समाचारं

इतिहासं रचयतु !एडिडास्-नगरस्य अनुबन्ध-क्रीडकः वाङ्ग-जिन्युः, झाङ्ग-झिझेन् च ओलम्पिक-टेनिस्-मिश्रित-युगलानां रजतपदकं प्राप्तवन्तौ

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे पेरिस् ओलम्पिकक्रीडायां रोलाण्ड् गारोस् इत्यस्य रक्तभूमिः चीनदेशस्य राष्ट्रियटेनिसदलस्य निरन्तरं इतिहासं रचयन् स्वर्णपदकं रजतपदकं च प्राप्तवान्
अगस्तमासस्य ३ दिनाङ्के टेनिस् मिश्रितयुगलस्पर्धायां चीनीयसंयोजनेन वाङ्ग ज़िन्यु/झाङ्ग झीझेन् इत्यनेन रजतपदकं प्राप्तम् एतत् अपि प्रथमवारं ओलम्पिकमिश्रितयुगलस्पर्धायां चीनीयटेनिस्-क्रीडायाः पदकं प्राप्तम्
तदनन्तरं अगस्तमासस्य ४ दिनाङ्के महिलानां एकलक्रीडायाः अन्तिमपक्षे चीनदेशस्य खिलाडी झेङ्ग किन्वेन् इत्यनेन क्रोएशियादेशस्य खिलाडी वेकिच् इत्यस्य २:० इति क्रमेण पराजयः कृतः, ओलम्पिक-इतिहासस्य कृते चीनीय-टेनिस्-दलस्य प्रथमं एकल-स्वर्णपदकं प्राप्तम् एकलविजेतृत्वम् एकः सुयोग्यः "राज्ञी वेन" भवतु।
अस्मिन् समये २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां महिला-टेनिस्-एकल-क्रीडायां ली ना-इत्यनेन चतुर्थस्थानं प्राप्तस्य १६ वर्षाणि व्यतीतानि
अङ्कणे तेषु त्रयः अपि एडिडास् व्यावसायिकटेनिसजूताः, वस्त्राणि च धारयन्ति स्म ।
वाङ्ग क्षिन्यु/झाङ्ग ज़िझेन् इति अस्थायी दलं क्रीडायाः पूर्वं निर्मितम् इति कथ्यते, तेषां कृते ओलम्पिकक्रीडा आनन्ददायकम् अस्ति । "मम विचारेण ओलम्पिकक्रीडायां भागं ग्रहीतुं पूर्वमेव अतीव उत्तमः अनुभवः अस्ति, एतादृशं पदकं प्राप्तुं किमपि न। अहं स्वयमेव गर्वितः अस्मि।मध्यपेरिस्नगरस्य एडिडास् हाउस् इत्यत्र सिन्हुआं स्वीकृतवान्।
चीनीयटेनिस्-राष्ट्रीयदलस्य ठोसपृष्ठपोषणरूपेण एडिडास्-संस्थायाः "YOU GOT THIS, you can do it" इति ब्राण्ड्-भावना अपि एतयोः क्रीडायोः सम्यक् व्याख्या कृता चीनदेशस्य त्रयः क्रीडकाः अंकस्य बोनसस्य वा कृते स्पर्धां न कुर्वन्ति, अपितु केवलं देशस्य गौरवार्थं स्पर्धां कुर्वन्ति, प्रत्येकं क्रीडायाः आनयितानां आव्हानानां, सुखस्य च आनन्दं लभन्ते
२०२२ तमे वर्षे एडिडास्-संस्था चीनीय-टेनिस्-सङ्घस्य आधिकारिक-साझेदारः भविष्यति इति आधिकारिकतया घोषयिष्यति इति कथ्यते । चीनी टेनिस् संघेन सह हस्तं मिलित्वा भविष्यस्य प्रतीक्षां कर्तुं एडिडास् इत्यस्य प्रमुखेषु उपायासु अन्यतमः अस्ति तथा च चीनीयविपण्यस्य विषये आशावादी भवितुं एडिडास् न केवलं चीनीयराष्ट्रीयटेनिसदलस्य अनन्यसाधनसप्लायरः अभवत्, अपितु संयुक्तरूपेण अपि भविष्यति चीनी टेनिस-सङ्घटनेन सह युवानां टेनिस-प्रवर्धन-परियोजनां प्रारभ्यते, येन चीनीय-टेनिस्-क्रीडायाः व्यापकविकासः प्रवर्तते । (Xianning News Network) ९.
प्रतिवेदन/प्रतिक्रिया