समाचारं

हेफेई १६८ रोज् गार्डन् स्कूलस्य पूर्वपरिसरविस्तारपरियोजना सम्पन्ना स्वीकृता च!प्रायः सहस्रं डिग्रीषु निवेशः भविष्यति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन समाचार अगस्तमासस्य ६ दिनाङ्के संवाददाता ज्ञातवान् यत् हेफेई १६८ रोज् गार्डन् विद्यालयस्य पूर्वपरिसरविस्तारपरियोजना नवम्बर् २०२३ तमस्य वर्षस्य अन्ते आरब्धा, परियोजनायाः निर्माणकार्यं च सम्पन्नम् अस्ति विद्यालयस्य उपयोगे स्थापनानन्तरं प्रायः सहस्रं स्थानानि निवेशयिष्यति, येन क्षेत्रे स्थानानां अभावः प्रभावीरूपेण न्यूनीकरिष्यते।

ज्ञातं यत् हेफेई १६८ रोज् गार्डन् स्कूलस्य पूर्वपरिसरविस्तारपरियोजना तन्हाई रोड् तथा डिएझाङ्ग रोड् इत्येतयोः ईशानकोणे स्थिता अस्ति, यस्य क्षेत्रफलं प्रायः १४.२८ एकर् अस्ति कुलनिर्माणक्षेत्रं १०,६५६.९७ वर्गमीटर् अस्ति, यत्र शिक्षणजटिलभवनद्वयं, रक्षककक्षः च अस्ति school running. परियोजना निवेशः प्रायः ६८ मिलियन युआन् अस्ति।

यतः परियोजना नवम्बर् २०२३ तमस्य वर्षस्य अन्ते आरब्धा, तस्मात् मण्डलस्य प्रमुखकेन्द्रेण उच्चदायित्वस्य, मिशनस्य च भावेन सह शीतकालस्य निर्माणं, वर्षाऋतुः, उच्चतापमानस्य मौसमः इत्यादीनां बहूनां कष्टानां निवारणं कृतम् अस्ति निर्माणसामग्री, अनुबन्धकालात् पूर्वं सार्धमासेषु सम्पन्नम्।

दवन न्यूज संवाददाता झू जू किकी संवाददाता ज़ी ज़िपेंग

सम्पादक ताओ ना

प्रतिवेदन/प्रतिक्रिया