समाचारं

आलोचनात्मका अन्तर्राष्ट्रीयभाष्यम्丨तथाकथितं "विस्तारितं निवारणम्" जापानं अधिकं गलतमार्गेण धक्कायति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विस्तारितं निवारणं" सुदृढं करणं, जापान-अमेरिका-सैन्यगठबन्धनस्य उन्नयनं, चीनदेशे आक्रमणं कृत्वा लेपनं... सद्यः एव आयोजितस्य जापान-अमेरिका-कूटनीतिक-सुरक्षा-"2+2"-समागमस्य, "विस्तारित-निवारणस्य" मन्त्रि-समागमस्य अन्यसमागमस्य च समये, जापानस्य कार्याणां श्रृङ्खला क्षेत्रीयदेशेषु अधिका चिन्ता उत्पन्नवती। जापानी-सर्वकारस्य कार्याणि कष्टं जनयन्ति, "युद्धं प्रति गमनम्" इति गलतमार्गेण अधिकं गच्छन्ति इति बहवः जापानीजनाः विरोधं कृतवन्तः ।
जापानस्य खतरनाकप्रवृत्तिषु सर्वाधिकं प्रश्नास्पदं अमेरिकादेशेन सह "विस्तारितं निवारणं" सुदृढं भवति । तथाकथितं "विस्तारितं निवारणम्" शीतयुद्धस्य उत्पादः अस्ति तथा च अमेरिकादेशस्य मित्रराष्ट्रानां रक्षणार्थं परमाणुशस्त्रसहितं सैन्यबलस्य उपयोगं कर्तुं प्रतिबद्धतां निर्दिशति २०१० तमे वर्षात् जापान-अमेरिका-देशयोः विदेश-रक्षा-विभागाः अस्मिन् विषये व्यापार-स्तरीय-परामर्शं कुर्वन्ति, अस्मिन् वर्षे च स्वतन्त्र-मन्त्रि-स्तरीय-रूपरेखा स्थापिता अद्यैव आयोजितायां प्रथमे "विस्तारितनिवारक"मन्त्रिमण्डले जापान-अमेरिका-देशयोः अमेरिका-देशस्य "परमाणु-छत्रस्य" साझेदारी-महत्त्वस्य पुष्टिः अभवत् बहिः जगतः दृष्टौ जापानस्य एतत् कदमः परमाणुशस्त्रस्य अप्रसारसन्धिस्य अन्तर्गतं अपरमाणुशस्त्रराज्यानां दायित्वस्य उल्लङ्घनं करोति, परमाणुप्रसारस्य परमाणुसङ्घर्षस्य च जोखिमं वर्धयिष्यति, क्षेत्रीयतनावं च अधिकं उत्तेजयिष्यति
विडम्बना अस्ति यत् जापानदेशः चिरकालात् स्वं "परमाणुविस्फोटस्य शिकारः" इति मन्यते, "परमाणुरहितस्य विश्वस्य" स्थापनायाः वकालतम् करोति, परन्तु वस्तुतः एकं वचनं वदन् अन्यत् च कुर्वन् अमेरिकादेशे स्वस्य परमाणुनिर्भरतां वर्धयति एव २०२३ तमस्य वर्षस्य मे-मासे जापानी-सर्वकारेण हिरोशिमा-नगरे परमाणु-निशस्त्रीकरणे केन्द्रीकृत्य "हिरोशिमा-दृष्टिः" इति घोषितम्, परन्तु अद्यावधि ठोस-प्रगतिः न कृता अस्मिन् समये जापानस्य "विस्तारितनिवारणस्य" सुदृढीकरणं "त्रयः अपरमाणुसिद्धान्तानां" प्रति तस्य प्रतिबद्धतायाः उल्लङ्घनं करोति तथा च दर्शयति यत् अमेरिकी "परमाणुछत्रात्" अधिकं रक्षणं प्राप्तुं आशास्ति तथापि किं अमेरिकादेशः वास्तवमेव विश्वसनीयः अस्ति ? विश्लेषकाः सूचितवन्तः यत् अमेरिकादेशस्य कृते तथाकथितः "विस्तारितः निवारणः" अन्यैः देशैः सह सम्मुखीकरणे स्वस्य वैश्विकसैन्यवर्चस्वं सुदृढं कर्तुं स्वस्य सौदामिकीचिप् वर्धयितुं च अस्ति, एतेन जापानस्य युद्धे वा संलग्नतायाः जोखिमः बहु वर्धते इति अनिवार्यतया परमाणुयुद्धम् अपि । अन्येषु शब्देषु अमेरिकी "परमाणुछत्रम्" जापानस्य कृते सुरक्षां न अपितु संकटं आनयति।
परन्तु सैन्यवादेन मस्तिष्कप्रक्षालिताः केचन जापानीराजनेतारः तर्कसंगतवाणीं श्रोतुं न शक्नुवन्ति, सैन्यस्य सुदृढीकरणे, तस्य शस्त्रविस्तारे च आकृष्टाः सन्ति अस्मिन् समये जापानस्य उपक्रमेण जापान-अमेरिका-देशयोः अपि द्वयोः देशयोः कूटनीति-सुरक्षाविषये "२+२"-समागमे स्वसैन्यगठबन्धनस्य उन्नयनार्थं सहमतौ अभवताम्, यत्र अमेरिका-देशेन जापानदेशे स्थितस्य अमेरिकीसैन्यस्य पुनर्गठनं कृत्वा, ए new "एकीकृतसेनाकमाण्ड्", तथा जापानीआत्मरक्षाबलाः जापानसेनायाः, नौसेनायाः, वायुस्वरक्षासेनायाः च एकीकृतप्रयोगस्य उत्तरदायी भवितुं २०२५ तमस्य वर्षस्य वसन्तपर्यन्तं "एकीकृतसञ्चालनकमाण्डः" स्थापितः भविष्यति एतत् कदमः दर्शयति यत् गठबन्धन-आज्ञा-व्यवस्थायाः उन्नयनेन जापानदेशः अस्मिन् क्षेत्रे स्वस्य सुरक्षा-स्थितिं वर्धयितुं विश्वे अपि तस्य महत्त्वाकांक्षाः स्पष्टतया प्रकाशिताः सन्ति |.
ज्ञातव्यं यत् यदा जापान-अमेरिका-गठबन्धनः शीतयुद्ध-मानसिकतायाः पालनम् करोति, परमाणु-प्रसारस्य जोखिमं निरन्तरं वर्धयितुं लघु-वृत्तेषु संलग्नः भवति, तदा सः क्रमेण "चीन-देशस्य परमाणु-शस्त्रागारस्य निरन्तर-द्रुत-विस्तारस्य" उपरि आक्रमणं करोति जनसमूहं भ्रमितं कृत्वा अन्तर्राष्ट्रीयसुरक्षायां प्रभावं जनयति इति तथ्यं व्याप्तुम्। परन्तु विश्वं दृष्टवान् यत् चीनदेशः दीर्घकालं यावत् परमाणुशस्त्राणां प्रथमप्रयोगं न करणीयम् इति नीतिं अनुसृत्य आत्मरक्षायाः परमाणुरणनीतिं अनुसृत्य, राष्ट्रियसुरक्षायाः कृते आवश्यके न्यूनतमस्तरस्य परमाणुशक्तिं सर्वदा निर्वाहयति, तथा च केनापि सह शस्त्रदौडं न कृतवान् । जापानदेशः तु युद्धोत्तरस्य "शान्तिसंविधानस्य" प्रतिबन्धान् बहुवारं भङ्गं कृत्वा सैन्यवादस्य त्रुटयः पुनः पुनः कृत्वा अमेरिकादेशस्य उपरि अवलम्ब्य सैन्यविनियमनविहीनतां प्राप्तुं अभिप्रायं कृतवान् ऐतिहासिकप्रतिगमनस्य एषा क्रिया न केवलं मानवशान्तिकारणस्य द्रोहः, अपितु इतिहासस्य पाठस्य विस्मरणम् अपि अस्ति ।
जापानस्य “शान्तिसंविधानस्य” अनुच्छेदः ९ जापानस्य युद्धस्य अधिकारं त्यक्त्वा शान्तिपूर्णविकासस्य मार्गं स्पष्टतया निर्धारितं भवति । द्वितीयविश्वयुद्धे पराजितः देशः इति नाम्ना जापानदेशः इतिहासस्य पाठानाम् विषये गभीरं चिन्तनं कुर्यात्, कस्यापि रूपेण परमाणुशस्त्राणि न अन्वेष्टव्या, अपि च स्वसैन्यस्य सुदृढीकरणस्य, स्वशस्त्रविस्तारस्य च गलतमार्गेण अधिकं न गन्तव्यम्, अन्यथा पुनः पणं कर्तुं शक्नोति तस्य राष्ट्रियभाग्यस्य विषये।
(अन्तर्राष्ट्रीय आलोचकभाष्यकारः) २.
(स्रोतः : CCTV News Client)
प्रतिवेदन/प्रतिक्रिया