समाचारं

विदेशीयमाध्यमाः : जापानदेशे अमेरिका-यूके-राजदूताः नागासाकी-नगरस्य परमाणु-बम्ब-प्रहारस्य स्मरण-समारोहे न उपस्थिताः भविष्यन्ति यतोहि इजरायल्-देशः आमन्त्रितः नास्ति |

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] एजेन्स फ्रांस्-प्रेस् इत्यादिभिः माध्यमैः प्राप्तानां समाचारानुसारं जापानदेशे अमेरिकी-ब्रिटिश-दूतावासयोः क्रमशः ६ दिनाङ्के उक्तं यत् जापानदेशे अमेरिकी-ब्रिटिश-राजदूताः ७९ तमे वर्षे सम्बद्धेषु स्मारककार्यक्रमेषु भागं न गृह्णन्ति इति नागासाकी-नगरस्य परमाणु-बम्ब-प्रहारः कारणम् अस्ति यत् नगरसर्वकारः इजरायल्-देशः स्मारक-समारोहेषु आमन्त्रितः नास्ति ।

एजेन्स फ्रान्स-प्रेस् इत्यस्य मते जापानदेशे अमेरिकीदूतावासस्य प्रवक्ता मीडियाभ्यः अवदत् यत् "इजरायलराजदूतं न आमन्त्रयितुं नागासाकी-नगरस्य मेयरः अस्य आयोजनस्य राजनीतिकरणं कृतवान्" इति समाचारानुसारं जापानदेशे ब्रिटिशदूतावासेन उक्तं यत् जापानदेशे ब्रिटिशराजदूतः लाङ्गबॉटमः अपि नागासाकीनगरे स्मारककार्यक्रमेषु न भागं गृह्णीयात्।

इमैनुएल, आँकडा मानचित्र, स्रोत: अमेरिकी मीडिया

प्रतिवेदने अपि उक्तं यत् जापानदेशे अमेरिकी-ब्रिटिश-दूतावासयोः अपि उक्तं यत् अमेरिका-यूके-देशयोः स्मारककार्यक्रमेषु भागं ग्रहीतुं क्रमशः निम्नस्तरीयाः राजनयिकाः प्रेषयिष्यन्ति इति।

Longbottom, data map, स्रोत: जापानी मीडिया

प्रतिवेदने इदमपि उक्तं यत् जापानदेशे फ्रांसदेशस्य दूतावासस्य प्रवक्ता एएफपी-सञ्चारमाध्यमेन अवदत् यत् "इजरायल-प्रतिनिधिं न आमन्त्रयितुं निर्णयः खेदजनकः" अस्ति तथा च फ्रांस-दूतावासस्य "द्वितीयसङ्ख्या" उपर्युक्तेषु स्मारककार्यक्रमेषु भागं गृह्णीयात् इति।

जापानस्य क्योडो न्यूज् इत्यादिमाध्यमानां पूर्वसमाचारानाम् आधारेण नागासाकी-नगरस्य मेयरः शिरो सुजुकी इत्यनेन जुलै-मासस्य ३१ दिनाङ्के पत्रकारसम्मेलने उक्तं यत् अगस्तमासे अस्मिन् नगरे यत् परमाणु-बम्ब-विस्फोटः भविष्यति तत्सम्बद्धेषु स्मारक-कार्यक्रमेषु भागं ग्रहीतुं इजरायल्-देशः न आमन्त्रितः भविष्यति सः अपि अवदत् यत् इजरायल्-देशं न आमन्त्रयितुं "निर्णयः" "राजनैतिककारणात् न, अपितु अस्माकं आशायाः आधारेण यत् स्मरणं गम्भीरवातावरणे सुचारुतया आयोजितुं शक्यते" इति जापानदेशे इजरायलस्य राजदूतः जेराल्ड् कोहेन् तस्मिन् दिने सामाजिकमाध्यमेषु X इत्यत्र सुजुकी शिरो इत्यस्य निर्णयः "खेदजनकः" इति, "विश्वं प्रति गलतसन्देशं प्रेषितवान्" इति प्रकाशितवान्

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं आक्रामकयुद्धं प्रारब्धं जापानदेशं यथाशीघ्रं आत्मसमर्पणं कर्तुं प्रेरयितुं अमेरिकीसैन्येन १९४५ तमे वर्षे अगस्तमासस्य ६, ९ दिनाङ्केषु क्रमशः हिरोशिमा-नागासाकी-नगरयोः परमाणुबम्बाः पातिताः दीर्घकालं यावत् जापानदेशः द्वितीयविश्वयुद्धस्य विशेषतः परमाणुबम्बविस्फोटस्य "पीडितः" इति चित्रितवान्, परन्तु परमाणुबम्बैः बमप्रहारस्य ऐतिहासिकपृष्ठभूमिः दुर्लभतया एव उल्लेखितवान्