समाचारं

अमेरिकी-चिन्तन-समूहः : हमास-सङ्घः मध्य-उत्तर-गाजा-पट्टिकायां स्वस्य युद्धसैनिकानाम् आर्धं भागं पुनः निर्मितवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा इजरायलसेनायाः घोर-आक्रमणस्य अन्तर्गतं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनं (हमास) "अधिकांशतः विघटितम्" इति मन्यते स्म यत् प्रायः १० मासान् यावत् चलति स्म परन्तु अगस्तमासस्य ५ दिनाङ्के प्रकाशितस्य नवीनतमविश्लेषणप्रतिवेदने उक्तं यत् गाजापट्टिकायां हमास-सङ्घटनेन बहूनां युद्धसैनिकानाम् पुनर्गठनं कृतम् अस्ति ।
▲मध्यगाजादेशे एकः पुरुषः सामूहिकस्य अन्त्येष्टौ शरणार्थीशिबिरे मृतस्य बालस्य शवं धारयति
अमेरिकी-चिन्तन-समूहः युद्ध-अध्ययन-संस्था (ISW) तथा अमेरिकन-उद्यम-संस्थायाः (AEI) सम्बद्धः युद्ध-संशोधन-सङ्गठनः क्रिटिकल्-थ्रेट्-प्रोजेक्ट् (CTP) च प्यालेस्टिनी-देशस्य वर्तमान-चक्रस्य प्रकोपात् एकत्रित-विविध-आँकडानां विश्लेषणं कृतवन्तः -इजरायल-सङ्घर्षः गतमासपर्यन्तं भवति तथा च ज्ञातं यत् कजाकिस्तान-मासः गाजा-पट्टिकायाः ​​उत्तर-मध्यक्षेत्रेषु स्वस्य युद्धसेनानां प्रायः आर्धं भागं सफलतया पुनर्निर्माणं कृतवान् अस्ति।
प्रतिवेदने हमासस्य सैन्यकार्यक्रमस्य विषये इजरायलस्य हमासस्य च आधिकारिकवक्तव्यं, स्थले गृहीताः चित्राणि, प्रत्यक्षदर्शिनां साक्ष्यं, विशेषज्ञसाक्षात्कारं च उद्धृतवन्तः।
IDF अङ्गीकुर्वति यत् -
सैन्यसंरचनारूपेण कार्यं कर्तुं न समर्थः
विश्लेषणेन उक्तं यत् गतवर्षस्य अक्टोबर् मासे हमास-सङ्घटनेन आक्रमणं कृत्वा इजरायल्-देशः बृहत्-प्रमाणेन सैनिकानाम् उपकरणानां च निवेशं कृत्वा सम्पूर्णे गाजा-पट्टे "व्यापकं स्वीपं" कृतवान् अस्मिन् क्रमे इजरायलसेना १४,००० तः अधिकान् हमास-सदस्यान् मारितवती इति दावान् कृतवती, अनेके सेनापतयः च "स्वच्छ" कृतवती । ततः परं इजरायलसेना गाजापट्टिकायां स्थायिरूपेण स्थितानां सैनिकानाम् संख्यां महतीं न्यूनीकृतवती, तस्य स्थाने पुनर्निर्माणस्य आन्दोलनानि ज्ञात्वा हमास-सङ्घस्य आक्रमणार्थं सैनिकानाम् उपकरणानां च निवेशं कृतवती
इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन बहुवारं उक्तं यत् इजरायल्-सैन्यं हमास-सङ्घस्य उन्मूलनं, तस्य सैन्यक्षमतानां च नाशं च इति स्वस्य कथितस्य लक्ष्यस्य समीपं गच्छति। गतमासस्य २४ दिनाङ्के सः अमेरिकी-काङ्ग्रेस-सदनस्य, सिनेट्-समित्याः च समक्षं स्वभाषणे आशावादीरूपेण अवदत् यत् "विजयः कोणे एव अस्ति" इति ।
परन्तु विश्लेषणेन ज्ञायते यत् यत्र इजरायलसैनिकाः विशालबम्बं पातयन्ति स्म, भयंकरं युद्धं च कुर्वन्ति स्म, तत्र मुख्यक्षेत्रेषु हमासः जीवितानां पुनः समूहीकरणं कृत्वा, स्वसैनिकानाम् पुनः पूरणं कृत्वा, स्वसैनिकानाम् पुनर्निर्माणं करोति स्म अस्य पुनर्निर्माणं द्वयोः भिन्नयोः प्रकारयोः अभवत् : केचन कस्साम ब्रिगेड् यूनिट्-समूहाः पुनर्गठिताः, गम्भीररूपेण अवनत-युनिट्-समूहानां युद्ध-सक्षम-बटालियन्-मध्ये विलीनीकरणं, नूतनानां योद्धानां नियुक्तिः, इजरायल-सेनायाः पृष्ठतः अवशिष्टानां विस्फोटकानाम् उपयोगः च अभवत्
इजरायल-कजाख-सैन्यक्रियाकलापस्य प्रतिमानस्य विषये सीटीपी-संस्थायाः शोधनिदेशकः ब्रायन-कार्टर् अवदत् यत्, "इजरायलीजनाः कतिपयान् क्षेत्रान् स्वच्छं कृतवन्तः इति दावान् कुर्वन्ति, परन्तु तेषां पूर्णतया स्वच्छता न कृता" इति सः अजोडत्, "वयं लक्षयामः यत् इजरायल् जनवरीमासे निवृत्तः अभवत्। तस्मात् न्यूनम् उत्तरगाजा-देशे प्रवेशस्य एकसप्ताहस्य अनन्तरं हमास-सङ्घस्य पुनरुत्थानम् आरब्धम्, अयं प्रभावः च सम्पूर्णे गाजा-पट्टिकायां प्रसृतः अभवत्..."
इजरायल-रक्षासेनाभिः विज्ञप्तौ एतत् निष्कर्षं अङ्गीकृतम् । "अधिकांशः हमास-ब्रिगेड् विघटितः अस्ति तथा च अधिकांश-दलानां युद्धसज्जतायाः स्तरः न्यूनः अस्ति, यस्य अर्थः अस्ति यत् ते सैन्यसंरचनारूपेण कार्यं कर्तुं असमर्थाः सन्ति" इति वक्तव्ये उक्तम्।
▲इजरायलीसैनिकाः गाजानगरस्य ध्वस्तमार्गेषु गच्छन्ति
अमेरिकनविशेषज्ञाः : १.
हमासस्य वास्तविकं सामरिकशक्तिः वर्धमाना अस्ति
अमेरिकीसैन्यविशेषज्ञाः दर्शितवन्तः यत् इजरायलसेनायाः यादृच्छिकबम्बपातनयुद्धशैली, युद्धोत्तरनियोजनस्य अभावः च हमासस्य पुनर्निर्माणे साहाय्यं कृतवती । यदि हमासस्य अधिकांशसेना नष्टा भवति तर्हि इजरायलसेना युद्धं निरन्तरं न करिष्यति इति।
"प्रधानमन्त्री नेतन्याहू गलतः अस्ति।" अक्षीणः तिष्ठति” इति ।
शिकागो विश्वविद्यालयस्य राजनीतिशास्त्रस्य प्राध्यापकः रोबर्ट् पेप् इत्यनेन विश्लेषितं यत् "इजरायलः अधिकं राजनैतिकं क्रोधं, अधिकं शोकं, अधिकानि भावाः च उत्तेजयति, येन अधिकाः जनाः युद्धे सम्मिलिताः भविष्यन्ति। हमासस्य वास्तविकः रणनीतिकशक्तिः एन्हान्समेण्ट् अस्ति, तस्य तस्य प्रतिभायाः नियुक्तौ सामर्थ्ये एव बलं वर्तते” इति ।
अस्मिन् वर्षे जनवरीमासे ७ दिनाङ्के इजरायलसैन्येन उत्तरे गाजा-देशे हमास-सङ्घस्य कमाण्ड्-संरचनायाः नाशः कृतः इति घोषितम् । परन्तु दिवसाभ्यन्तरे पूर्वे गाजानगरे इजरायलस्य गस्तीदलस्य उपरि आक्रमणस्य सूचनाः प्रादुर्भूताः । सप्ताहाभ्यन्तरे विडियोमध्ये मलिनमण्डपात् बहिः क्रन्दन्तः जनाः दृश्यन्ते स्म, अधिकतया हमास-कर्मचारिणः ये क्षेत्रे बिन्दु-बिन्दुरूपेण विद्यमान-सुरङ्ग-प्रणाल्यां विशाल-प्रणाल्यां निगूढाः भूत्वा जीविताः आसन्
इजरायलस्य एकः वरिष्ठः सैन्यपदाधिकारी अपि प्रश्नं कृतवान् यत् "हमासः यत्र यत्र शिरः उत्थापयति तत्र तत्र वयं स्थिताः भविष्यामः। परन्तु एतादृशं कार्यं सदा निरन्तरं भवितुं शक्नोति वा? न सः गाजा-कार्यक्रमस्य तुलनां कुत्र न ज्ञात्वा मैराथन्-धावनेन सह अपि अकरोत् the stadium was, and criticized: "यद्यपि भवन्तः धावन्ति तथापि भवन्तः न जानन्ति यत् भवन्तः सम्यक् दिशि गच्छन्ति वा।"
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये गाजापट्टिकायाः ​​स्वास्थ्यविभागेन एकं वक्तव्यं प्रकाशितं यत् विगत २४ घण्टेषु गाजापट्टिकायां इजरायलसैन्यकार्यक्रमेषु ४० जनाः मृताः ७१ जनाः च घातिताः। गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के यदा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा गाजा-पट्टिकायां इजरायल-सैन्य-कार्यक्रमेषु ३९,६२३ प्यालेस्टिनी-जनाः मृताः, ९१,४६९ जनाः च घातिताः च अभवन्
रेड स्टार न्यूज रिपोर्टर डेंग शुयी व्यापक सीसीटीवी समाचार (मुख्य स्टेशन रिपोर्टर वांग Xuejing), इत्यादि।
सम्पादक पान ली मुख्य सम्पादक डेंग झाओगुआंग
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया