समाचारं

हमासः नूतनं "कठोररेखा" नेता निर्वाचयति : सः गाजादेशे आसीत्, एकदा इजरायल्-देशं तस्य हत्यां कर्तुं दातुं धमकीम् अयच्छत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) एकं वक्तव्यं प्रकाशितम् यत् पूर्वाक्रमणे मृतस्य इस्माइल-हनीयेहस्य स्थाने याह्या सिन्वारः हमासस्य पोलिट्ब्यूरो-संस्थायाः नूतनः नेता भविष्यति

पश्चात् हमासः एकस्मिन् वक्तव्ये बोधयति यत् संस्थायाः नेतृत्वनिकायस्य अन्तः "गहनतया विस्तृततया च परामर्शस्य विचारस्य च" अनन्तरं सिन्वरस्य चयनस्य निर्णयः कृतः एतत् चयनं हमासस्य "संवेदनशीलं कालखण्डं तथा च जटिलक्षेत्रीयक्षेत्रे सिन्वरस्य विश्वासं च प्रतिबिम्बयति अन्तर्राष्ट्रीय स्थिति।

कथ्यते यत् सिन्वरस्य जन्म स्वयं १९६२ तमे वर्षे दक्षिणगाजापट्टे खान यूनिस् इत्यस्मिन् शरणार्थीशिबिरे अभवत् ।सः हमास-सङ्घस्य सम्बद्धानां सुरक्षासंस्थानां मुख्यसंस्थापकानाम् एकः अस्ति सः गाजा-पट्टिकायां बहुवर्षेभ्यः हमास-सङ्घस्य नेतारूपेण कार्यं कृतवान्, सामान्यतया बहिः जगति हमास-सङ्घस्य अन्तः "कठोरपक्षस्य" प्रतिनिधिः इति मन्यते

व्यापकरूपेण "कठोर" आकृतिः इति गण्यते

हमासस्य सैन्यबलं सुदृढं कर्तुं प्रतिबद्धः

हमास-नेतारः विदेशीय-आन्तरिक-नेतृषु विभक्ताः इति कथ्यते : विदेशीयाः अरबदेशेषु निवसन्तः तस्य नेतारः इति निर्दिशन्ति गाजा-पश्चिमतटादिषु अग्रपङ्क्तिक्षेत्रेषु कार्यं कुर्वन्तः तस्य नेतारः हतितः पूर्वनेता हनियेहः क्षेत्रनेतृणां अस्ति, नवनियुक्तः सिन्वारः तु उत्तरस्य अस्ति ।

अधिकमध्यमहानियेहस्य तुलने सिन्वरः सामान्यतया हमासस्य अन्तः "कठोर" व्यक्तिः इति मन्यते सः इरान्-देशेन सह निकटसम्बन्धं धारयति, हमासस्य सैन्यशक्तिं वर्धयितुं बहुवर्षेभ्यः कार्यं कुर्वन् अस्ति

२०११ तमे वर्षे इजरायल्-हमास-देशयोः कैदीविनिमयसम्झौतेन सिन्वार-सहिताः १०२७ प्यालेस्टिनी-निरोधिनः मुक्ताः अभवन् । गाजादेशं प्रत्यागत्य इजरायल्-देशे सिन्वरस्य अनुभवेन हमास-देशस्य अन्तः तस्य स्थितिः शीघ्रमेव वर्धिता । २०१७ तमे वर्षे सः आधिकारिकतया गाजा-देशे हमास-सङ्घस्य नेता अभवत् ।

कतारदेशे निर्वासने बहुवर्षं व्यतीतवान् हनीयेह इत्यस्य विपरीतम् सिन्वारः गाजादेशे एव अस्ति । २०१७ तमे वर्षात् अस्मिन् क्षेत्रे हमास-सङ्घस्य नेता इति नाम्ना यद्यपि सः सार्वजनिकरूपेण दुर्लभतया एव दृश्यते तथापि सः हमास-सङ्घस्य उपरि सर्वदा "लोह-मुष्टि-नियन्त्रणं" निर्वाहयति ।

सिन्वरस्य स्वयमेव हमास-सङ्घस्य द्वितीय-सेनापति-मोहम्मद-डेव्-इत्यनेन सह निकटसम्बन्धः अस्ति, यस्य अपि पूर्वं हत्या अभवत्, हमास-सङ्घस्य सम्बद्धेन सशस्त्रसेनायाः कस्सान-ब्रिगेड्-इत्यनेन च सह निकटसम्बन्धः अस्ति सिन्वारः डेवः च मिलित्वा कस्सन-ब्रिगेड्-सङ्घस्य सैन्यबलस्य निर्माणं कृतवन्तौ इति समाचाराः सन्ति ।

केचन विश्लेषकाः मन्यन्ते यत् सिन्वरः चिरकालात् हमास-देशे पर्दापृष्ठे अस्ति, परन्तु इदानीं यदा सः अग्रणीः अस्ति, तदा एतत् न केवलं हमास-सङ्घस्य "कठोर-पक्षस्य" उदयं चिह्नयति, अपितु हमास-सङ्घस्य मनोवृत्तिम् अपि मुक्तं करोति बहिः जगति प्रति। हमासस्य एकस्य अधिकारीणः वचनेषु "एतत् नियुक्तिचयनं कब्जाधारिणां सैनिकानाम् (इजरायलस्य) कृते दृढः सन्देशः अस्ति यत् हमासः अन्त्यपर्यन्तं प्रतिरोधस्य मार्गं निरन्तरं करिष्यति।

अत्र अपि सूचनाः सन्ति यत् सिन्वरः "अधुना आधिकारिकतया हमास-देशस्य सर्वाधिकशक्तिशाली व्यक्तिः अस्ति" तथा च "हमास-सङ्घस्य शक्तिकेन्द्रं गाजा-देशं प्रति प्रत्यागतम्, अधुना गाजा-देशस्य अन्तिमवचनं वर्तते" इति च उक्तम्

इजरायल्-देशः तम् "प्रथम-नम्बर-हत्या-लक्ष्यम्" इति मन्यते ।

हमासः कथयति यत् कार्यभारं स्वीकृत्य युद्धविरामवार्ता निरन्तरं करिष्यति

रेड स्टार न्यूज इत्यस्य पूर्वप्रतिवेदनानुसारं सिन्वारः इजरायलस्य हत्यासूचौ सर्वदा महत्त्वपूर्णः व्यक्तिः अस्ति तथा च इजरायल् सर्वाधिकं मुक्तिं प्राप्तुम् इच्छति येषु लक्ष्येषु अन्यतमः अस्ति (सम्बद्धानि प्रतिवेदनानि: हमासस्य नेतारं कोऽपि उत्तराधिकारी भविष्यति, किं भविष्यति वा him?किं कदापि भौतिकशास्त्रस्य शिक्षकः अस्ति यस्य हत्या जॉर्डनदेशस्य गलीयां मोसाद् इत्यनेन कृता) स्वयं विगतदशकेषु इजरायलस्य गुप्तचरसङ्गठनेन मोसाद् इत्यनेन अनेकाः हत्याप्रयासाः कृताः।

२०२३ तमे वर्षे इजरायल्-देशेन सार्वजनिकरूपेण घोषितं यत् सिन्वरः तेषु योजनाकारेषु अन्यतमः अस्ति यः अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आक्रमणस्य आदेशं दत्तवान्, तं "प्रथम-नम्बर-हत्या-लक्ष्यं" इति मन्यते, अन्त्यपर्यन्तं तस्य अनुसरणं कर्तुं बहुवारं प्रतिज्ञां च कृतवान् इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू एकदा घोषितवान् यत् सिन्वारस्य ग्रहणं "केवलं कालस्य विषयः" इति ।

चिरकालं यावत् सिन्वरस्य वधं परिहरितुं दुर्गमः आसीत्, एकदा हमास-सङ्घस्य अन्तः तस्य स्थानं अज्ञातम् इति वार्ता आसीत्

सिन्वरस्य कतिपयेषु दर्शनेषु एकस्मिन् सः "इजरायलदेशं मम हत्यां कर्तुं आमन्त्रयन्" "यदा एतत् समाप्तं भविष्यति तदा अहं स्वयमेव गृहं गमिष्यामि" इति घोषयित्वा सार्वजनिकभाषणस्य समाप्तिम् अकरोत् भाषणानन्तरं सः वीथिकायां हस्तं पातुं, जनानां सह सेल्फी गृहीत्वा च स्थितवान् ।

समाचारानुसारं सिन्वरस्य भ्राता हमास-सङ्घस्य सैन्यसेनापतिः अपि आसीत् सः पूर्वं इजरायल्-देशेन बहुविध-हत्याभ्यः पलायितः आसीत्, परन्तु २०१४ तमे वर्षे हमास-सङ्घटनेन मृतः इति घोषितः

सिन्वरस्य हमास-पोलिट्ब्यूरो-सङ्घस्य नेतारत्वेन नियुक्तेः विषये इजरायल्-सैन्य-प्रवक्ता डैनियल-हगारी-इत्यनेन साक्षात्कारे उक्तं यत्, “सिन्वरस्य एकमेव गन्तव्यं वर्तते, तत् च गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के भागं गृहीतवन्तः मोहम्मद-डेव् इत्यादिभिः सह कार्यं कर्तुं जापानी-कार्यक्रमे” इति ।

हनीयेह-नगरे आक्रमणस्य कारणेन प्यालेस्टाइन-इजरायलयोः मध्ये वर्तमानयुद्धविरामवार्तालापः अस्थायीरूपेण स्थगितः अस्ति । हानियेहः वार्तायां मुख्यमध्यस्थभूमिकां निर्वहति स्म । हमासस्य प्रवक्ता ओसामा हमदानः एकस्मिन् साक्षात्कारे उक्तवान् यत् सिन्वरः कार्यभारं स्वीकृत्य युद्धविरामवार्तालापं निरन्तरं करिष्यति। अन्येषु सः इजरायल्-देशं तस्य मित्रराष्ट्रं च अमेरिका-देशं च युद्धविराम-सम्झौतेः असफलतायाः दोषं दत्तवान् ।

हमादनः अवदत् यत् सिन्वरस्य निर्वाचनेन ज्ञातं यत् हमासस्य इच्छाशक्तिः न भग्नवती। सः अवदत् यत् हमासः "युद्धक्षेत्रे राजनीतिषु च स्थिरः तिष्ठति" इति ।

भविष्यस्य वार्तायां केचन विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् वार्ताप्रक्रिया जटिले दीर्घकालीनस्थितौ पतितुं शक्नोति "सिन्वारः इजरायलस्य प्रथमक्रमाङ्कस्य हत्यायाः लक्ष्यं वर्तते, अधुना सर्वेषु निर्णयेषु वार्तायां च अन्तिमवाक्यं तस्य अस्ति" इति।

रेड स्टार न्यूज रिपोर्टर फैन जू, इंटर्न चेन हान्यू, व्यापक सीसीटीवी न्यूज (संपादक चेन पिंगली), इत्यादयः।

सम्पादक गुओ यू मुख्य सम्पादक ली बिनबिन्