समाचारं

बोइङ्ग्-कम्पनी F-15EX-इत्येतत् इलेक्ट्रॉनिकयुद्धविमानरूपेण परिवर्तयितुं विचारयति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकननिर्मितं F-15EX भारी युद्धविमानम् ।

विदेशीयमाध्यमानां समाचारानुसारं अमेरिकी-बोइङ्ग्-कम्पनी अमेरिकी-नौसेनायाः इलेक्ट्रॉनिक-युद्ध-विमानस्य निवृत्त्या अवशिष्टं रिक्तस्थानं पूरयितुं, अमेरिकी-नौसेनायाः कृते नूतनानि विपण्यं उद्घाटयितुं च F-15EX-भारयुक्तं युद्धविमानं इलेक्ट्रॉनिकयुद्धविमानं परिणतुं विचारयति F-15EX.

अमेरिकी नौसेनायाः EA-18G "Growler" इलेक्ट्रॉनिकयुद्धविमानं F/A-18 "Hornet" युद्धविमानात् परिवर्तितं भवति न्यूनक्रयणमात्रायाः कारणात् २०२७ तमे वर्षे उत्पादनं स्थगितम् भविष्यति । सम्प्रति बोइङ्ग्-संस्था आन्तरिकरूपेण चर्चां कुर्वन् अस्ति यत् F-15EX इत्यस्य उत्तराधिकारीरूपेण परिवर्तनं कर्तव्यम् वा इति ।

F-15EX इति F-15 श्रृङ्खलायाः युद्धविमानानाम् नवीनतमं मॉडलम् अस्ति यत् एतत् सक्रिय-निष्क्रिय-चेतावनी-जीवितत्व-प्रणाल्या सुसज्जितम् अस्ति तथा च अत्र कतिपयानि इलेक्ट्रॉनिक-युद्धक्षमतानि सन्ति । यदि विमानं इलेक्ट्रॉनिकयुद्धविमानरूपेण परिणतं भवति तर्हि तस्य जामिंग् पोड् इत्यादिभिः सहायकप्रणालीभिः अपि सुसज्जितं भवितुम् आवश्यकं भविष्यति ।

केचन विश्लेषकाः सूचितवन्तः यत् बोइङ्ग्-संस्थायाः विचारः आधुनिकवायुयुद्धे इलेक्ट्रॉनिकयुद्धस्य पारम्परिकयुद्धक्षमतायाः च एकीकरणस्य प्रवृत्तिं प्रतिबिम्बयति F-15EX इत्यस्य सम्भाव्यविद्युत्युद्धक्षमतायाः विस्तारेण सह एतत् विमानं भविष्ये वायुयुद्धे अधिकानि भूमिकानि निर्वहति । (काओ याबो इत्यनेन संकलितः) २.

(चीन राष्ट्ररक्षा समाचारः)

प्रतिवेदन/प्रतिक्रिया