समाचारं

चीनस्य कनिष्ठतमः ओलम्पियनः झेङ्ग् हाओहाओ स्केटबोर्डिंग्-सर्किट्-मध्ये दृश्यते : युवावस्थायाः स्वप्ने कोऽपि असफलता नास्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्केटपार्कः प्लेस् डी ला कान्कोर्ड् इत्यत्र स्थितः अस्ति । आकाशे मेघाः न सन्ति कालः जनाः तस्य ह्रस्वतां अनुभवन्ति।
इतिहासस्य भावेन सह अस्मिन् वातावरणे महिलानां स्केटबोर्डपार्कस्पर्धायाः प्रारम्भिकाः - पेरिस् ओलम्पिकस्य कनिष्ठतमः स्पर्धा - कोलाहलपूर्णरीत्या आरब्धाः यजमानः प्रेक्षकान् एकत्र उद्घोषयितुं प्रोत्साहयति स्म, परीक्षणस्य परिणामाः च... big screen. ——“९८ डेसिबेल् अपर्याप्तम्!”
अत्र २२ प्रतियोगिनः सन्ति येषां औसतवयः १६.९ वर्षाणि अस्ति । मध्यविद्यालयस्य बालिकानां एषः समागमः प्राथमिकविद्यालयस्य छात्रे निपीडितः - सटीकं वक्तुं शक्यते यत् सः प्राथमिकविद्यालयात् एव स्नातकः अभवत् अस्मिन् वर्षे सितम्बरमासे मध्यविद्यालयं गमिष्यति - ११ वर्षीयः झेङ्ग हाओहाओ न केवलं इतिहासस्य कनिष्ठतमः चीनीयः ओलम्पियनः अस्ति , परन्तु पेरिस् ओलम्पिकक्रीडायाः सदस्यः अपि प्रतियोगिषु "कनिष्ठतमः" । तस्याः पत्तकानि सन्ति। तस्याः त्रयाणां दर्शनात् पूर्वं स्थले भाष्यकाराः स्टैण्ड्-तः तालीवादनस्य प्रतिक्रियारूपेण "सा केवलं ११ वर्षीयः" इति योजयन्ति स्म ।
द्वितीयसमूहे झेङ्ग हाओहाओ तृतीयस्थानं प्राप्तवान् । श्वेतशिरस्त्राणं श्वेतवस्त्रं च धारयन् झेङ्ग् हाओहाओ ६३.१९ इति अविस्मरणीयेन स्कोरेन प्रथमं स्केटिङ्गं सफलतया सम्पन्नवान्, सः अन्तिमेषु स्केट्-क्रीडासु सर्वाणि त्रुटयः कृत्वा १८ तमे स्थाने अभवत् तथापि अस्य बालकस्य कृते अधिकानि प्रतिस्पर्धात्मकानि आग्रहाणि कोऽपि न करिष्यति इति क्रीडायाः रूपं समाप्तिः च सर्वाणि आश्चर्यकारकाणि उपहाराः सन्ति प्रशिक्षकः डैनी वोइनराइट् स्वस्य शिष्यस्य शिरस्त्राणं सुखेन ठोकितवान्। ननु तरुणस्वप्ने कदापि असफलता न भविष्यति।
"मम आत्मनः अनुरोधः अस्ति यत् अहं आरामं करोमि, परन्तु अत्यधिकं शिथिलः न भवेयम्, मम सौन्दर्यं च दर्शयतु। यदि अहं ओलम्पिकमञ्चे भवितुम् अर्हति तर्हि मम कोऽपि पश्चातापः नास्ति। यतः भविष्ये मम कृते अद्यापि अवसरः भविष्यति इति अहं अनुभवामि led मुखे व्यापारचिह्नयुक्तं उज्ज्वलं स्मितं कृत्वा सः स्वस्य ओलम्पिकपदार्पणं स्मरणं कृतवान्, "अहं मन्ये यत् ओलम्पिकं मया कल्पितस्य सदृशं, विश्वचैम्पियनशिपस्य च सदृशम् अस्ति। अत्र मम मुख्यं कार्यं क्रीडनम् इति अहं अनुभवामि।
"क्रीडा" इति विषये निश्चितरूपेण तस्य अर्थः "स्केटबोर्डिंग् केवलं क्रीडनम्" इति न भवति ।
षड्-सप्तदिनानि यावत् पेरिस्-नगरम् आगत्य अगस्त-मासस्य ११ दिनाङ्के १२ वर्षीयः भविष्यति, सः केवलं क्रीडाङ्गणस्य ओलम्पिक-ग्रामस्य च मध्ये "द्वौ बिन्दुः एकरेखा च" कर्तुं शक्नोति "अहं शटल-याने एफिल-गोपुरं दृष्टवान् बस, स्वप्ने इव च अनुभूतम्।" तथैव सुन्दरम्।" अल्पः खेदः अवशिष्टः अस्ति, परन्तु अद्यापि तस्य क्रीडायाः सम्बन्धः अस्ति । "अभ्यासस्य प्रथमदिने मम मुखं भग्नम्। अहं तस्मिन् दिने अभ्यासं न कृतवान्। अहं आयोजनस्थले पर्याप्तं परिचितः नासीत्।" प्रशिक्षणेषु स्पर्धासु च तस्याः भगिनीभिः कृतानि सर्वाणि कार्याणि प्रदर्शनं पर्याप्तं रोमाञ्चकं भवति, "ते एतावत् उच्चैः उड्डीयन्ते, उत्तमं कौशलं च अस्ति, शक्तिभावः च अस्ति। मम बहु चालाः सन्ति, परन्तु मया कृताः लघुः इति भावः ."
झेङ्ग हाओहाओ इत्यस्य मनसि यत् सर्वाधिकं प्रसन्नं भवति तत् समग्रवर्गस्य समर्थनम् - प्रदर्शनात् पूर्वं सहपाठिनां जयजयकारेन WeChat समूहः "विस्फोटितः" अभवत्, सा दृष्टवती यत् तस्याः सर्वोत्तममित्रेण WeChat सन्देशः प्रेषितः, तस्याः व्यक्तिगतः इति च ज्ञातवती status had improved.इदं लिखितम् अस्ति यत् "I wish my bestie a gold medal". एतत् वदन् झेङ्ग् हाओ कर्णतः कर्णं यावत् हसति स्म । यदि पेरिस् ओलम्पिकक्रीडायां कस्मैचित् विद्यालयस्य बालकाय स्वर्णपदकं प्रदत्तं स्यात् तर्हि तत् तस्याः एव स्यात् ।
यदा सः प्राथमिकविद्यालये आसीत् तदा तस्य ग्रीष्मकालीनगृहकार्यं नासीत्, तस्य माता प्रशिक्षकश्च कठोरः नासीत्, अतः सः प्रतिदिनं कोकं पिबितुं शक्नोति स्म, प्रश्नोत्तरे झेङ्ग् हाओहाओ अपि समानवयसः अधिकांशः चीनदेशीयाः बालकाः इव आसीत्, एकं अपवादं विहाय . "किं भवन्तः २०२८ तमस्य वर्षस्य लॉस एन्जल्स-ओलम्पिक-क्रीडायां भागं गृह्णन्ति?" भविष्यति।" गमिष्यति, किमर्थं न?"
लेखकः शेन लेई
पाठः अस्य वृत्तपत्रस्य विशेषसंवाददाता/शेन लेई तू: सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितः सम्पादकः: वू शु सम्पादकः: चेन हैक्सियाङ्गः
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया