समाचारं

मकाओ-झुहाई-संयोजनाय लघु-रेल-आदान-प्रदानं सम्पन्नम्|परीक्षण-रेल-यानं मकाओ-लघु-रेल्-मध्ये प्रविष्टा अस्ति, अक्टोबर्-मासे हेङ्गकिन्-नगरं प्रति सम्बद्धा भविष्यति इति अपेक्षा अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआङ्गडोङ्ग-प्रान्तस्य झुहाई-नगरे मकाओ-विशेषप्रशासनिकक्षेत्रं हेङ्गकिन्-द्वीपं च संयोजयति इति सीमापार-लघुरेलमार्गः समाप्तेः एकपदं समीपे अस्ति, येन ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-ग्रेटरस्य "एकघण्टायाः जीवनवृत्ते" मकाओ-नगरस्य एकीकरणं वर्धते खाड़ी क्षेत्र।
मकाऊ लघुरेल हेङ्गकिन् रेखायाः निर्माणे नूतना प्रगतिः अभवत् । सम्प्रति ताइपा रेखायाः हेङ्गकिन् रेखायाः च मध्ये स्टेशनसंयोजनचैनलपरियोजना सम्पन्ना अस्ति, वर्षस्य अन्तः यातायातस्य कृते उद्घाटिता भविष्यति इति अपेक्षा अस्ति। मकाऊ-लघुरेलः अक्टोबर्-मासे हेङ्गकिन्-नगरं प्राप्स्यति इति अपेक्षा अस्ति, तथा च द्वयोः स्टेशनयोः मध्ये लिङ्क्-चैनलस्य समाप्तेः कारणात् "एकस्मिन् तलस्य द्वौ रेखाः" स्थानान्तरणं सम्भवं भविष्यति
मकाओ-लोकनिर्माण-ब्यूरो-संस्थायाः गतसप्ताहे घोषितं यत् मकाओ-नगरस्य लघुरेल-पारगमन-तैपा-रेखायाः लोटस्-स्थानकं, हेङ्गकिन्-विस्तार-रेखायाः एचई१-स्थानकं च सम्बद्धं कृत्वा आदान-प्रदान-सुविधा सम्पन्नम् अस्ति
एलआरटी ताइपा लाइन् तथा हेङ्गकिन् लाइन स्टेशनयोः मध्ये संयोजकचैनलः कोटाई कमलसङ्कुलस्य (पूर्वं कमलबन्दरभूमिः) मञ्चस्य प्रथमतलस्य पूर्वदिशि स्थिता अस्ति, यत् हेङ्गकिन् लाइन एचई१ स्टेशनं ताइपा लाइन कमलस्थानकं च संयोजयति "एकस्मिन् तलस्य द्वौ रेखाः" स्थानान्तरणं साक्षात्कर्तुं शक्यते ।
२.२ किलोमीटर् व्यासस्य विस्तारः मकाओदेशस्य कमलसेतुसमीपे एचई१-स्थानकात् आरभ्य शिजिमेन्-जलमार्गं पारं कृत्वा जलान्तर-सुरङ्गद्वारा झुहाई-नगरस्य हेङ्गकिन्-द्वीपं यावत् गच्छति, हेङ्गकिन्-बन्दरगाहस्य अग्रभागे एचई२-स्थानके समाप्तः भवति
मकाऊ लघुरेलपारगमनस्य हेङ्गकिन् रेखाविस्तारपरियोजना मकाऊ-नगरस्य प्रमुखा सीमापार-आजीविका-परियोजना अस्ति रेखायाः कुलदीर्घता प्रायः २.२ किलोमीटर्-पर्यन्तं भवति, रेखा "HE1-स्थानकात्" उन्नतरूपेण आरभ्यते कमलसेतुस्य दिशि उन्नतरेखातः, तथा च शिजिमेन् जलमार्गेण हेङ्गकिन्-नगरे प्रवेशं कृत्वा अन्ततः हेङ्गकिन्-बन्दरगाहस्य "HE2 Station" इत्यत्र समाप्तं भवति ।
अस्मिन् वर्षे एव विस्ताररेखायाः निर्माणं सम्पन्नं जातम्, परीक्षणं च आरब्धम् अस्ति । आदानप्रदानस्य अन्तिमरूपेण निर्धारणेन समग्रपरियोजना नवम्बरमासे सम्पन्नः वर्षस्य अन्ते यावत् कार्यान्वितुं निश्चितः इति ब्यूरो-संस्थायाः सूचना अस्ति
अस्मिन् वर्षे एव विस्ताररेखायाः निर्माणं सम्पन्नम् अभवत्, परीक्षणं च आरब्धम् इति सूचना अस्ति ।
दक्षिणमेट्रोपोलिस दैनिकेन सोमवासरे प्रकाशितं यत् नूतना एलआरटी रेखा अक्टोबर् मासे परीक्षणसञ्चालनं आरभ्यत इति।
सूचना अस्ति यत् मकाऊ लघुरेलविस्तारः हेङ्गकिन् रेखा परियोजना अक्टोबर् २०२४ तमे वर्षे स्वीकृतिं परीक्षणपूर्वसञ्चालनं च सम्पन्नं कर्तुं निश्चिता अस्ति ।
स्रोतः:सिन्हुआ
सम्पादकः चेनदावेई
वरिष्ठ सम्पादक : पङ्गबो
प्रतिवेदन/प्रतिक्रिया