समाचारं

हेफेई नम्बर १० मध्यविद्यालयस्य परिसरः “आन्तरिककौशलस्य अभ्यासं” कर्तुं आरभते ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन समाचार अद्यैव हेफेईनगरस्य याओहाईमण्डले सिन्जियाङ्गमार्गस्य युवाङ्गगङ्गमार्गस्य च चौराहे स्थिता नवीनीकरणपरियोजना आरब्धा अस्ति। अगस्तमासस्य ६ दिनाङ्के अपराह्णे दवनन्यूजस्य एकः संवाददाता हेफेई नम्बर १० मध्यविद्यालयस्य परिसरं गत्वा अवाप्तवान् यत् शिक्षणभवनस्य छात्रावासभवनस्य च बाह्यसंरचना सम्पन्ना अस्ति, बाह्यगोपुरक्रेनः च पूर्वमेव स्थापितः अस्ति।

हेफेई नम्बर १० मध्यविद्यालयस्य स्थापना १९५७ तमे वर्षे अभवत् इति कथ्यते ।१९७८ तमे वर्षे नगरस्य त्रयाणां प्रमुखमध्यविद्यालयेषु अन्यतमः प्रान्तीयः आदर्शः उच्चविद्यालयः इति च चिह्नितः स्थले निर्माणकर्मचारिणः पत्रकारैः सह अवदन् यत् अस्मिन् समये मुख्यनिर्माणसामग्री भवनानां मुखौटानां, छतानां, शौचालयानाम्, केषाञ्चन तहखानानां च मरम्मतं भवति यथा शिक्षणभवनानि, प्रयोगात्मकजटिलभवनानि, भोजनालयाः, स्नानगृहाणि, संकायस्य, कर्मचारिणां छात्रावासाः इत्यादयः, तथा च बहिः जलप्रदायस्य मरम्मतं कर्तुं तथा अग्निसंरक्षणपाइपजालस्य समग्रं परिपालनं इत्यादि।

अस्य नवीनीकरणस्य अनन्तरं विद्यालयस्य शिक्षणभवनानां, छात्रावासस्य, प्रयोगसङ्कुलस्य, भोजनालयस्य, स्नानगृहस्य इत्यादीनां गुणवत्तायां अधिकं सुधारः भविष्यति, येन विद्यालयस्य शिक्षायाः शिक्षणस्य च महती सुविधा भविष्यति, तथा च शिक्षकाणां कृते अधिकं आरामदायकं शिक्षणं जीवनं च वातावरणं निर्मास्यति तथा च छात्राः ।

दवन न्यूज रिपोर्टर जू किकी प्रशिक्षु गीत रण ली जिओफांग चेन अन्नान

सम्पादक ताओ ना

प्रतिवेदन/प्रतिक्रिया