अभवत्। "तेषां सम्बन्धः निकटः अभवत्, तत् च तस्य शीर्षपङ्क्तौ प्रवेशबिन्दुः अभवत्।"

जुलै-मासस्य २८ दिनाङ्के इजरायल्-आधिपत्यस्य गोलान्-उच्चस्थानस्य मजदाल् शम्स्-नगरे रॉकेट्-क्रीडाङ्गणे रॉकेट्-क्रीडाङ्गणे आक्रमणं कृतम् ।चित्र/दृश्य चीन

२००६ तमे वर्षे प्रथमवारं प्यालेस्टिनीविधानपरिषदः निर्वाचने हमासः भागं गृहीत्वा अप्रत्याशितरूपेण विजयं प्राप्तवान् ततः फतह इत्यनेन सह गठबन्धनसर्वकारं निर्मितवान्, हनीयेहः प्रधानमन्त्री नियुक्तः च इजरायल-माध्यमेन सूचितं यत् हनीयेहः अस्मिन् स्थाने उपविष्टुं समर्थः अभवत् यतोहि सः हमास-सङ्घस्य हिंसकक्रियाकलापेषु दुर्लभतया एव सम्मिलितः आसीत् तथा च संस्थायाः अन्तः शिक्षा-स्वास्थ्य-दान-क्रियाकलापयोः मुख्यतया उत्तरदायी आसीत् परन्तु पाश्चात्यदेशैः हमास-सङ्घस्य बहिष्कारस्य, हमास-फतह-योः निरन्तरहिंसक-सङ्घर्षस्य कारणेन च हनीयेहस्य प्रधानमन्त्रीत्वस्य समयः अल्पायुषः एव अभवत् । ततः परं वर्षेषु फतह-हमासयोः भेदाः गभीराः अभवन् । परन्तु केचन कूटनीतिज्ञाः शोधकर्तारः च वदन्ति यत् हनियेहः फतह-सङ्गतिं न त्यक्तवान् । अन्तिमेषु वर्षेषु हनीयेह, अब्बास इत्यादयः फतहनेतारः अद्यापि समये समये परस्परं मिलित्वा विभिन्नविषयेषु चर्चां कुर्वन्ति वा।

२०१७ तमे वर्षे विवादास्पदस्य आन्तरिकनिर्वाचनानन्तरं हनीयेहः हमास-राजनैतिक-ब्यूरो-सङ्घस्य अध्यक्षः अभवत्, यः मेशाल्-इत्यस्य स्थाने प्रायः २० वर्षाणि यावत् कार्यं कृतवान् एतत् हस्तान्तरणं विदेशेषु दीर्घकालं यावत् निवसतां हमास-नेतृभ्यः गाजा-देशस्य स्थानीय-हमास-नेतृभ्यः सत्तां हस्तान्तरणं भवति । परन्तु ततः शीघ्रमेव हनियेहः अपि समूहस्य अनेकेषां शीर्षराजनैतिकव्यक्तिनां इव गाजादेशात् निर्गतवान् । अग्रिमचतुर्दशवर्षपर्यन्तं सः तुर्की-इरान्-कतार-देशयोः मध्ये हमास-सङ्घस्य कृते क्षेत्रीयदेशेभ्यः समर्थनं प्राप्तुं शटल-यानं कृतवान् ।

स्वस्य कार्यकाले हनीयेहः सीरियादेशस्य गृहयुद्धस्य अनन्तरं इरान्-देशेन सह हमासस्य भग्नसम्बन्धस्य मरम्मतं कृतवान्, हमासस्य आर्थिकदुःखं च शमितवान् । पूर्वं सीरियादेशस्य गृहयुद्धे विभिन्नशिबिराणां समर्थनं कृत्वा हमास-इरान्-योः सम्बन्धेषु दरारः आसीत्, येन इरान्-देशः मासिक-वित्तपोषणस्य कोटि-कोटि-डॉलर्-रूप्यकाणि निष्कासितवान् हनीयेहस्य कार्यकाले इरान्-देशः पुनः आरब्धवान्, क्रमेण च हमास-सङ्घस्य आर्थिक-शस्त्राणि, तकनीकी-समर्थनं च वर्धयति स्म ।

तदतिरिक्तं हनीयेहः अन्येषां निर्वासितानां हमास-नेतृणां सिन्वार-आदीनां गाजा-कट्टरपक्षिणां च मध्ये सेतुरूपेण कार्यं करोति । हनीयेहस्य उदयानन्तरं सिन्वारः हनीयेहस्य उत्तराधिकारी गाजादेशे हमासस्य नेता अभवत् ।

अन्तर्राष्ट्रीयसंकटसमूहस्य वरिष्ठः प्यालेस्टिनीविश्लेषकः तहानी मुस्तफा इत्यनेन उल्लेखितम् यत् हनीयेह हमासस्य अन्तः अनेकविषमगुटान् एकीकृत्य एकतां स्तरं निर्वाहयितुं समर्थः अभवत् यत् अन्येषां बहवः प्यालेस्टिनीगुटानां नास्ति। "हनिया सिन्वारस्य समक्षं स्थातुं शक्नोति यतोहि सः गजानदेशः अस्ति" इति प्यालेस्टिनी प्राधिकरणस्य पूर्वः अधिकारी नासिर् अल-किद्वा अवदत् यः हनीयेह इत्यनेन सह संवादं कृतवान् "अथ च पश्चिमतटे जन्म प्राप्य मेशालस्य कृते एतत् दुर्बलता भवितुम् अर्हति। "१९६७ तमे वर्षे , तृतीयमध्यपूर्वयुद्धेन मेशालः तस्य परिवारश्च पश्चिमतटतः पलायनं कर्तुं बाध्यः अभवत् ततः परं सः निर्वासने अस्ति, प्यालेस्टिनीभूमिं च दुर्लभतया एव पादं स्थापयति ।

जूनमासे प्यालेस्टिनी-नीति-सर्वक्षण-संशोधन-केन्द्रेण कृते सर्वेक्षणे ज्ञातं यत् सर्वेक्षणं कृतेषु १४% प्यालेस्टिनी-जनाः अवदन् यत् यदि पश्चिमतटे गाजा-देशे च निर्वाचनं भवति तर्हि हनियेः तेषां प्राधान्यं राष्ट्रपतिपदस्य उम्मीदवारः भविष्यति इति सर्वेक्षणे इजरायलस्य कारागारे कारागारं गतः "प्यालेस्टाइनस्य मण्डेला" इति नाम्ना प्रसिद्धस्य फतह-नेतुः मरवान बर्घौति-इत्यस्य पश्चात् हनियाहस्य अनुमोदन-रेटिंग् द्वितीयस्थाने आसीत्

३१ जुलै दिनाङ्के हनीयेह-नगरे आक्रमणानन्तरं प्यालेस्टिनी-राष्ट्रपतिः महमूद-अब्बासः तत् दिवसं शोकदिनम् इति घोषितवान्, अर्धमस्तकेन ​​ध्वजान् च उड्डीयत वक्तव्ये अब्बासः प्यालेस्टिनीजनानाम् एकतायाः आह्वानं कृतवान्, इजरायल-कब्जायाः सम्मुखे धैर्यं दृढं च भवितुं आवश्यकतां च बोधितवान्।

पश्चिमतटे जेनिन्-शरणार्थीशिबिरस्य निवासी श्लेम्-इत्यनेन मीडिया-सञ्चारमाध्यमेषु उक्तं यत्, "प्यालेस्टिनी-जनाः इति नाम्ना अस्य वधस्य विषये अस्माकं सर्वोत्तम-प्रतिक्रिया एकता अस्ति, अहं आशासे यत् प्यालेस्टिनी-नेतृत्वं एतत् साक्षात्करिष्यति, तथा च हनीयेहस्य राजनैतिक-प्रयत्नाः अतः एव इजरायल्-देशः इच्छति अस्मान् विभजतु, परन्तु तत् भवितुं न शक्नुमः।”

अगस्तमासस्य २ दिनाङ्के इजरायलस्य तेल अवीवस्य वीथिषु हनीयेह (वामभागे) हमासस्य सैन्यसेनापतिः मोहम्मद डेव इत्यस्य च चित्राणि प्रदर्शितानि आसन्, येषु हिब्रूभाषायां "हत्या कृता" इति शब्दाः लिखिताः आसन्चित्र/दृश्य चीन

“गाजादेशे अन्तिमवाक्यं सिन्वरः एव सर्वदा अस्ति” इति ।

कतारस्य प्रधानमन्त्री विदेशमन्त्री च अल-थानी इत्यनेन इजरायल्-देशे शान्तिवार्तायां विध्वंसः इति आरोपः कृतः यत्, "यदा एकः पक्षः अन्यपक्षस्य वार्ताकारस्य हत्यां करोति तदा मध्यस्थता कथं सफला भवितुम् अर्हति?" किं हनीयेहस्य वधस्य अर्थः अस्ति यत् इजरायल् मन्यते यत् निरन्तरवार्तालापस्य कोऽपि अर्थः नास्ति, अथवा इजरायल् मन्यते यत् सः युद्धविरामवार्तालापस्य प्रमुखः कारकः नास्ति इति?

प्रारम्भिकः धारणा आसीत् यत् गाजा-युद्धक्षेत्रस्य आज्ञां कुर्वन् सिन्वरः कतारदेशे हमास-नेतृत्वं धमकीकृत्य सम्झौतां प्राप्तुं दबावं दातुं शक्नोति, परन्तु एषा योजना कार्यं न कृतवती विगत नवम्बरमासस्य युद्धविरामवार्तालापस्य आरम्भिकपदे अमेरिकीविदेशसचिवः एण्टोनी ब्लिङ्केन् कतारदेशे दबावं कृतवान् यत् ते हमासस्य वरिष्ठाधिकारिणः दोहातः निष्कासयन्तु येन वार्तायां सौदामिकीरूपेण एतस्य उपयोगः करणीयः। अयं प्रस्तावः कतारदेशेन अङ्गीकृतः । अस्मिन् वर्षे मार्चमासे ब्लिङ्केन् इत्यनेन पुनः कतारं "अतिथिं निष्कासयितुं" पृष्टस्य अनन्तरं कतारः तस्य अनुपालनस्य इच्छां प्रकटितवान् अस्ति । तस्मिन् एव मासे अरब-माध्यमानां समाचारानुसारं हनीयेह-सिन्वार-योः मध्ये गम्भीराः मतभेदाः आसन् ।

मेमासपर्यन्तं सिन्वरस्य मनोवृत्तिः परिवर्तिता, सः एतां स्थितिं त्यक्तवान् । इजरायलस्य "हारेत्ज्" इत्यनेन सूत्रानाम् उद्धृत्य उक्तं यत् अस्मिन् वर्षे मार्चमासस्य अनन्तरं वार्तायां हनीयेहस्य भूमिका लघुतरा लघुतरा च अभवत्, परन्तु गाजा-जनानाम् आह्वानं युद्धस्य समाप्त्यर्थं, सैन्यशक्तेः दुर्बलीकरणाय, फिलाडेल्फिया-गलियारे च राफाह-द-इत्यनेन च बन्दरगाह इत्यादीनां सामरिकसम्पत्त्याः हानिः सिन्वारनगरे युद्धविरामस्य दबावं वर्धयति स्म ।

सिन्वारः हनिया च समानपृष्ठभूमियुक्तौ समवयस्कौ स्तः तेषां पूर्वजाः अपि शरणार्थीशिबिरेषु वर्धिताः, हमासस्य आध्यात्मिकनेतृणा यासिन् इत्यनेन च तेषां पदोन्नतिः अभवत् ।

यद्यपि तेषां जीवनस्य प्रथमेषु २० वर्षेषु बहवः समानताः आसन् तथापि तदनन्तरं तेषां प्रक्षेपवक्रताः सर्वथा भिन्नाः आसन् । सिन्वरः हमासस्य आन्तरिकसुरक्षाबलस्य निर्माणे साहाय्यं कृतवान्, यत् इजरायल्-देशाय गुप्तचर-सूचनाः प्रदातुं शरीयत-कानूनस्य उल्लङ्घनं वा कुर्वन्तः प्यालेस्टिनी-जनानाम् दण्डने विशेषज्ञः अस्ति । सिन्वरः स्वस्य क्रूरपद्धतिभिः प्रसिद्धः आसीत्, ततः परं सः प्रश्नोत्तरस्य समये अनेकानि अपराधानि स्वीकृतवान्, यत्र इजरायल्-देशेन सह देशद्रोहस्य शङ्कितं प्यालेस्टिनी-देशस्य कुफिया-शिरःपट्टेन गले गले पातितवान्

सिन्वरः कारागारं हिब्रूभाषा, इजरायलसामाजिकमनोविज्ञानं, इतिहासं च शिक्षितुं “अकादमी” इति दृष्टवान् । २० वर्षाणाम् अधिककालस्य कारागारे सः हिब्रूभाषायां प्रवीणः अभवत्, इजरायलकार्याणां विशेषज्ञः इति च स्वं मन्यते स्म । सिन्वारस्य मते इजरायल-समाजस्य एकं दुर्बलता अस्ति यत् तेषां बन्धकानां कृते महत्त्वपूर्ण-रियायताः दातुं इच्छा अस्ति । गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के आक्रमणस्य अनन्तरं सिन्वारः गाजा-देशं नीतानां बन्धकानां विनिमयं इजरायल-कारागारेषु सर्वैः प्यालेस्टिनी-कारागारैः सह कर्तुं प्रस्तावम् अयच्छत् । सिन्वरः विश्वस्तः इव आसीत् यत् एषः सौदाः गमिष्यति इति, परन्तु तस्य पक्षतः दुर्गणना एव अभवत् ।

संगठनात्मकसंरचनायाः दृष्ट्या हमासः गाजा, पश्चिमतटे, विदेशेषु संस्थासु, इजरायल्-कारागारेषु च चतुर्भिः "सङ्घटनैः" सह "सङ्घः" इव कार्यं करोति सिन्वरः २००४ तमे वर्षे हमास-बन्दीनां नेता निर्वाचितः, एतत् करियरं मुक्तस्य अनन्तरं शीघ्रमेव पदोन्नतिं प्राप्य २०११ तमे वर्षे गाजा-देशं प्रति प्रत्यागन्तुं शक्नोति स्म ।

प्रारम्भे सिन्वारः प्यालेस्टिनीगुटानाम् एकीकरणं एकीकृतमोर्चायां कर्तुं प्रयतितवान्, परन्तु तस्य सफलता अल्पा एव अभवत् । "न रक्तपातः, न वार्ता" इति ज्ञात्वा सिन्वरः अधिकं आक्रामकं सैन्यरणनीतिं प्रति गतवान् । परन्तु सिन्वारस्य कट्टरता, मनमाना च विदेशेषु हमासस्य शीर्षराजनैतिकनेतारः क्रुद्धाः अभवन्, येषां प्रतिनिधित्वं हनीयेहः मेशालः च कृतवन्तः । ते २०२१ तमे वर्षे आन्तरिकनिर्वाचनेषु सिन्वरं गाजा-पोलिट्ब्यूरो-प्रमुखपदं त्यक्त्वा तस्य स्थाने पोलिट्ब्यूरो-सदस्यं निजार् अवदल्लाहं स्थापयितुं प्रयतन्ते । सिन्वर-अवदल्लाहयोः मध्ये भवितुं शक्नुवन्तः द्वन्द्वस्य निर्णयः त्रयः चक्राः मतदानस्य अनन्तरं अभवत् । सफलपुनर्निर्वाचनानन्तरं सिन्वारः हनीयेहस्य शिबिरस्य परिसमापनं कर्तुं आरब्धवान्, ततः गाजानगरे उत्तरस्य अधिकांशः मित्रराष्ट्राः राजीनामा दातुं बाध्यन्ते

२००७ तमे वर्षे गाजा-देशस्य नियन्त्रणं स्वीकृत्य हमास-सङ्घः विदेशात् गाजा-देशं प्रति स्वस्य ध्यानं स्थापितवान्, यत्र सः प्रबलशक्तिं सञ्चितवान् । केवलं गाजा-देशे एव हमास-सङ्घस्य पूर्णसैन्यशक्तिः अस्ति । विश्लेषकाः मन्यन्ते यत् वास्तविकशक्तिः सिन्वारस्य हमासस्य सैन्यसेनापतिस्य डेवस्य च हस्ते अस्ति, यदा तु गाजातः निर्गत्य हनीयेः क्रमेण सिन्वारेन हाशियाः अभवत्

केचन समाचाराः दर्शयन्ति यत् सिन्वरः विदेशेषु हमास-नेतृभिः सह आक्रमणयोजनायाः सटीकविवरणं न साझां कृतवान्, अक्टोबर्-मासस्य ७ दिनाङ्के आक्रमणस्य आरम्भात् कतिपयानि घण्टानि पूर्वं यावत् हनीयेहः अन्धकारे एव स्थापितः रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् हमास-नेतारः आक्रमणस्य समयं, परिमाणं च दृष्ट्वा स्तब्धाः इव दृश्यन्ते ।

अक्टोबर्-मासस्य ७ दिनाङ्कात् परं हनियायाः भूमिकायाः ​​विषये द इकोनॉमिस्ट् पत्रिकायाः ​​वर्णनं कृतम् यत् सः अधिकं "डाकपालः" इव अस्ति । हमास-सङ्घस्य राजनैतिकनेता इति नाम्ना हनियेः सैन्यकार्येषु न्यूनतया संलग्नः अस्ति । सः इजरायल्-देशेन सह युद्धविराम-वार्तालापेषु हमास-सङ्घस्य प्रतिनिधित्वं करोति, परन्तु गाजा-देशस्य सिन्वारः युद्धं निरन्तरं कर्तुं वा युद्धविरामं याचयितुम् इति निर्णयं करोति ।

"हानियेहस्य मृत्युः नेतन्याहू इत्यस्य कृते राजनैतिकविजयः अस्ति। परन्तु हानियेहः गाजानगरे हमासस्य युद्धं प्रभावितुं असमर्थः अभवत्, यत्र २०१७ तमे वर्षात् आरभ्य सिन्वारः अन्तिमवाक्यं धारयति इति संस्थायाः सहायकसंशोधकः ब्रिटिशचिन्तनसमूहः बिलाल साबः चथम् रिसर्च इति बहिः।

२०२० तमस्य वर्षस्य सितम्बर्-मासस्य ६ दिनाङ्के दक्षिण-लेबनान-देशस्य सिडोन्-नगरस्य समीपे हनीयेह-महोदयस्य स्वागतं कृतम् यदा सः लेबनान-देशस्य बृहत्तमं प्यालेस्टिनी-शरणार्थीशिबिरं ऐन् हलवा-शरणार्थीशिबिरं गतवान्चित्र/दृश्य चीन

लक्ष्यितहत्याः ये कार्यं कर्तुं असफलाः अभवन्

इजरायल्-देशेन मारितानां हमास-नेतृणां दीर्घसूची अस्ति ।

१९९६ तमे वर्षे हमास-सैन्य-सेनापतिः अय्याशः, यः अनेकेषां आत्मघाती-बम-विस्फोटानां योजनां कृतवान्, सः इजरायल-एजेण्ट्-भिः मोबाईल-फोने पूर्वस्थापितेन बम्बेन मारितः बमप्रहारेन शेहाद् सहितं १५ जनाः मृताः, यत्र २००४ तमे वर्षे हमासस्य आध्यात्मिकनेता यासिन् तस्य उत्तराधिकारी च अल-रण्डिसी च एकमासस्य अन्तः इजरायलस्य वायुप्रहारैः २००९ तमे वर्षे हमासस्य सैन्यसेनापतिः जबरी मारितः गाजा-नगरस्य वीथिषु इजरायल्-देशस्य ड्रोन्-इत्यनेन तस्मिन् समये सः इजरायल्-देशेन सह दीर्घकालीन-युद्धविरामस्य सम्झौतेः मसौदां स्वकारेन वहति स्म ।

इजरायलस्य बन्धकवार्तालापकारः गेर्सन् बास्किन् यस्य जबरी इत्यनेन सह अप्रत्यक्षः सम्पर्कः आसीत्, सः चीन न्यूज वीकली इत्यस्मै अवदत् यत् जबरी तस्मिन् समये हमास-सङ्घस्य नेतृत्वं कुर्वन् आसीत्, तथा च “तस्य कृते यः मसौदाः प्राप्तः सः पूर्वमेव चतुर्थः संस्करणः अथवा पञ्चमः संस्करणः आसीत्, परन्तु अद्यापि समयः नास्ति सम्झौते हस्ताक्षरं कर्तुं” इति ।

गतवर्षस्य नवम्बरमासे गाजादेशे भूसैन्यकार्यक्रमस्य आरम्भानन्तरं इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू सार्वजनिकरूपेण अवदत् यत् सः इजरायलस्य विदेशगुप्तचरसंस्थायाः मोसाद् इत्यस्मै "सर्वहमासनेतृणां हत्यां कर्तुं निर्देशं दत्तवान्, भवेत् ते कुत्रापि न सन्ति" इति। अस्मिन् वर्षे जनवरीमासे इजरायल्-देशेन लेबनान-राजधानी-बेरुट्-नगरे विमान-आक्रमणं कृतम्, यस्मिन् हनीयेह-महोदयस्य उपाध्यक्षः, हमास-पोलिट्ब्यूरो-उपाध्यक्षः च अरुरी-इत्यस्य मृत्युः अभवत् मार्चमासे मध्यगाजानगरस्य भूमिगतदुर्गे इजरायलस्य वायुप्रहारस्य समये गाजादेशस्य "तृतीयः व्यक्तिः" कस्सामब्रिगेड् इत्यस्य उपसेनापतिः च इस्सा इत्यस्य मृत्युः अभवत् ततः पूर्वं जुलैमासे इजरायल्-देशेन गाजा-देशस्य मानवीयक्षेत्रे मावासी-नगरे अष्ट-बम्ब-प्रहारः कृतः, यत्र कस्सम-ब्रिगेड्-सङ्घस्य नेता हमास-सैन्यसेनापतिः डेव्-इत्यस्य लक्ष्यं कृतम् हनीयेहस्य वधानन्तरं इजरायल्-देशेन डेवस्य मृत्युः पुष्टीकृतः, परन्तु अद्यापि हमास-सङ्घटनेन तस्य पुष्टिः न कृता ।

डेवः गाजादेशे हमासस्य "द्वितीयक्रमाङ्कस्य" अस्ति, २०१२ तमे वर्षे जबरी इत्यस्य हत्यायाः अनन्तरं सः स्वस्थानं स्वीकृतवान् । डेवः सिन्वर इव खान यूनिस्-नगरस्य शरणार्थीशिबिरात् आगत्य प्रथमप्यालेस्टिनी-विद्रोहस्य समये हमास-सङ्घस्य सदस्यः अभवत् । १९९० तमे दशके आरभ्य इजरायलसैनिकानाम् विरुद्धं बहुविधबसबमविस्फोटस्य अपहरणस्य च योजनायां कार्यान्वयने च डेवः भागं गृहीतवान् । सः पूर्वं बहुभिः इजरायल-हत्याभ्यः पलायितः आसीत्, अतः तस्य उपनाम "नवजीवनयुक्तः बिडालः" इति ।

गाजा-देशे युद्धस्य प्रारम्भानन्तरं दवे-सिन्वर-योः गाजा-देशस्य विशाल-सुरङ्ग-व्यवस्थायां दीर्घकालं यावत् निगूढौ आस्ताम् । दीर्घकालं यावत् निगरानीयस्य अनन्तरं इजरायल्-देशः डेवस्य कृते हमास-खान-युनिस्-ब्रिगेड्-इत्यस्य सेनापतिं राफा-सालामा-इत्यनेन सह उत्तरस्य विला-मध्ये मिलितुं अवसरं प्रतीक्षते स्म डेवः यस्मात् कारणात् उपरितनं प्रत्यागन्तुं जोखिमं स्वीकृतवान् तत् अस्ति यत् एकतः तस्य पूर्वक्षतानां कारणेन स्वास्थ्यसमस्याः आसन्, अपरतः नवमासाभ्यः अधिकेभ्यः युद्धस्य कालखण्डे सुरङ्गाः क्षतिग्रस्ताः आसन्, येन तत् अधिकाधिकं कठिनं जातम् भूमिगतं युद्धं निर्देशयितुं ।

२० शतके इजरायल्-देशस्य क्षेत्रीयप्रतिरोधनेतृणां शिरःच्छेदनं, गृहीतत्वं च अधिकं प्रभावशालिनम् अभवत् । यथा, ओस्लो-सम्झौतानां पूर्ववर्षेषु इजरायल्-देशेन द्वितीय-प्यालेस्टिनी-इन्तिफादा-काले अराफातस्य दक्षिणहस्तस्य हत्या कृता, इजरायल्-देशेन फतह-नेता मरवान-बरघौती-इत्यस्य, प्यालेस्टाइन-मुक्ति-प्रकरणस्य लोकप्रिय-मोर्चा-महासचिवः अहमद-सादात् च गृहीतः एतत् न केवलं तत्कालं खतरान् निवारयितुं, अपितु विद्रोहीसमूहस्य अन्तः संतुलनं विघटयितुं इजरायल-हितैः सह अधिकं सङ्गतं नेतृत्वं संवर्धयितुं च क्रियते

अगस्तमासस्य २ दिनाङ्के कतारदेशस्य दोहानगरे मेशाल् (मध्यदक्षिणे) हनियायाः स्मरणसमारोहे, अन्त्येष्टिसमारोहे च भागं गृहीतवान् ।चित्र/ThePaper Image

परन्तु अन्तिमेषु वर्षेषु कृतानां हत्यानां प्रायः विपरीतप्रभावः अभवत्, कदाचित् कस्यापि सङ्गठने सशक्ततराणां, अधिकलचीलानां च नेतारणाम् उद्भवः भवति तथा च लक्ष्यसङ्गठनस्य सैन्यस्थापनं सम्भाव्यतया पुनः सजीवीकरणं भवति तदतिरिक्तं एतेषां हत्यानां प्रभावः एकतां सुदृढं करोति तथा च कट्टरपंथीगुटानां जनसंख्यायाः च मध्ये अन्तरस्य समाधानं, सेतुीकरणं च भवति ।

प्यालेस्टाइनदेशस्य बिर्ज़ेइट् विश्वविद्यालयस्य दर्शनशास्त्रस्य सांस्कृतिकाध्ययनविभागस्य विद्वान् अब्दुलजवाद उमरस्य मते एषः परिवर्तनः अभवत् यतोहि इजरायल्-देशेन सह अब्बासस्य सम्झौतेन सकारात्मकप्रतिक्रिया न प्राप्ता, येन प्यालेस्टिनीजनाः The consciousness is more firm, believing that only resistance सामरिकपरिवर्तनं आनेतुं शक्नोति। एवं प्यालेस्टिनीजनाः प्रतिरोधस्य पुनः आकारं दत्तवन्तः, आन्दोलनस्य संगठनात्मकसंरचनायाः संस्थागताः येन प्रमुखनेतृणां हत्यायाः कारणेन सामरिकविघ्नाः भवितुम् अर्हन्ति चेदपि तस्य कार्याणि विघटनं न जातम्

"अधुना (इजरायल) एतानि लक्षितहत्याकार्यक्रमाः विपक्षस्य दुर्बलीकरणाय न भवन्ति, अपितु मुख्यतया इजरायलस्य राष्ट्रियभावनायाः संयोजनाय इजरायलस्य गुप्तचरशक्तिं परिचालनक्षमतां च प्रदर्शयितुं साधनरूपेण सन्ति।

कार्नेगी मेलोन् इन्स्टिट्यूट् फ़ॉर् स्ट्रैटेजी एण्ड् टेक्नोलॉजी इत्यस्य निदेशिका, अन्तर्राष्ट्रीयसुरक्षायाः प्राध्यापिका च ऑड्रे क्रोनिन् इत्यनेन वैश्विक-उग्रवादीनां समूहानां विषये विशेषतया कृतं शोधं दर्शयति यत् ये संस्थाः शिरःच्छेदनस्य परिणामेण पतन्ति ते लघुतराः, श्रेणीबद्धाः, अधिकानि च आराधनाः भवन्ति , प्रायः व्यवहार्य उत्तराधिकारयोजनानां अभावः च । एतेषां संस्थानां सक्रियतायां औसतसमयः दशवर्षेभ्यः न्यूनः भवति । दीर्घकालीन-इतिहास-युक्ताः, उच्चतर-संजाल-सम्बद्धाः समूहाः पुनर्गठनं कृत्वा जीवितुं शक्नुवन्ति । विगतदशकेषु वा बहुषु अध्ययनेषु सूचितं यत् लक्षितहत्यायाः हमासस्य क्षमतासु लक्ष्येषु च न्यूनतमः प्रभावः अभवत् ।

"हनिया-उत्तर-युगे" हमासः ।

प्रायः ४० वर्षाणां विकासानन्तरं हमासः अत्यन्तं जालयुक्तं संस्था अभवत् । पोलिट्ब्यूरो हमासस्य मुख्यनिर्णयसंस्था अस्ति, यत्र १५ सदस्याः सन्ति ये परामर्शद्वारा हमासस्य कार्याणि निर्णयं कुर्वन्ति । हमास-सङ्घः परम्परागतरूपेण आन्तरिकनिर्वाचनद्वारा स्वस्य राजनैतिकनेतृणां चयनं कृतवान् अस्ति । हनीयेहस्य कार्यकालः मूलतः २०२५ तमे वर्षे समाप्तः भवितुम् अर्हति स्म, आक्रमणे तस्य वधात् पूर्वं हमासः तस्य उत्तराधिकारस्य विषये चर्चां कुर्वन् आसीत् । किङ्ग्स् कॉलेज् लण्डन् इत्यस्मिन् मध्यपूर्वराजनीतेः द्वन्द्वाध्ययनस्य च प्राध्यापकः जेरोन् गनिंग् इत्यनेन दर्शितं यत् हमासस्य क्षैतिजनेतृत्वसंरचनायाः अर्थः अस्ति यत् अन्ये वरिष्ठनेतारः शीघ्रमेव हनीयेहस्य कार्यं स्वीकुर्वन्ति।

उपरिष्टात् हमास-नेतारः सर्वदा एकीकृताः दृश्यन्ते । परन्तु विभिन्नगुटयोः मध्ये सत्तासङ्घर्षः पर्दापृष्ठे घोरः भवति । गाजा-नगरस्य अल-अजहर-विश्वविद्यालयस्य राजनीतिशास्त्रस्य प्राध्यापकस्य म्हैमार-अबु सादा-इत्यस्य मते यः अधुना काहिरा-नगरे निवसति, हनीयेहस्य मृत्युः हमास-देशस्य अन्तः सत्तागतिशीलतां परिवर्तयितुं शक्नोति, ये युद्धविरामं इच्छन्ति वा "द्वितीय-राज्य-समाधानस्य" समर्थनं कुर्वन्ति जनाः। परन्तु सटीकः प्रभावः "आन्तरिकनिर्वाचनानन्तरं अल्पकालीनदीर्घकालीनरूपेण हनीयेहस्य स्थाने कोऽपि स्थातुं शक्नोति इति विषये बहु निर्भरं भवति।"

हमास-सङ्घस्य सम्बद्धानां प्यालेस्टिनी-सुरक्षाबलानाम् प्यालेस्टिनी-छात्राः २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य ९ दिनाङ्के गाजा-नगरे कानून-पुलिस-विज्ञान-अकादमी-मध्ये सैन्यक्षमतां प्रदर्शयन्तिचित्र/दृश्य चीन

हमास-सङ्घटनेन हनीयेह-महोदयस्य उत्तराधिकारी सिन्वारः भविष्यति इति घोषणायाः पूर्वं इजरायल-हत्यायाः बहिः जीवितः ६७ वर्षीयः मेशाल्-इत्येतत् बहिः जगति सर्वाधिकशक्तिशाली उम्मीदवारः इति मन्यते स्म १९९७ तमे वर्षे सेप्टेम्बरमासे प्रथमवारं इजरायलस्य प्रधानमन्त्रीरूपेण कार्यं कुर्वन् नेतन्याहू मोसाद्-एजेण्ट्-जनानाम् आदेशं दत्तवान् यत् ते जॉर्डन्-देशं गत्वा हमास-सङ्घस्य अन्तर्राष्ट्रीयसमर्थनस्य लॉबिंग्-कृतस्य मेशाल्-इत्यस्य विषं ददतु इति एतस्य घटनायाः अनन्तरं जॉर्डन्-देशस्य राजा हुसैनः इजरायल्-देशेन प्रतिकारकं समर्पयितुं आग्रहं कृतवान्, अन्यथा वर्षत्रयपूर्वं द्वयोः देशयोः हस्ताक्षरितः शान्तिसम्झौता विदीर्णः भविष्यति हत्यायाः प्रयासेन न केवलं प्यालेस्टाइनदेशे मेशालस्य प्रतिष्ठा सुदृढा अभवत् अपितु हमासस्य आध्यात्मिकनेता यासिन् इत्यस्य मुक्तिः अपि अभवत् ।

मेशाल् हमास-पोलिट्ब्यूरो-सङ्घस्य अध्यक्षत्वेन दीर्घकालं यावत् कार्यं कृतवान्, येन हमास-सङ्घः २००६ तमे वर्षे संसदीयनिर्वाचने विजयं प्राप्य गाजा-देशे सत्तां गृहीतवान् । २०१७ तमे वर्षे हनीयेह इत्यस्मै समर्पणात् पूर्वं मेशाल् इत्यनेन नूतनं चार्टर् प्रदत्तम् यस्मिन् १९६७ तमे वर्षे सीमासु प्यालेस्टिनीराज्यस्य सम्भावना स्वीकृता, यत् इजरायलस्य वास्तविकमान्यतायाः बराबरम् आसीत् परन्तु अस्मिन् वर्षे जनवरीमासे मेशाल् इत्यनेन द्विराज्यसमाधानं सार्वजनिकरूपेण अङ्गीकृत्य इजरायलस्य उन्मूलनस्य आह्वानं कृतम् ।

२०२१ तमे वर्षे मेशाल् अन्यैः वरिष्ठैः हमास-नेतृभिः सह सिन्वर-इत्यस्य निष्कासनार्थं एकीकृत्य प्रयत्नम् अकरोत्, परन्तु व्यर्थं यत् एतौ द्वौ अपि परस्परं विरुद्धौ स्तः इति कथ्यते । अस्मिन् वर्षे एप्रिलमासे जर्मन-माध्यमेन सह साक्षात्कारे मेशाल् केवलं किञ्चित् स्मितं कृतवान् यदा एतस्य विषये पृष्टः। भिन्न-भिन्न-वातावरणेषु स्वाभाविकतया भिन्न-भिन्न-अनुभवाः, दृष्टिकोणाः च उत्पाद्यन्ते, प्रत्येकस्य आन्दोलनस्य विविधता, भिन्न-भिन्न-दिशा च भवति इति सः अवदत् ।

पश्चिमतटे मध्यमवर्गीयपरिवारात् आगतः मेशाल् कुवैतदेशे विश्वविद्यालये शिक्षितः, हमास-सङ्घस्य सदस्यतां प्राप्तुं पूर्वं भौतिकशास्त्रस्य शिक्षकरूपेण कार्यं कृतवान् सः दीर्घकालं यावत् विदेशेषु निवसति, २०१२ तमे वर्षे केवलं संक्षेपेण गाजा-नगरं गतः । सिन्वरः गाजा-शरणार्थीशिबिरे जन्म प्राप्य २० वर्षाणाम् अधिकं कालम् इजरायल्-देशे दण्डं व्यतीतवान् विहाय सः प्रायः कदापि गाजा-नगरात् न निर्गतवान् । २०१२ तमे वर्षे प्रवृत्ते सीरियादेशस्य गृहयुद्धे मेशाल् सर्वकारविरोधिबलानाम् समर्थनं कृतवान्, येन हमास-तेहरान-योः मध्ये दरारः जातः, यस्य मरम्मतं वर्षाणां अनन्तरं हानियेह-मध्यस्थतायाः माध्यमेन अभवत् तदपेक्षया सिन्वारस्य इरान्-सहकारिभिः सह सदैव निकटसम्बन्धः आसीत् ।

"हनीयेहस्य हत्यायाः पूर्वं हमास-सङ्घस्य अन्तः चर्चाः केन्द्रीकृताः आसन् यत् स्वस्य शस्त्राणि स्थापयितव्यानि वा, नूतन-प्यालेस्टिनी-सुरक्षा/पुलिस-बलेन सह एकीकृत्य भवेयुः वा। यथावत् अहं जानामि, सिन्वरः स्वस्य शस्त्राणि स्थापयितुं कस्यापि चर्चायाः विरोधं कृतवान् । सिन्वारः स्पष्टतया विचारितवान् हिजबुलः गाजादेशे हमासस्य उदाहरणरूपेण दृश्यते, एतत् अस्मिन् स्थाने शासनं करोति परन्तु प्रबन्धनस्य उत्तरदायित्वं न गृह्णाति," इजरायलस्य बन्धकवार्तालापकारः गेर्सन् बास्किन् चीन न्यूज वीकली इत्यस्मै अवदत् यत् हमासः सिन्वारस्य स्थितिं प्रवर्तयितुं निश्चयं कृतवान्। , प्यालेस्टिनीजनानाम् विश्वाय च सन्देशं प्रेषितवान् यत् तेषां मृत्युपर्यन्तं युद्धं कर्तव्यं, कदापि सम्झौता न कर्तव्या इति।

गाजा-नगरस्य अल-अजहर-विश्वविद्यालयस्य प्राध्यापकः अबू सादा अवदत् यत्, "मम विश्वासः अस्ति यत् युद्धविराम-वार्ता किञ्चित्कालं यावत् स्थगितम् भविष्यति। हमास-देशे कोऽपि इदानीं वा निकटभविष्यत्काले वा इजरायल-देशेन सह युद्धविरामस्य विषये वक्तुं न साहसं करोति।" अन्तर्राष्ट्रीयसंकटसमूहस्य मुस्तफा इत्यनेन दर्शितं यत् एतादृशं आघातं अनुभवित्वा यदि हमासः इजरायलस्य माङ्गल्याः सहजतया हारं करोति तर्हि एतत् "राजनैतिकआत्महत्या" इत्यस्य बराबरं भविष्यति।

मध्यस्थतावार्तायां सम्बद्धाः अमेरिकी-अरब-अधिकारिणः स्वीकृतवन्तः यत् हनीयेहस्य मृत्योः कारणात् युद्धविरामः अधिकं कठिनः अभवत्, परन्तु ते अपि आग्रहं कृतवन्तः यत् वार्ता असफलता न अभवत्, ते सम्झौतां उद्धारयितुं प्रयतन्ते इति

"चीन न्यूज वीकली" पत्रिकायाः ​​११५२ तमे अंके १२ अगस्त २०२४ दिनाङ्के प्रकाशितम्

पत्रिकायाः ​​शीर्षकम् : विखण्डने हमासः

लेखकः चेन जियालिन्