समाचारं

त्रि-वोल्ट-निरीक्षण-स्थानम्丨पूर्वीय-रङ्गमण्डप-कमाण्डे वायुसेना-विमान-सेनायाः एकस्य ब्रिगेडस्य वायु-वायु-स्थानकस्य भ्रमणम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पर्वताग्रे : अहं युद्धगरुडस्य यात्रां पश्यामि
——पूर्वीयनाट्यकमाण्डे कस्यचित् वायुसेनाविमानदलस्य वायु-वायु-स्थानकस्य भ्रमणम्
■की जिशेंग, पीएलए रिपोर्टर ली लिडी
"पश्यतु, तत् वायुयुद्धमञ्चम् अस्ति!"
पूर्वीयनाट्यकमाण्डे एकस्य निश्चितस्य वायुसेनाविमानदलस्य विमानस्थानकस्य धावनमार्गस्य पार्श्वे स्थित्वा संवाददाता ब्रिगेडस्य संचारकम्पनीयाः प्रशिक्षकस्य आन् ज़ियुआन् इत्यस्य अङ्गुलीयाः दिशि अवलोकितवान् - पर्वतानाम् उच्चतमबिन्दौ मन्दः प्रतिबिम्बबिन्दुः आविर्भूतः आसीत् ।
एकः ज़ियुआन् पत्रकारैः अवदत् यत् वायु-वायु-स्थानकं समीपस्थे सर्वोच्चपर्वते स्थितम् अस्ति, तत्र केवलं त्रयः सैनिकाः सन्ति, परन्तु भू-वायु-सञ्चारस्य समर्थनस्य गुरुकार्यस्य उत्तरदायी अस्ति युद्धविमानानां वायुगस्त्यार्थं उड्डयनसमये मार्गदर्शनार्थं अस्य उपयोगः भवति, भूसेनापतिभ्यः आदेशं प्रसारयितुं च अस्य उपयोगः भवति
ताइवान-सैनिकानाम् विरुद्धं ध्वज-उत्थापन-समारोहः आयोजितः ।फोटो ली झीरुई द्वारा
"सेन्ट्री-अन्वेषणं" कर्तुं विमानस्थानकं प्रति गच्छन् मार्गे पर्वतमार्गाः घुमावदाराः सन्ति, एकस्मिन् पार्श्वे काष्ठपर्वताः, अपरस्मिन् पार्श्वे च तीव्राः प्रस्तराः सन्ति, येन जनानां "हिमस्य अग्निस्य च स्वर्गद्वयम्" इति भावः भवति विमानविरोधीयुद्धविमानानाम् आवश्यकाः पात्राणि अन्ये च नित्यसामग्रीः अपि वाहनेन सह वहन्ति ।
२० निमेषाधिकं यावत् वाहनचालनं कृत्वा पर्वतस्य उपरि बृहत्पात्राणां पङ्क्तिद्वयं दृष्टिगोचरम् अभवत् यत् "पर्वतेषु स्थित्वा अहं कष्टानां विषये शिकायतुं न करोमि, अहं मम यौवनं दृढसेनायाः समर्पणं कर्तुं इच्छुकः अस्मि एकः ज़ियुआन् पत्रकारैः उक्तवान् यत् वायुनियन्त्रणस्थानकं आगच्छति। निश्चितम्, तीक्ष्णं मोचनं कृत्वा पर्वतस्य शिखरस्य त्रिमहलभवनं दृष्टिगोचरम् अभवत् ।
यद्यपि याङ्गत्से-नद्याः दक्षिणदिशि स्थिता अस्ति तथापि पर्वतस्य शिखरस्य प्राकृतिकं वातावरणं जलवायुस्थितिः च सर्वथा काव्यात्मका नास्ति । विमानस्थानकस्य निदेशकः क्यू मान्लोङ्गः पत्रकारैः अवदत् यत् "अत्र दिवारात्रौ तापमानस्य अन्तरं महत् अस्ति, तथा च कूजन्तः वायुः क्रमशः दर्जनशः दिवसान् यावत् सामान्यः भवति । ग्रीष्मकाले सर्वाधिकं तापमानं प्रायः ४० डिग्री सेल्सियसतः अधिकं भवति; in शीततमः शिशिरः, तापमानं माइनस २० डिग्री सेल्सियसस्य समीपे भवति।" संवाददाता थर्मामीटर् प्रति दृष्टिपातं कृतवान् - —मध्याह्नसमयः आसीत्, तापमानं च ४२ डिग्री सेल्सियसपर्यन्तं प्राप्तम् आसीत्
