समाचारं

दक्षिणे नाट्यगृहे हुआङ्ग्यान् द्वीपस्य समीपे समुद्रे वायुक्षेत्रे च संयुक्तयुद्धगस्त्यस्य आयोजनं भवति सैन्यविशेषज्ञाः : वार्तायां "त्रीणि क्षमतानि" अभिप्रायेन समृद्धानि सन्ति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times-Global Network Reporter Guo Yuandan] जनमुक्तिसेनायाः दक्षिणनाट्यकमाण्डेन ७ दिनाङ्के घोषितं यत् तस्मिन् दिने दक्षिणचीनसागरे हुआङ्ग्यान् द्वीपस्य समीपे समुद्रे वायुक्षेत्रे च संयुक्तयुद्धगस्त्यस्य आयोजनं कृतम्, नाट्यगृहस्य सैनिकानाम् टोही-पूर्वचेतावनी, द्रुत-परिचालनं, संयुक्त-प्रहार-क्षमता च परीक्षितुं उद्दिश्य । ग्लोबल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् यद्यपि दक्षिणीयनाट्यगृहेण प्रकाशिता वार्ता लघुः आसीत् तथापि एताः त्रीणि क्षमतानि दर्शयन्ति यत् जनमुक्तिसेना सर्वेषां उत्तेजककार्याणां लक्षितप्रतिक्रियाः कर्तुं शक्नोति।
विशेषज्ञः - दक्षिणस्य नाट्यवार्तासु “त्रयक्षमता” अभिप्रायं समृद्धा अस्ति
सैन्यविशेषज्ञः झाङ्ग जुन्शे इत्यनेन ७ दिनाङ्के ग्लोबल टाइम्स् इत्यस्य संवाददातृणा सह साक्षात्कारे उक्तं यत् यद्यपि दक्षिणीयरङ्गमण्डपेन प्रकाशितवार्ता अतीव लघु आसीत् तथापि सा अतीव अभिप्रायात्मका आसीत् "टोही-पूर्वचेतावनी, द्रुत-परिचालनम्, तथा च" इति त्रीणि क्षमतानि joint strike" इति सर्वेषां उत्तेजककार्याणां प्रति PLA इत्यस्य प्रतिक्रिया अस्ति। लक्षितयुद्धप्रक्रियाः, कृताः उपायाः च जनमुक्तिसेनायाः राष्ट्रियसंप्रभुतायाः, सुरक्षायाः, प्रादेशिकअखण्डतायाः च रक्षणस्य क्षमतां प्रदर्शयन्ति।
"टोहस्य, पूर्वचेतावनी च अस्माकं परितः समुद्रस्य वायुस्य च कस्मिन् अपि परिधिषु उत्तेजकक्रियाणां शीघ्रं ज्ञातुं क्षमता अस्ति; द्रुतपरिचालनस्य अर्थः अस्ति यत् अस्माकं जहाजाः विमानानि च शीघ्रं प्रेषयितुं, प्रतिक्रियापरिहाराय घटनास्थलं प्रति त्वरितरूपेण गन्तुं च शक्नुवन्ति; तथा च संयुक्तप्रहाराः अस्माकं विरुद्धे कस्यापि उल्लङ्घनस्य उद्देश्यं वर्तते जुन्शे अवदत्।
विशेषज्ञः - फिलिपिन्स्-देशस्य “वृकं गृहे प्रलोभनं” क्षेत्रीयसुरक्षाकार्येषु आसियानस्य केन्द्रत्वं प्रभावितं करोति
तस्मिन् एव काले रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् फिलिपिन्स्-देशस्य, अमेरिका-देशस्य, कनाडा-देशस्य, आस्ट्रेलिया-देशस्य च नौसेनाः, वायुसेनाः च ७ दिनाङ्के फिलिपिन्स्-देशस्य अनन्य-आर्थिक-क्षेत्रे द्विदिनात्मकं बहुपक्षीयं समुद्री-अभ्यासं आरब्धवन्तः प्रतिवेदनानुसारं "सैनिकानाम् अन्तरक्रियाशीलतां वर्धयितुं" फिलिपिन्स्, अमेरिका, कनाडा, आस्ट्रेलिया च इत्येतयोः मध्ये एषः प्रथमः संयुक्तः अभ्यासः अस्ति ।
ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् फिलिपिन्स्, अमेरिका, कनाडा, आस्ट्रेलिया इत्यादीनां वरिष्ठसैन्याधिकारिणः फिलिपिन्स्-देशस्य सशस्त्रसेनायाः माध्यमेन एकं वक्तव्यं प्रकाशितवन्तः यत् अस्य समुद्रीय-अभ्यासस्य उद्देश्यं "क्षेत्रीय-अन्तर्राष्ट्रीय-सहकार्यं सुदृढं कर्तुं, क मुक्तं मुक्तं च भारत-प्रशांतक्षेत्रम्।" .
विगतदशदिनेषु फिलिपिन्स्-देशेन विदेशैः सह कृतः एषः तृतीयः अभ्यासः । ३१ जुलै दिनाङ्के फिलिपिन्स-अमेरिका-देशयोः नौसेनाभिः दक्षिणचीनसागरे संयुक्तसमुद्रीअभ्यासः कृतः , अमेरिका, कनाडा, आस्ट्रेलिया च संयुक्ताभ्यासं कृतवन्तः ।
अस्मिन् विषये चीन दक्षिणचीनसागरसंशोधनसंस्थायाः समुद्रीयकानूननीतिसंस्थायाः उपनिदेशकः डिङ्गडुओ इत्यनेन ७ दिनाङ्के ग्लोबलटाइम्स् इति पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत् फिलिपिन्स्-देशेन विदेशदेशाः अभ्यासान् कर्तुं आकृष्टाः सन्ति दक्षिणचीनसागरे, येन "समुद्रीसम्बद्धानां विषयाणां संख्या वर्धिता" इति भासते, परन्तु सारतः फिलिपिन्स्-देशस्य "वृकं गृहे नेतुम्" इति दृष्टिकोणेन न केवलं क दक्षिणचीनसागरे बहूनां सैन्यबलानाम् प्रभावः अभवत्, परन्तु क्षेत्रीयसुरक्षाकार्येषु आसियानस्य केन्द्रत्वं अपि प्रभावितं कृतवान् सम्प्रति आसियानदेशेषु केवलं फिलिपिन्सदेशस्य सामरिकस्वायत्तता नास्ति
दक्षिणचीनसागरस्य विषये फिलिपिन्स्-देशस्य कृते अग्न्यात् चेस्टनट्-पदार्थाः न गृह्णन्ति इति क्षेत्रात् बहिः देशाः।
वस्तुतः फिलिपिन्स्-देशः २०२३ तः आरभ्य दक्षिणचीनसागरे संयुक्तसैन्य-अभ्यासं कर्तुं विदेशेषु रज्जुबद्धः अस्ति, दक्षिणचीनसागरे चीन-देशेन सह विवादानाम् प्रतिक्रियायै च एतस्य उपयोगं कृतवान् न केवलं, फिलिपिन्स्-सशस्त्रसेनाः सर्वदा एतान् अभ्यासान् जानी-बुझकर स्वप्रतिवेदनेषु "प्रथमम्" इति लेबलं करिष्यन्ति, येन जनस्य ध्यानं आकर्षयितुं दक्षिणचीनसागरविवादस्य उजागरीकरणं च वर्धते।
यथा, २०२३ तमस्य वर्षस्य नवम्बरमासे अमेरिका-फिलिपिन्स्-देशयोः दक्षिणचीनसागरे २०१६ तमे वर्षात् परं प्रथमं संयुक्तं समुद्रीयवायुगस्तं कृतम्, जापान, अमेरिका, आस्ट्रेलिया, फिलिपिन्स् च प्रथमवारं संयुक्तं समुद्रीयव्यायामं कृतवन्तः दक्षिणचीनसागरः । अस्मिन् सप्ताहे एव द्वौ "प्रथमौ" आस्ताम्, यत्र दक्षिणचीनसागरे फिलिपिन्स्-जापानयोः प्रथमः संयुक्ताभ्यासः, दक्षिणचीनसागरे च फिलिपिन्स्, अमेरिका, कनाडा, आस्ट्रेलिया च इत्येतयोः मध्ये प्रचलति प्रथमः संयुक्ताभ्यासः च .
एतादृशानां कदमानां प्रतिक्रियारूपेण दक्षिणनाट्यकमाण्ड् ७ दिनाङ्के संक्षिप्तप्रतिक्रियाम् अयच्छत् यत् दक्षिणचीनसागरं बाधितवन्तः, उष्णस्थानानि निर्मान्ति, क्षेत्रीयशान्तिं स्थिरतां च क्षीणं कुर्वन्ति, सर्वाणि सैन्यक्रियाकलापाः नियन्त्रणे सन्ति
"क्षेत्रात् बहिः एतेषु देशेषु अमेरिकादेशः क्षेत्रीयस्थितिं बाधितं बृहत्तमं बाह्यकारकं भवति इति न संशयः।" -मूलशीतयुद्धमानसिकता चीनस्य दुर्बोधता च स्थितिं ज्ञातव्यम्। "क्षेत्रात् बहिः एते देशाः दक्षिणचीनसागरस्य विषयस्य उपयोगं कृत्वा क्षेत्रे स्वस्य उपस्थितिं वर्धयन्ति, येन दक्षिणचीनसागरे सर्वसुरक्षासम्बद्धविवादानाम् प्रवृत्तिः सुदृढा अभवत्।
"दक्षिणचीनसागरस्य कार्येषु हस्तक्षेपं कर्तुं अमेरिकादेशस्य बहवः साधनानि नास्ति। संयुक्तगस्त्यैः संयुक्तसैन्यव्यायामैः च एव निवारणं प्रदर्शयितुं शक्नोति। तथापि इतिहासेन यथार्थतया च ज्ञातं यत् अमेरिकादेशस्य एतस्य दृष्टिकोणस्य किमपि प्रभावः न भविष्यति चीनं तथा च चीनस्य अधिकारदावान् न प्रभावितं करिष्यति तथा च अधिकारसंरक्षणपरिपाटानां कोऽपि सारभूतः प्रभावः दक्षिणचीनसागरे स्वस्य संप्रभुतायाः, सुरक्षायाः, विकासहितस्य च रक्षणार्थं चीनस्य दृढनिश्चयं केवलं सुदृढं करिष्यति” इति टिंग् डुओ अवदत्।
सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् दक्षिणचीनसागरे फिलिपिन्स्-देशैः विदेशैः च कृताः अधिकांशः अभ्यासः प्रतीकात्मकं महत्त्वं धारयति, अन्तिमत्रयं उदाहरणरूपेण गृहीत्वा ३१ जुलै दिनाङ्के फिलिपिन्स्-अमेरिका- संयुक्ताभ्यासे द्वौ जहाजौ भागं गृहीतवन्तौ प्रथमे फिलिपिन्स्-जापान-संयुक्ते अभ्यासे अपि द्वौ जहाजौ सम्मिलितौ आस्ताम् : जापानी विध्वंसकं "रेने", फिलिपिन्स्-देशस्य मार्गदर्शितं क्षेपणास्त्र-फ्रीगेट् "जोसे रिजाल्" च फिलिपिन्स्, अमेरिका, कनाडा, आस्ट्रेलिया च इत्येतयोः मध्ये नवीनतमस्य अभ्यासस्य कृते कुलम् चत्वारि जहाजाः भागं गृहीतवन्तः आस्ट्रेलिया-प्रसारणनिगमस्य (ABC) अनुसारं आस्ट्रेलिया-देशः अभ्यासे भागं ग्रहीतुं किमपि जहाजं न प्रेषितवान्, केवलं पी-८ टोही-विमानं प्रेषितवान् .
“फिलिपीन्स-देशस्य दृष्ट्या तस्य जहाजाः, आज्ञा-नियन्त्रण-व्यवस्थाः च अमेरिका-देशस्य, जापान-देशस्य च अन्येषां च देशानाम् अपेक्षया दूरं पृष्ठतः सन्ति, तथा च एतत् प्रभावी संयुक्त-कार्यक्रमं कर्तुं असमर्थः अस्ति बहिः जगत् मन्यते यत् अमेरिका, जापानम् अन्ये च देशाः पर्दापृष्ठे सन्ति "एतेन स्वस्य उत्तेजककर्मणां साहसं भविष्यति" इति झाङ्ग जुन्शे इत्यनेन अधिकं विश्लेषितं, परन्तु वस्तुतः क्षेत्रात् बहिः एते देशाः दक्षिणचीनदेशे क्लेशं न जनयिष्यन्ति समुद्रप्रकरणम् युद्धे, ते च तस्मिन् भागं न गृह्णन्ति , तस्य युद्धक्षमता च उल्लेखनीयाः न सन्ति " इति ।# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया