समाचारं

मेजबानक्रीडकानां "मुखं" चीनस्य टेबलटेनिसस्य "मुखं" च |

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस-ओलम्पिक-क्रीडायां टेबल-टेनिस्-क्रीडायां पुरुष-एकल-कांस्यपदकं प्राप्तवान् फेलिक्स-ले-ब्रुन्-इव राष्ट्रनायकः इव दक्षिण-पेरिस्-अरीना-क्रीडाङ्गणस्य चतुर्थ-हॉल-मध्ये प्रेक्षकाणां कृते जयजयकारं प्राप्तवान् कांस्यपदकक्रीडायां विजयं प्राप्य १७ वर्षीयः फ्रांसदेशस्य टेबलटेनिस्-तारकः देशे नायकः अभवत् ।

कतिपयदिनानि पूर्वं पुरुषाणां एकलस्य सेमीफाइनल्-क्रीडायां फेलिक्स-ले ब्रुन्-इत्यनेन फैन् झेण्डोङ्ग्-इत्यनेन सह मिलितम् । न्यू येलो रिवर रिपोर्टर् इत्यस्य पार्श्वे उपविष्टः फ्रांसीसी संवाददाता क्रीडायाः समये अत्यन्तं घबराहटः आसीत् । फेलिक्स लेब्रुन् इत्यस्य हारस्य अनन्तरं सः कुण्ठितः सन् न्यू येलो रिवर इत्यस्य संवाददात्रे अवदत् यत् "सप्तदशवर्षीयस्य बालकस्य कृते एतादृशस्य क्रीडायाः दबावः अतिशयेन भवितुम् अर्हति" इति

अगस्तमासस्य ४ दिनाङ्के अपराह्णे स्थानीयसमये फेलिक्स् ले ब्रुन् ब्राजीलदेशस्य खिलाडी ह्युगो काल्डेरानो इत्यस्य स्कोरेन ४-० इति स्कोरेन पराजितवान्, सर्वेषां फ्रांसीसीदर्शकानां समर्थनं कांस्यपदकेन पुरस्कृतवान् अस्मिन् युद्धे गृहे क्रीडन् फेलिक्स लेब्रुन् यथार्थतया आतिथ्यदेशस्य क्रीडकानां "उपस्थितिः" आनन्दितवान् - फ्रांसीसी संवाददातारः पूर्वमेव मीडियापेटिकां समाहितवन्तः, प्रेक्षकाः च तस्य प्रत्येकं चालनस्य कृते गरजन्ततालीभिः, जयजयकारैः च जयजयकारं कृतवन्तः a score. क्रीडायाः अनन्तरं प्रेक्षकाः उत्थाय फेलिक्स ले ब्रुन् इत्यस्य नाम पुनः पुनः जपन्ति स्म । फेलिक्स ले ब्रुन् अपि स्वपरिवारेण सह एतस्याः आश्चर्यजनकस्य उपलब्धेः उत्सवं कर्तुं स्टैण्ड्-स्थानेषु त्वरितवान् ।

जयजयकारः, गायनम्, राष्ट्रध्वजं लहराति, स्टैण्ड्-पदं पादं पातयन्... दृश्ये स्थिताः फ्रांसीसी-दर्शकाः कट्टरपंथीभ्यः न्यूनाः न आसन् । परन्तु ज्ञातव्यं यत् तेषां जयजयकाराः "शिथिलाः शिथिलाः च" सन्ति, क्रीडायाः प्रगतेः बाधां न करिष्यन्ति, ते च प्रतिद्वन्द्वीनां बू न करिष्यन्ति

पूर्वस्मिन् एव मेलदिने अस्मिन् क्रीडाक्षेत्रे सन यिंगशा, चेन् मेङ्ग च महिलानां एकल-अन्तिम-क्रीडायां "चीनी-डर्बी"-क्रीडायाः मञ्चनं कृतवन्तौ - चेन् मेङ्ग्-इत्यस्याः गोल-करणसमये बू-बाहः अभवत्, सा च उपाधिं प्राप्तवती स्वर्णपदकं प्राप्ते प्रेक्षकाणां अत्यन्तं अमित्रताः अपि आसन् । तस्मिन् क्रीडने सन यिङ्ग्शा "गृहे क्रीडति" इव आसीत्, परन्तु चेन् मेङ्गः "वेष्टितः" इव आसीत् । एतादृशी स्थितिः उच्चस्तरीयस्य "चीनी-डर्बी"-क्रीडायां अभवत्, व्यापकचर्चा च प्रेरितवती । क्रीडां पश्यन्तः विदेशीयाः प्रेक्षकाः, संवाददातारः च अस्य विषये भ्रमं प्रकटितवन्तः । अत एव बहवः विदेशीयाः संवाददातारः क्रीडानन्तरं सन यिंगशा, चेन् मेङ्ग च अस्य विषयस्य विषये पृच्छन्ति स्म, अस्याः असामान्यघटनायाः कारणं अन्वेष्टुं प्रयतन्ते स्म किञ्चित्पर्यन्तं चीनीयस्य टेबलटेनिस्-क्रीडा दक्षिणपेरिस्-अखाडायाः हॉल-४-मध्ये "मुखं" हारितवान् ।

यत् अपि अस्वीकार्यं तत् अस्ति यत् क्रीडायाः अनन्तरं सामाजिकमाध्यमेषु चेन् मेङ्ग इत्यस्य विषये विविधाः संशयाः, आरोपाः, षड्यंत्रसिद्धान्ताः अपि केवलं महत्त्वपूर्णं स्वर्णपदकं प्राप्तवती इति कारणेन एव न क्षीणाः अभवन्

चीनदेशस्य टेबलटेनिस्-दलः "कठिनतमः आघातः क्षेत्रः" इति गण्यते यत्र तण्डुलवृत्ते अराजकता क्रीडाक्षेत्रं प्रभावितं करोति । "तण्डुलवृत्ते" अराजकतायाः प्रसारः पूर्वं फैन् झेण्डोङ्ग्, वाङ्ग चुकिन् च असह्यौ कृतवान् । वाङ्ग मन्युः चेन् मेङ्ग इत्यस्य "समानव्यवहारस्य" अपि सामनां कृतवान् यदा सः सन यिङ्ग्शा च "चीनी डर्बी"-क्रीडायां प्रदर्शनं कृतवन्तौ । मातृभूमिस्य सम्मानार्थं युद्धं कुर्वन्तः क्रीडकाः "अपमानिताः क्षतिग्रस्ताः च भवन्ति", यत् वस्तुतः आश्चर्यजनकम् अस्ति!

प्रेक्षकस्य स्वतन्त्रता एव कस्य क्रीडकस्य जयजयकारः करणीयः। तेषां टिकटं क्रीत्वा यात्राकार्यक्रमः पूर्वमेव निर्धारितः स्यात्, केवलं स्वमूर्तीनां जयजयकारार्थं तत्र भवितुं । परन्तु प्रतिद्वन्द्विनं बू करणं सर्वथा अस्वीकार्यव्यवहारः - निःसंदेहं क्रीडायाः भावनायाः ओलम्पिकस्य भावनायाः च विपरीतम् अस्ति। मीडियासहितस्य पूर्वसाक्षात्कारे चीनदेशस्य टेबलटेनिस्-तारकः डेङ्ग यापिङ्गः एकदा अवदत् यत् - "एतादृशेन तथाकथितेन 'तण्डुल-वृत्त-संस्कृतेः' सह भवन्तः भवतः रोचमानं कञ्चन क्रीडकं रोचयितुं शक्नुवन्ति, अथवा भवन्तः एतत् क्रीडां रोचयितुं शक्नुवन्ति यतोहि सः (सा) , क्रीडा अस्मान् शारीरिकं मानसिकं च स्वास्थ्यं आनेतुं शक्नोति, सामाजिकसम्बन्धस्य च एषः उत्तमः उपायः अस्ति अस्माकं केवलं तस्य विषये एव चर्चा कर्तव्या यत् अस्माकं कस्मै अपि आक्रमणं कर्तुं न प्रयोजनम्, अपि च अस्माभिः परस्परं सम्मानं कृत्वा अन्येषां कृते स्थानं त्यक्तव्यम् स्वतन्त्रा भवितुं” इति ।

विकृत "तण्डुलवृत्तसंस्कृतिः" बहुवारं प्रतिषिद्धा अस्ति यत् एतत् केवलं कट्टरप्रशंसकानां सामूहिकं अचेतनव्यवहारः एव नास्ति, अपितु तस्य पृष्ठतः प्रासंगिकहितधारकाणां आकृतयः अपि दृश्यन्ते। अस्मिन् विषये अस्माभिः पर्याप्तं ध्यानं, सतर्कता च दातव्या।

चीनी टेबलटेनिसस्य महिमा न केवलं अङ्कणे, अपितु स्टैण्ड्-स्थले अपि अस्ति । फैन् झेण्डोङ्ग् इत्यनेन स्वीडिश-तारकं मोरेगार्ड्-इत्येतत् पराजितं कृत्वा चीन-देशस्य टेबल-टेनिस्-दलेन पेरिस्-नगरे त्रीणि स्वर्णपदकानि प्राप्तानि सन्ति । आशास्ति यत् भविष्ये अपि राष्ट्रिय-टेबल-टेनिस्-दलः दृढतया अग्रे गन्तुं शक्नोति, तथा च ये राष्ट्रिय-टेबल-टेनिस्-प्रशंसकाः "चावल-वृत्त-संस्कृतेः" प्रदूषणात् मुक्ताः अभवन्, ते चीनीय-टेबल-टेनिस्-क्रीडायाः "मुखं" अपि अन्वेष्टुं शक्नुवन्ति

संवाददाता: याओ झेंग सम्पादक: ली फुजी फोटोग्राफी: सिन्हुआ न्यूज एजेन्सी प्रूफरीडर: ली ली

प्रतिवेदन/प्रतिक्रिया