समाचारं

'शक्तिशून्यता' समाप्तं कृत्वा हमासः नूतननेतारं घोषितवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) पोलिट्ब्यूरो नेता इस्माइल हनीयेह इत्यस्य आक्रमणे मृतस्य एकसप्ताहस्य अनन्तरं हमासस्य नेतृत्वेन नूतनः उत्तराधिकारी निर्वाचितः।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं स्थानीयसमये ६ जुलै दिनाङ्के हमास-सङ्घटनेन एकं वक्तव्यं प्रकाशितं यत् याह्या सिन्वरः हनियाहस्य उत्तराधिकारी अभवत्, हमास-पोलिट्ब्यूरो-सङ्घस्य नेता अभवत्

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणस्य योजनाकारेषु अन्यतमः इति इजरायल्-देशेन सिन्वरः मन्यते । सः गाजा-पट्टिकायाः ​​अधः सुरङ्ग-मध्ये निगूढः अस्ति, गाजा-पट्ट्यां हमास-सङ्घस्य मुख्यः निर्णयकः इति च कथ्यते ।

सिन्वरः "कठोरपक्षिणां" प्रतिनिधिरूपेण दृश्यते।

सिन्वरस्य जन्म १९६२ तमे वर्षे दक्षिणगाजापट्टे खान यूनिस् इत्यस्मिन् शरणार्थीशिबिरे अभवत् सः अधुना ६१ वर्षीयः अस्ति, हमास-सङ्घस्य सम्बद्धस्य सुरक्षासंस्थायाः मुख्यसंस्थापकः च अस्ति ।

१९८८ तमे वर्षे सिन्वारः इजरायल्-सैनिकद्वयस्य वधस्य शङ्कायाः ​​कारणेन इजरायल्-देशेन दोषी इति निर्णीतः, २० वर्षाणाम् अधिकं यावत् कारावासः च अभवत् । कारागारे सः हिब्रूभाषां शिक्षितवान्, इजरायलस्य आन्तरिकराजनैतिककार्याणां विषये च ज्ञातवान् । २०११ तमे वर्षे इजरायल्-हमास-देशयोः मध्ये कैदी-अदला-बदली-सौदान्तरस्य भागरूपेण सिन्वरः मुक्तः अभवत् ।

मुक्तेः अनन्तरं हमास-सङ्घस्य अन्तः सिन्वरस्य स्थितिः निरन्तरं वर्धमानः अस्ति । २०१२ तमे वर्षे सः हमास-पोलिट्ब्यूरो-सदस्यत्वेन निर्वाचितः, २०१७ तमे वर्षात् गाजा-पट्टिकायां हमास-सङ्घस्य नेता अभवत् ।

अन्तिमेषु मासेषु इजरायल्-देशस्य वक्तव्यैः हिन्-महोदयः साहसं प्राप्तवान् यत् हमास-पोलिट्ब्यूरो-उपाध्यक्षः सालेह-अल्-अरूरी, सैन्यसेनापतिः मोहम्मद-वारः च हमास-देशस्य अनेकानाम् वरिष्ठानां अधिकारिणां वधार्थं कार्यवाहीम् अकरोत् .

३१ जुलै दिनाङ्के स्थानीयसमये हमास-संस्थायाः पुष्टिः अभवत् यत् तस्मिन् दिने प्रातःकाले इरान्-राजधानी-तेहरान-नगरे हनियाहस्य हत्या अभवत् । एतेन अस्थायीरूपेण हमास-सङ्घस्य नेतृत्वे "शक्तिशून्यता" अभवत् ।

विषये परिचितजनानाम् अनुसारं द्विदिनानां गहनसमागमस्य कालखण्डे बहवः सम्भाव्यपरिदृश्यानां चर्चा अभवत्, परन्तु केवलं द्वौ नामौ उल्लिखितः - सिन्वरः हमास-पोलिट्ब्यूरो-सदस्यः मोहम्मद इस्माइल-दरवीशः च, अन्ततः हमास-सी-संस्थायाः सिन्वर-इत्यस्य चयनं कृतम्

पश्चात् हमासः एकस्मिन् वक्तव्ये बोधयति यत् संस्थायाः नेतृत्वसंस्थायाः अन्तः "गहनतया विस्तृततया च परामर्शस्य विचारस्य च" अनन्तरं सिन्वरस्य चयनस्य निर्णयः कृतः यत् एतत् चयनं हमासस्य "संवेदनशीलसमयं जटिलक्षेत्रीय-अन्तर्राष्ट्रीय-स्थितीनां च" आत्मविश्वासं प्रतिबिम्बयति सिन्वारे ।

परम्परागतरूपेण निर्वासितनेतारः विदेशीयसहयोगिभिः सह सम्बन्धान् विदेशकार्याणि च नियन्त्रयितुं हमासस्य अन्तः समग्रं नेतृत्वं निर्वाहयन्ति । केचन विश्लेषकाः मन्यन्ते यत् सिन्वरस्य हमास-पोलिट्ब्यूरो-सङ्घस्य नेतारत्वेन नियुक्त्या गाजा-देशे नेतृत्वं विशेषतः "कसान-ब्रिगेड्स्" इति नाम्ना प्रसिद्धः सशस्त्र-गुटः निर्वासित-नेतृणां स्थाने स्थापितः इति चिह्नं भवति

सिन्वारस्य पूर्ववर्ती हनीयेहः हमासस्य अन्तः तुल्यकालिकः मध्यमः व्यावहारिकः च व्यक्तिः आसीत् तथा च इजरायल्-हमास-योः मध्ये युद्धविराम-वार्तायां प्रमुखः व्यक्तिः आसीत्, येन हमास-प्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा मिस्र-कतार-अमेरिका-देशयोः दलालीयां बन्धकविमोचनं कृतवान् इजरायल-सिन्वारयोः मध्ये मध्यस्थः ।

हनियाहस्य तुलने सिन्वारः "कठोरपक्षिणः" प्रतिनिधिरूपेण दृश्यते ये बहुवर्षेभ्यः हमासस्य सैन्यबलं सुदृढं कुर्वन्ति । गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणस्य योजनाकारेषु अन्यतमः इति इजरायल्-देशः सिन्वार-इत्येतत् सर्वदा मन्यते । गाजापट्टिकायां हमाससदस्यानां उपरि हनीयेहस्य प्रत्यक्षनियन्त्रणं अल्पं भवति इति समाचाराः सन्ति, यदा सः आक्रमणं प्रारब्धवान् तदा सिन्वरः हनीयेहसहितं राजनैतिकनेतृत्वं न सूचितवान्

हमासस्य एकः अधिकारी यः नाम न प्रकाशयितुं शर्तं कृतवान् सः अवदत् यत् हमासस्य अन्तः सिन्वरस्य राजनैतिकपदवीयाः उदयः इजरायलस्य कृते आव्हानस्य सन्देशः अस्ति यत् "तेषां हनीयेह इति लचीलाः पुरुषः मारितः यः समाधानार्थं मुक्तः आसीत्, अधुना तेषां तस्य निवारणं कर्तव्यम् अस्ति" इति उक्तवान् सिन्वारः सैन्यनेतृत्वं च।”

इजरायल-कजाकिस्तान-देशयोः मध्ये युद्धविरामसम्झौता अधिका कठिना भवितुम् अर्हति

"सप्ताहद्वयं पूर्वं गाजादेशे सिन्वारस्य प्रबलप्रभावेऽपि सः हमासस्य अग्रिमः नेता भविष्यति इति अल्पाः एव चिन्तयन्ति स्म" इति यूरोपीयविदेशसम्बन्धपरिषदे इजरायल-प्यालेस्टिनी-सङ्घर्षस्य विशेषज्ञः ह्यु लोवाट् अवदत् The killing of the relatively moderate हनीयेहः न केवलं सिन्वारस्य कृते हमासस्य पूर्णनियन्त्रणस्य मार्गं उद्घाटितवान्, अपितु समूहं अधिककठोरदिशि स्थानान्तरितवान् इति अपि दृश्यते स्म ।

सिन्वारस्य हमास-पोलिट्ब्यूरो-सङ्घस्य नेतारूपेण नियुक्त्या प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्मिन् दौरस्य युद्धविराम-सम्झौतेः सम्भावनायाः विषये अधिकं संशयः उत्पन्नः अस्ति केचन स्रोताः मन्यन्ते यत् हमासः वार्तायां स्वस्थानं सुदृढं कृत्वा सम्झौतां प्राप्तुं अधिकं कठिनं कर्तुं शक्नोति।

नियुक्तेः वार्ता प्राप्य अमेरिकीविदेशसचिवः ब्लिङ्केन् युद्धविरामसम्झौतेः अग्रेसरणस्य महत्त्वं बोधयन् अवदत् यत् सिन्वारः युद्धविरामं प्राप्तुं सर्वदा मुख्यनिर्णयकर्ता आसीत्, अस्ति च युद्धविरामः, यत् स्पष्टतया बहवः जनानां साहाय्यं करिष्यति येषां साहाय्यस्य तत्कालीनावश्यकता वर्तते।" युद्धे गृहीताः महिलाः, बालकाः, पुरुषाः च समाविष्टाः प्यालेस्टिनीजनाः वास्तवतः तस्य उपरि आश्रिताः सन्ति।”.

इजरायलस्य प्रतिक्रियायां युद्धविरामस्य विषये बहु न उक्तं, परन्तु प्रत्यक्षतया सिन्वरं प्रति सूचितम् । इजरायलस्य सैन्यप्रवक्ता हगारी इत्यनेन गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आक्रमणस्य उत्तरदायी इति आरोपः कृतः, इजरायल्-देशः च तस्य अनुसरणं करिष्यति “सिन्वारस्य केवलं एकं स्थानं गन्तुं वर्तते, तत् च गत-अक्टोबर्-मासस्य आक्रमणे सम्बद्धैः डेव-आदिभिः सह .7 दिनाङ्के ये आतङ्कवादिनः आक्रमणं कृतवन्तः।”

वस्तुतः अद्यतनकाले इजरायलस्य हमास-सङ्घस्य वरिष्ठनेतृणां वधस्य नीतेः कारणात् अमेरिकीराष्ट्रपतिः बाइडेन्-इजरायल-प्रधानमन्त्री नेतन्याहू-योः मध्ये तनावः अपि वर्धितः अस्ति केचन अमेरिकीमाध्यमाः सूचितवन्तः यत् बाइडेन् इत्यनेन गतसप्ताहे दूरभाषेण नेतन्याहू इत्यनेन युद्धविरामसम्झौतेः प्रयासेषु जानी-बुझकर विध्वंसः कृतः इति आरोपः कृतः। नेतन्याहू इत्यस्य मतं यत् यद्यपि एतेन अस्थायीरूपेण वार्तायां विलम्बः भविष्यति तथापि हमास-सङ्घस्य उपरि दबावं कृत्वा अन्ततः युद्धविरामः शीघ्रं भविष्यति।

सम्प्रति हमास-संस्थायाः युद्धविरामवार्तालापस्य विषये केचन संकेताः प्रकाशिताः सन्ति, हमासस्य प्रवक्त्री पोलिट्ब्यूरो सदस्या च ओसामा हम्दानः उक्तवान् यत् सिन्वारः युद्धविरामवार्तालापं निरन्तरं करिष्यति तथा च तस्य मतं यत् वार्तायां समस्या हमास-सङ्घस्य कृते नास्ति, तस्य दोषं अमेरिका-इजरायल-देशयोः कृते अस्ति सौदान् प्राप्तुं असफलता।

परन्तु सिन्वरः हमाससदस्यैः सह कथं संवादं करोति, समूहस्य दैनन्दिनराजनैतिकक्रियाकलापस्य प्रबन्धनं करोति, निगूढः सन् युद्धविरामवार्तालापस्य निरीक्षणं च करोति इति अस्पष्टम् अस्ति

"हमासस्य सिन्वरस्य पोलिट्ब्यूरो-नेतृत्वेन नियुक्तिः गाजा-देशः अग्रे केन्द्रे च स्थापयति" इति राजनैतिकविश्लेषकः नूर ओडेहः दर्शितवान् यत् युद्धविरामवार्तालापस्य दृष्ट्या एतेन गाजा वार्तायां नेतृत्वं करिष्यति इति संकेतः प्रेष्यते।

मध्यपूर्वे वर्धमानस्य तनावस्य मध्ये एषा नियुक्तिः घोषिता। इरान्-देशः हनीयेह-वधस्य इजरायल-विरुद्धं प्रतिकारं कर्तुं दावान् अकरोत्, लेबनान-हिजबुल-सङ्घः अपि बेरुत-नगरे इजरायल-वायु-प्रहारस्य प्रतिक्रियारूपेण उपायान् कर्तुं धमकीम् अयच्छत् सम्प्रति बाह्यजगत् चिन्तितः अस्ति यत् स्थितिः व्यापकक्षेत्रीययुद्धे विस्तारं प्राप्स्यति इति ।

केचन विश्लेषकाः मन्यन्ते यत् इजरायल्-देशे इराणस्य आक्रमणं अल्पायुषः सीमितं च भविष्यति, लक्ष्येषु च निवारणस्य "प्रतिशोधस्य" लक्ष्यं प्राप्तुं सैन्यसुविधाः आर्थिकसुविधाः च समाविष्टाः भवितुम् अर्हन्ति, परन्तु एतत् रेखां पारं कर्तुं न अपेक्षितं यत् क मध्यपूर्वे पूर्णपरिमाणेन युद्धम्।

बीजिंग न्यूजस्य संवाददाता लुआन् रुओक्सी

झाङ्ग लेइ इत्यनेन सम्पादितम्, झाङ्ग यान्जुन् इत्यनेन च प्रूफरीड् कृतम्