परन्तु तेषां कृते श्वापददिनेषु सर्वाधिकं आव्हानं न उष्णता, अपितु गरजः, विद्युत् च भवति ।
एकदा सायंकाले कतिपयदिनानि पूर्वं सहसा मौसमः परिवर्तितः, विद्युत्, गरजः च । क्यू मनलोङ्गः सहचरद्वयं च तत्क्षणमेव सङ्गणककक्षं गत्वा सर्वेषां उपकरणानां सर्वाणि एंटीना, रिमोट् कण्ट्रोल् ताराः, ग्राउण्ड् ताराः, नेटवर्क् केबल् कनेक्टर् च अनप्लग् कृतवन्तः सर्वेषां उपकरणानां विद्युत् आपूर्तिं कटयित्वा ते मुख्यविद्युत् स्विचम् अधः आकृष्य संचालनप्रक्रियानुसारं विद्युत्संरक्षणनिरोधं कृतवान्।
१० वर्षाणाम् अधिकं कालात् विमानस्थानके स्थितः क्यू मानलोङ्गः विद्युत्संरक्षणस्य, बन्दीकरणस्य च कार्येण परिचितः अस्ति । सः पत्रकारैः अवदत् यत् अत्र वज्रपाताः बहुधा भवन्ति, विमानस्थानकं च परितः भूभागे सर्वोच्चं बिन्दुः अस्ति, अतः विद्युत्प्रहारस्य जोखिमः अत्यन्तं अधिकः अस्ति। अचिरेण पूर्वं वर्षायुक्ते रात्रौ विमानस्थानकस्य विद्युत्स्विचः विद्युत्प्रहारेन क्षतिग्रस्तः अभवत्, ते तत्कालं बैरेकखण्डे विद्युत्कर्तावर्गे स्वसहचराः सम्पर्कं कृत्वा रात्रौ एव मरम्मतं कर्तुं त्वरितवन्तः परदिने।
"उपकरणसुरक्षा अतीव महत्त्वपूर्णा अस्ति, व्यक्तिगतसुरक्षा च प्रमादः न भवेत्। एकदा अस्माकं सहचराः आसन् ये विद्युत्प्रहारेन अचेतनाः अभवन्।" .सः अद्यापि भीतः अस्ति।
त्रि-वोल्ट्-परिचय-सेण्ट्री, अत्र सेन्ट्री-स्थानानि भिन्नानि सन्ति । यद्यपि सैन्यमुद्रायां प्रहरणचौकीयां लम्बोदरं ऋजुं च स्थातुं न प्रयोजनं तथापि तीक्ष्णनेत्राणि, एकाग्रतायाः च उच्चस्तरस्य आवश्यकता नास्ति यद्यपि तप्तसूर्यस्य स्वेदस्य च सम्मुखीकरणस्य आवश्यकता नास्ति कठोरप्राकृतिकवातावरणानां, भारीकार्यस्य च परीक्षायाः सामनां कुर्वन्ति।
"विमानं सज्जम्" "प्राप्तम्" च... इञ्जिन-कक्षे गच्छन् भू-सेनापतिः पायलट्-इत्येतयोः मध्ये समये समये वार्तालापाः आगच्छन्ति स्म चेक-इन-अधिकारी प्रथमश्रेणीयाः सार्जन्ट् च शेन् जिन् च पर्दां प्रेक्षमाणः आसीत्, सर्वदा वायु-भू-सञ्चारं सुचारुरूपेण सुनिश्चित्य उपकरणानां संचालने ध्यानं दत्त्वा .
सङ्गणककक्षात् बहिः गच्छन् द्वितीयतलस्य क्रियाकलापकक्षस्य पृष्ठतः एकः गलियारा संवाददातुः ध्यानं आकर्षितवान् । गलियारस्य द्वारं उद्घाटयन् क्यू मनलोङ्गः पत्रकारैः सह उक्तवान् यत् "गलियारस्य अन्यस्मिन् अन्ते वयं पूर्वं निवसन्तः शिलागृहम् अस्ति, यत् कोङ्गताई-नगरस्य विकास-इतिहासस्य अपि विशेषसाक्ष्यम् अस्ति । यदा नूतनं भवनं निर्मितम् आसीत् , पाषाणगृहं अक्षुण्णम् अभवत् ।
"यदा अहं प्रथमवारं पर्वतस्य उपरि गतः तदा केवलं द्वौ सरलौ गृहौ आस्ताम्, पर्वतस्य शिखरस्य क्रियाकलापक्षेत्रं च १०० वर्गमीटर् तः न्यूनम् आसीत्, तदानीन्तनः पाषाणगृहाणि दर्शयन् , परिस्थितयः कठिनाः आसन्, जीवनं सरलम् आसीत्, यात्रा अपि कठिनतरम् आसीत् । ग्रीष्मकाले अस्य पन्थानस्य उभयतः कण्टकाः, लताः च वन्यरूपेण वर्धन्ते । एतादृशेषु परिवहनस्थितौ सैनिकानाम् स्कन्धेषु एव सामानस्य परिवहनं कर्तुं शक्यते ।
पर्वतस्य उपरि गमनात् पूर्वं क्यू मानलोङ्गः "शून्यस्य" विषये दिवास्वप्नं दृष्ट्वा तस्य आकांक्षां विना "एयरबोर्न प्लेटफॉर्म" इति नाम श्रुत्वा तस्य कृते आकांक्षितुं न शक्तवान् । तस्य कल्पने वायुयुद्धमञ्चस्य वातावरणं सुन्दरं, स्वच्छं, आरामदायकं च भवति, येन नवयुवकानां कृते कम्पनीयां सम्मिलितुं आदर्शः विकल्पः भवति
सः पर्वतस्य उपरि गच्छन् एव वास्तविकता अप्रत्याशितरूपेण आसीत् । पर्वतमार्गेषु गमनम्, सामानं वहन् च एकवारं द्वौ वा नूतनं भवति, परन्तु कालान्तरे शारीरिकं मानसिकं च श्रमं प्राप्नोति । अवकाशकाले पर्वतस्य पादे स्थिताः सहचराः पादकन्दुकक्रीडां कुर्वन्ति स्म, दिवसस्य श्रान्ततां मुक्तुं क्रीडाङ्गणे धावन्ति स्म, ते केवलं तालवत् विशालं स्थानं परितः परिभ्रमितुं शक्नुवन्ति स्म
तत् अनुभवं स्मरणं कुर्वन् क्यू मान्लोङ्गः गहनभावेन अवदत् यत् "एकान्तता ताइवान-जनानाम् काव्यम् अस्ति" इति सः प्रतिदिनं स्वपादयोः पर्वतमार्गं अधः पश्यति स्म, उच्चैः उड्डीयमानानि युद्धविमानानि च उपरि पश्यति स्म गच्छतु वा तिष्ठतु वा ? तस्मिन् काले क्यू मानलोङ्गस्य मनसि एतत् प्रश्नचिह्नं विलम्बितम् आसीत् ।
पश्चात् ब्रिगेड्-सङ्गठनेन शिबिरे प्रवेशं कुर्वतां नूतनानां कृते प्रथमः पाठः आयोजितः - "Climb an air platform" इति क्रियाकलापः नवयुवकाः श्वसन्तः आसन्, पर्वतस्य शिखरं प्राप्तुं च घण्टाद्वयाधिकं यावत् आरोहन्ति स्म तस्मिन् दिने क्यू मान्लोङ्गः भाष्यकाररूपेण कार्यं कृतवान्, वायुसेनायाः वरिष्ठानां कठिनसङ्घर्षस्य इतिहासं नवयुवकान् कथयति स्म ।
"कठिनवातावरणस्य सम्मुखे अस्माकं पूर्वजाः धैर्येन पर्वतस्य शिखरे मूलं कृतवन्तः। आश्चर्यम् अस्ति।" "अहं विमानस्थानकस्य दिग्गजानां कृते शिक्षितुं इच्छामि, यत्र यत्र आवश्यकता आसीत् तत्र तत्र मूलं स्थापयितुम् इच्छामि।"...पश्यन् the recruits coming in प्रशंसायाः नेत्राणि, गौरवस्य भावः च क्यू मनलोङ्गस्य हृदयस्य तलतः स्वतः एव उत्पन्नः। तस्मिन् क्षणे सः गुप्तरूपेण मनः कृतवान् यत् युद्धविमानानाम् रक्षणार्थं प्रत्येकं पाली रक्षितुं तिष्ठतु, तिष्ठतु च ।
केचन जनाः वदन्ति यत् वायुसञ्चारमञ्चसदृशे स्थाने "शयनं सर्वं समर्पणम् एव" इति । परन्तु वायुसेनासैनिकाः एवम् न मन्यन्ते, तेषां कृते "पर्वते स्थातुं नायकं न मन्यते, केवलं परिणामं प्राप्तुं गौरवपूर्णं मन्यते" इति। वर्षेषु क्रमिकाधिकारिणः सैनिकाः च सर्वदा "उच्चपर्वतानां उच्चस्तरः, न्यूनानां जनानां दायित्वं च अधिकं भवति, समर्पणाय अधिकं योगदानं आवश्यकं" इति विश्वासस्य पालनम् अकुर्वन्, तेषां पदानाम् आधारेण योगदानं च दत्तवन्तः
एकस्मिन् शिशिरे प्रचण्डहिमेन पर्वताः पिधाय, तत्कालीनः स्टेशननिदेशकः वाङ्ग वेन्चेङ्गः सर्वान् हिमजलं पिबितुं, सोयाचटनीसहितं तण्डुलं खादितुम् नीत्वा, शीतवायुं साहसं कृत्वा पुनः पुनः हिमं स्वच्छं कृतवान् स्टेशनस्य सामान्यसञ्चालनं सुनिश्चित्य। यद्यपि परिस्थितयः कठिनाः आसन् तथापि कम्पनीयाः सह दूरभाषा-कौलेषु "कठिन" इति शब्दस्य कदापि उल्लेखः न अभवत् ।
एकदा ग्रीष्मकालस्य रात्रौ विमानस्थानकस्य रेडियो सहसा स्थगितम् । कर्तव्यनिष्ठः क्यू मनलोङ्गः मरम्मतं कर्तुं असफलः भूत्वा दोषपूर्णान् भागान् गृहीत्वा रात्रौ एव पर्वतात् अधः गतः ततः तत्क्षणमेव प्रत्यागतवान् अन्ततः पुनर्स्थापितम् अभवत् । तदा एव सहचराः ज्ञातवन्तः यत् क्यू मानलोङ्गस्य बाहू पादौ कण्टकैः दागैः खरचिताः सन्ति, परन्तु सः संकेतं पुनः स्थापयन्ति इति उपकरणं दृष्ट्वा सन्तुष्ट्या स्मितं कृतवान्
विभिन्नानां पूर्वानुभवानाम् विषये कथयन् क्यू मान्लोङ्गः पत्रकारैः अवदत् यत् - "यावत् युद्धविमानानि सुरक्षिततया उड्डीय अवतरन्ति तावत् अस्माभिः यत् किमपि भुक्तं तत् सर्वं मूल्यवान् भविष्यति" इति ।
"विमानस्थानकस्य कार्यस्य जीवनस्य च स्थितिः पूर्वापेक्षया बहु भिन्ना अस्ति!" mountain without hindrance
सः कथयति स्म तदा दूरे स्थितस्य एकस्य उच्छ्रितस्य भवनस्य शिखरात् सहसा एकः उज्ज्वलः प्रकाशः प्रज्वलितः । क्यू मानलोङ्गः तत्क्षणमेव सजगः भूत्वा नवयुवकं सु येयांग् इत्यस्मै अवदत् यत् "त्वरयन्तु, गुप्तसमस्यानां अन्वेषणार्थं एजन्सीं प्रति प्रतिवेदनं कुर्वन्तु!"
"वायुस्थानकं आज्ञाकारी-उच्चतायां स्थितम् अस्ति, येन परितः स्थितानां परिस्थितीनां अवलोकनं सुलभं भवति। यावत् यावत् किमपि असामान्यता आविष्कृता भवति तावत् वयं एजन्सी-समित्याः समक्षं यथाशीघ्रं तत् निवेदयिष्यामः येन सुरक्षायाः गोपनीयतायाः च तलरेखा निर्वाहिता भवति इति सुनिश्चितं भवति ." क्यू मानलोङ्गः पत्रकारैः उक्तवान्।
प्रतिदिनं प्रातःकाले विमानस्थानकस्य सैनिकाः यन्त्रं विना विरामं चालू कुर्वन्ति, उपकरणानां त्रुटिनिवारणं कुर्वन्ति, कदापि च स्टैण्डबाई भवन्ति... वर्षे २४ घण्टाः, वर्षे ३६५ दिवसाः, "मेघचौक्यां" विना व्यत्ययेन आलम्बन्ते। ५० वर्षाणाम् अधिकं कालात् वायुतः वायुपर्यन्तं युद्धसैनिकाः समर्पितेन मनोवृत्त्या निस्वार्थसमर्पणस्य भावनायाः च सह स्वस्थानानां पालनम् कुर्वन्ति, येन सुनिश्चितं भवति यत् गुणवत्तायाः दरः सर्वदा ९६% तः उपरि एव अस्ति योग्यता तथा १९ व्यक्तिगत तृतीय श्रेणी योग्यता।
पर्वतशिखरेषु स्थित्वा युद्धगरुडानां उड्डयनं लघुतया अवतरणं च पश्यन् क्यू मानलोङ्गस्य नेत्राणि गर्वेण पूर्णानि आसन् - "युद्धगरुडानां नौकायानं पश्यन् अस्माकं धैर्यस्य अर्थः अस्ति!
स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्
प्रतिवेदन/प्रतिक्रिया