समाचारं

अत्यन्तं तीक्ष्णसमीक्षा |

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वेन किंग्मैन

प्रशिक्षु वांग जिनरुई

अगस्तमासस्य ६ दिनाङ्के बीजिंगसमये सायं चीनीयप्रतिनिधिमण्डलस्य कनिष्ठतमः क्रीडकः ११ वर्षीयः ग्वाङ्गडोङ्ग-क्रीडकः झेङ्ग-हाओहाओ पेरिस्-ओलम्पिक-स्केटबोर्डिंग्-महिला-उद्यान-प्रतियोगितायाः प्रारम्भिक-क्रीडासु उपस्थितः परन्तु सः शीर्ष-८ मध्ये प्रवेशं कर्तुं असफलः अभवत् प्रारम्भिकक्रीडायां दुर्भाग्येन च अन्तिमपक्षं त्यक्तवान् । परन्तु तदपि "लघु भगिनी" पूर्वमेव महान् अस्ति! (अगस्त ६ दिनाङ्के दक्षिणजालस्य अनुसारम्)

स्थले चित्राणि (स्रोतः: People’s Daily client)

पेरिस्-ओलम्पिक-क्रीडायाः अयं स्केटबोर्ड-बाउल्-कार्यक्रमः ११ वर्षीयस्य चीनीय-किशोरस्य झेङ्ग-हाओहाओ-इत्यस्य ओलम्पिक-प्रवेशः अस्ति । त्रयाणां दौरानाम् अनन्तरं "लिटिल् सिस्टर" इत्यस्य सर्वोच्चः स्कोरः ६३.१९ आसीत् यद्यपि सा अन्तिमपक्षं त्यक्तवती तथापि अन्तर्जालद्वारा सा प्रशंसिता आसीत् : "लिटिल् सिस्टर इज सो मस्त", "ब्रिलिअन्ट् एण्ड् कॉन्फिडेण्ट्", "झेङ्ग् हाओहाओ, सी यू इन Los Angeles in 2028"... on social media , नेटिजन्स् झेङ्ग हाओहाओ इत्यस्य कृते जयजयकारं कृतवन्तः, अग्रिमे ओलम्पिक-क्रीडायां तस्याः प्रकाशस्य प्रतीक्षां च कृतवन्तः ।

एकः युवा ऊर्जावानः च क्रीडा इति नाम्ना स्केटबोर्डिंग् विश्वस्य युवानां प्रियम् अस्ति । २०२१ तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायां स्केटबोर्डिंग् प्रथमवारं ओलम्पिक-क्रीडायाः आयोजनं भविष्यति । २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां स्केटबोर्डिंग्-क्रीडा आधिकारिकरूपेण एव भविष्यति । अस्य ओलम्पिकक्रीडायाः स्केटबोर्डिङ्ग-कार्यक्रमाः द्वौ वर्गौ आच्छादयन्ति : बाउल्, स्ट्रीट् च, विश्वस्य शीर्षस्थानेषु स्केटिङ्ग-क्रीडकान् एकस्मिन् क्षेत्रे स्पर्धां कर्तुं एकत्र आनयन्ति बाउल पूल स्पर्धा विभिन्नैः वक्रैः चापैः च पूर्णे खांचेयुक्ते स्थले आयोजिता भवति, तथा च आन्दोलनानां कठिनता, गुणवत्ता, गतिः, विविधता च सुनिश्चितं कुर्वन्ति सुखम् अपि अत्यन्तं उच्चम् अस्ति। अस्य चरमक्रीडायाः कृते यत्र सौन्दर्यं संकटं च सह विद्यते, "बालभगिनी" झेङ्ग हाओहाओ इत्यस्य दृष्टौ, एषा समस्या नास्ति, केवलं यतोहि सा स्वहृदये क्रीडायाः शुद्धतमं प्रेम्णः धारयति।

लघुशरीरेण, बृहत्स्वप्नैः च 11 वर्षीयः झेङ्ग् हाओहाओ अस्मिन् ओलम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डले कनिष्ठतमः क्रीडकः अपि अस्ति सा चीनस्य ग्रीष्मकालीनओलम्पिकस्य इतिहासे कनिष्ठतमः क्रीडकः अपि अस्ति ओलम्पिकक्रीडायां महिलानां कटोराकुण्डः । युवावस्थायाः अर्थः अस्ति यत् सा युद्धं कर्तुं साहसं करोति, स्पर्धां कर्तुं साहसं करोति च सा वयसा वा अनुभवेन वा सीमितं नास्ति, स्पर्धासु च स्वप्रतिभां दर्शयति परिणामः अस्ति यत् यदि सा मञ्चे प्रकटितुं शक्नोति तर्हि विजयः एव।

स्केटबोर्डिंग् इत्यनेन सह तस्याः कथा यौवनस्य भावुकं स्तोत्रं स्वप्नानां भव्यं चित्रं च अस्ति । २०२१ तमस्य वर्षस्य सितम्बरमासे शान्क्सी-नगरस्य शीआन्-नगरे १४ तमे राष्ट्रियक्रीडायां सा राष्ट्रियक्रीडायाः इतिहासे कनिष्ठतमा प्रतियोगिनीरूपेण १४ तमे स्थानं प्राप्तवती; सा महिलानां स्केटबोर्ड् बाउल् स्पर्धायां प्रथमं स्थानं प्राप्तवती, २०२४ तमस्य वर्षस्य मेमासे पेरिस् ओलम्पिक-क्वालिफाइंग-प्रतियोगितायाः शङ्घाई-स्थानके महिलानां स्केटबोर्ड्-बाउल्-स्पर्धायां २० स्थानं प्राप्तवती, घरेलु-क्रीडायां च प्रथमस्थानं प्राप्तवती बिन्दु। २०२४ तमे वर्षे जूनमासे बुडापेस्ट्-नगरे पेरिस्-ओलम्पिक-योग्यता-श्रृङ्खलायां स्केटबोर्डिङ्ग-क्रीडायाः महिलानां बाउल्-पूल-प्रतियोगितायाः पेरिस्-ओलम्पिक-क्रीडायाः टिकटं प्राप्तवती प्रतियोगितानां श्रृङ्खला झेङ्ग हाओहाओ इत्यस्य वर्धमानपक्षस्य साक्षी अभवत्, झेङ्ग हाओहाओ इत्यस्य अधिकं कवचं प्राप्तवान्, अपि च झेङ्ग हाओहाओ इत्यस्य बृहत्तरे अन्तर्राष्ट्रीयमञ्चे पदानि स्थापयितुं आत्मविश्वासं साहसं च दत्तम्

"अहं केवलं युवा सेनापतिः अस्मि, परन्तु देशस्य कृते युद्धं कर्तुं सम्मानार्थं च प्रयत्नः कर्तुं मम मिशनम् अस्ति।" ७ वर्षात् ८ वर्षपर्यन्तं स्केटबोर्डिङ्गं आरब्धवती ।प्रान्तीयदलस्य सा ९ वर्षे राष्ट्रियक्रीडायां प्रवेशं कृतवती, ततः ११ वर्षे ओलम्पिकमञ्चे उपस्थिता ।मात्रचतुर्वर्षेषु सा आयुःसीमां भङ्गं कृतवती तस्याः प्रबलप्रतिभा, निर्भयसाहसः, अदम्यप्रयत्नाः च , अन्तर्राष्ट्रीयओलम्पिकक्रीडायाः सर्वोच्चभवनं भग्नवती । क्षेत्रे झेङ्ग हाओहाओ आशायाः प्रकाशमानः उज्ज्वलः वर्णः अस्ति, सः उदयमानः तारा अपि अस्ति । सा अधिकाधिकयुवकान् स्वप्नानां वीरतया अनुसरणं कर्तुं, कष्टानां भयात् न भयं कर्तुं, स्वस्वस्वप्न-अनुसरण-यात्रासु प्रकाशयितुं च व्यावहारिक-क्रियाणां उपयोगं करोति

ज्ञातव्यं यत् झेङ्ग हाओहाओ पञ्चदिनेषु स्वस्य १२तमं जन्मदिनम् आचरति, यत् पेरिस् ओलम्पिकस्य समापनसमये सङ्गच्छते। अहं कामये यत् अयं ओलम्पिक-युवकः आगामिषु दिनेषु स्केटबोर्डिङ्ग-क्रीडायाः प्रेम्णः अनुसरणं च निरन्तरं करिष्यति, अधिक-आत्मविश्वासेन परिपक्वेन च मनोवृत्त्या स्वयमेव चुनौतीं ददाति, सीमां भङ्गयति, चीनीय-स्केटबोर्डिङ्ग-क्रीडायाः कृते अधिका तेजः च सृजति |.

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया