समाचारं

ट्रम्पः मस्केन साक्षात्कारं करिष्यति इति अवदत्, परन्तु सोमवासरे मस्कः प्रतिक्रियां न दत्तवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ तमे स्थानीयसमये अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः घोषितवान् यत् अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये सायं सामाजिकमाध्यमकम्पनी "X" (पूर्वं ट्विट्टर्) इत्यस्य मुख्यकार्यकारी मस्क इत्यनेन साक्षात्कारः भविष्यति। परन्तु मस्कः अद्यापि अस्मिन् विषये वक्तव्यं न प्रकाशितवान् ।

(स्रोतः : ग्लोबल टाइम्स्)

तस्मिन् एव दिने ट्रम्पः स्वस्य स्वनिर्मितसामाजिकमञ्चे "Truth Social" इत्यत्र पोस्ट् कृतवान्, यत्, "आगामिसोमवासरे रात्रौ (12 अगस्त), मम मस्क इत्यनेन सह ब्लॉकबस्टरसाक्षात्कारः भविष्यति - विवरणं पश्चात् घोषितं भविष्यति। !”

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् ट्रम्पः अधिकविवरणं न दत्तवान् । तदतिरिक्तं अमेरिकी उपभोक्तृसमाचार-व्यापार-चैनेल् (CNBC) इत्यनेन अपि उक्तं यत् मीडिया-माध्यमेन मस्क-महोदयेन टिप्पणीं कर्तुं अनुरोधः कृतः ।

ट्रम्प-मस्कयोः सम्बन्धः सर्वदा भ्रान्तिकः एव आसीत् ।

२०१५ तमे वर्षे यदा ट्रम्पः प्रथमवारं राष्ट्रपतिपदार्थं प्रत्यायितवान् तदा मस्कस्य तस्य विषये उत्तमं धारणा नासीत् । द्वयोः अपि शब्दयुद्धम् अभवत्, मस्कः ट्रम्पस्य राष्ट्रपतित्वकाले व्यापारसल्लाहकाररूपेण कार्यं कृतवान् । जलवायुपरिवर्तनविषये पेरिस्-सम्झौते ट्रम्पस्य निवृत्तेः विरोधात् २०१७ तमे वर्षे मस्कः तस्मात् पदात् त्यागपत्रं दत्तवान् । ततः परं मस्कस्य ट्रम्पेन सह तेषां राजनैतिकमतानाम् विषये बहवः सार्वजनिकाः कलहाः अभवन् ।

परन्तु अन्तिमेषु वर्षेषु तेषां सम्बन्धः समीपस्थः अभवत्, यतः तौ द्वौ अपि "बाइडेन्-विरोधिनो" स्तः इति भाति । द्वयोः सम्बन्धः अन्तिमेषु मासेषु परिवर्तयितुं आरब्धः यत् मस्कः प्रतिमासं ट्रम्पेन सह अनेकानि वार्तालापानि कृतवान् अस्ति येषु विषयेषु अमेरिकादेशे आप्रवासनस्य विषयः, अमेरिकी-अन्तरिक्षसेनायाः विकासः च अन्तर्भवति। पक्षद्वयं वार्तालापं कुर्वतः अस्ति। "सर्वस्य दृष्टिकोणाः रुचिः च अधिकाधिकं सुसंगताः भवन्ति" इति ज्ञातम्।

अस्मिन् वर्षे मार्चमासे ट्रम्पः मस्क इत्यादिभिः धनिकदातृभिः सह मिलितवान् इति ज्ञातम् । तस्मिन् समये मस्कः X इत्यत्र प्रतिक्रियाम् अददात् यत्, "अहं केवलं सुपर स्पष्टं कर्तुम् इच्छामि यत् अहं कस्मैचित् अमेरिकीराष्ट्रपतिपदस्य उम्मीदवाराय दानं न कृतवान्" इति ।

मेमासे वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​समाचारः आसीत् यत् अस्मिन् विषये परिचिताः जनाः प्रकटितवन्तः यत् यदि ट्रम्पः व्हाइट हाउस्-मध्ये सफलतया विजयं प्राप्नोति तर्हि मस्कः व्हाइट हाउस्-राजनैतिक-सल्लाहकारः अथवा प्रशासनिक-सल्लाहकारः इति कार्यं कर्तुं आमन्त्रितः भविष्यति कथ्यते यत् एषा स्थितिः शतप्रतिशतम् अन्तिमरूपेण न निर्धारिता, परन्तु आप्रवासः, प्रौद्योगिकी, निगमनिरीक्षणम् इत्यादिषु विषयेषु मस्कस्य विचाराः ट्रम्पशिबिरे महत्त्वपूर्णं प्रभावं जनयिष्यन्ति इति निश्चितम्।

स्थानीयसमये जुलैमासस्य १३ दिनाङ्के पेन्सिल्वेनिया-देशस्य बटलर्-नगरे प्रचारसभायां ट्रम्पः गोलिकाभिः मारितः, घातितः च अभवत् । पश्चात् मस्कः सामाजिकमाध्यमेषु पोस्ट् कृतवान् यत् सः ट्रम्पस्य पूर्णसमर्थनं करोति, "सः (ट्रम्पः) शीघ्रमेव स्वस्थः भविष्यति इति आशां कृतवान्" इति । मस्कः प्रथमवारं ट्रम्पस्य समर्थनं स्पष्टतया उक्तवान्।

२० जुलै दिनाङ्के स्थानीयसमये ट्रम्पः मिशिगन-नगरे प्रचारसभायां स्वस्य भाषणस्य समये मस्कस्य उल्लेखं कृतवान् यत् सः "मस्क इत्यनेन सह सर्वदा उत्तमः सम्बन्धः स्थापितः" इति

अतीवकालपूर्वं अमेरिकीमाध्यमेन अपि एषा वार्ता प्रकाशिता यत् "मस्कः प्रतिमासं प्रायः ४५ मिलियन अमेरिकीडॉलर् दानं ट्रम्प-अभियान-सङ्गठनेभ्यः कर्तुं योजनां करोति" इति । वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनुसारं विषये परिचिताः जनाः अवदन् यत् मस्कः प्रतिमासं प्रायः ४५ मिलियन-डॉलर्-रूप्यकाणां दानं ट्रम्पस्य राष्ट्रपति-अभियानस्य समर्थनार्थं राजनैतिक-कार्य-समित्याः कृते दातुं योजनां करोति ट्रम्प-दलेन उक्तं यत् मस्कस्य "विशालदानस्य" विषये टिप्पणीं न करिष्यति, मस्कः च रायटर्-पत्रिकायाः ​​टिप्पणीयाः अनुरोधस्य प्रतिक्रियां न दत्तवान् ।

जिमु न्यूजः ग्लोबल टाइम्स् तथा चाइना न्यूज सर्विस इत्यनेन सह एकीकृतः

(स्रोतः जिमु न्यूज)