समाचारं

"शेन्झेन् विशेष आर्थिकक्षेत्रस्य समाचारः" शेन्झेन्तः आरब्धः, ५ मासेषु ११,००० किलोमीटर् यावत् सवारीं कृतवान् शेन्झेन् विश्वविद्यालयस्य स्नातकाः ओलम्पिकक्रीडां द्रष्टुं पेरिस्नगरं गतवन्तः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११,००० किलोमीटर् यावत् सवारीं कृत्वा ११ देशेषु यात्रां कृत्वा शेन्झेन् विश्वविद्यालयस्य स्नातकः २५ वर्षीयः मिङ्गो (छद्मनाम) पेरिस् ओलम्पिकस्य उद्घाटनात् पूर्वं गन्तव्यस्थानं प्राप्तुं पञ्चमासान् यावत् समयं व्यतीतवान् पेरिस्-नगरस्य आर्क-डी-ट्रायम्फ्-इत्यस्य पुरतः नीलवर्णीयं कृष्णवर्णीयं च सायकल-शिरस्त्राणं धारयन् सः क्षणस्य अभिलेखनार्थं क्रीडा-कॅमेरा-सहितं वृत्तं गृहीतवान् ।
विगतदिनद्वये सः स्टेशन बी इत्यत्र स्थापिताः सवारी-वीडियो-क्लिप्स् अन्तर्जाल-माध्यमेषु तत्क्षणमेव हिट् अभवन्, हिट् च अभवन् ।
"किं एषा ओलम्पिकभावना नास्ति?" पञ्चमासात्मका एषा अद्भुतयात्रा न केवलं मिङ्गो-कृते बहुमूल्यानि स्मृतयः त्यक्तवती, अपितु असंख्य-नेटिजन-जनानाम् अपि प्रेरणाम् अयच्छत् |
"वास्तवतः अहं शान्तः अनुभवामि यतोहि अहं जानामि यत् अहं शीघ्रं वा पश्चात् वा अत्र आगमिष्यामि इति।" तस्य मनसि । अस्मिन् वर्षे फेब्रुवरी-मासस्य २३ दिनाङ्के मिङ्गोः शेन्झेन्-नगरस्य पिंगशान्-नगरात् २३ जुलै-दिनाङ्के फ्रान्स्-देशस्य पेरिस्-नगरं सफलतया आगतः ।
▲शेन्झेन्-नगरात् सायकिलयानं कुर्वन् मिङ्गो-नगरं २३ जुलै-दिनाङ्के पेरिस्-नगरं सफलतया आगतः । (फोटो साक्षात्कारार्थिनः सौजन्यम्)
विचारान् यथार्थरूपेण परिणमयति
पेरिस्-नगरं प्रति सायकिलयानं गन्तुं मिङ्गो-महोदयस्य कृते क्षणस्य प्रेरणा-विचारः नासीत् ।
२०२३ तमस्य वर्षस्य मार्चमासे स्नातकविद्यालयस्य तृतीयवर्षे स्थितः मिङ्गे बीजिंगतः पेरिसपर्यन्तं सायकलयानस्य सुप्रसिद्धेन Up उपयोक्त्रा "Zhu Zhiwen Global Cycling" इत्यनेन साझां कृतं विडियो दृष्टवान्, येन तस्मै " सायकलयानेन जगत् दृष्ट्वा"। यावत् सः पुनः एकं भिडियो न दृष्टवान् तावत् एकस्य ब्रिटिश-युवकस्य सायकलयात्रा आसीत् - सः युवकः केवलं ४ मासेषु शङ्घाई-नगरात् यूके-देशं यावत् सिल्क-मार्गेण गतः, येन सः पुनः आन्तरिक-विचाराः, सवारी-योजना च दृढनिश्चयः अभवत्
प्रस्थानपूर्वं सज्जता रात्रौ एव न भवति।
मिङ्गे एकदा स्नातकपदवीकाले सिचुआन्-तिब्बत-रेखायाः सवारीं कृतवान् अतः तस्य सायकलयानस्य बहु अनुभवः अस्ति । सः जानाति स्म यत् अस्मिन् समये सः महत्तरं आव्हानं प्राप्नोति, अतः प्रस्थानात् अर्धवर्षपूर्वं मिङ्गो सचेतनतया किञ्चित् शारीरिकप्रशिक्षणं कर्तुं आरब्धवान्, यथा धावनं, सायकलयानम् इत्यादयः "अहं सप्ताहे पञ्चवारं व्यायामं कृतवान्, प्रत्येकं समये अर्धघण्टां यावत् धावितवान्, अर्धवर्षं यावत् च धावितवान्। आरम्भात् पूर्वं मैराथन् अपि धावितवान्।"
अस्मिन् वर्षे फेब्रुवरी-मासस्य २३ दिनाङ्के मिङ्गो आधिकारिकतया शेन्झेन्-नगरात् प्रस्थाय अस्याः यात्रायाः प्रथमचरणं प्रारब्धवान्, तदनन्तरं कजाकिस्तान, उज्बेकिस्तान, अजरबैजान, जॉर्जिया, तुर्की, ग्रीस, इटली, सैन् मेरिनो, स्विट्ज़र्ल्याण्ड्, फ्रान्स् इत्यादिषु १० देशेषु गत्वा , अन्ते च ओलम्पिकक्रीडायाः उद्घाटनसमारोहस्य स्वागतार्थं पेरिस्-नगरस्य सेन्-नद्याः आगतः ।
"तस्मिन् दिने पेरिस्-नगरे वर्षा आसीत्, अहं च अन्त्यपर्यन्तं वर्षाकोटं धारितवान् । उद्घाटनसमारोहे वातावरणं अतीव सजीवम् आसीत् । यदा अहं चीनीयदलस्य उपस्थितिं दृष्टवान् तदा अहं बहुकालं यावत् उत्साहेन जयजयकारं कृतवान्" इति मिङ्गो अवदत्
भवन्तः निवर्तयितुं शक्नुवन्ति परन्तु त्यजन्तु
पञ्चमासाभ्यन्तरे पेरिस्-नगरम् आगमनस्य विषये सः पूर्णतया निश्चितः नास्ति इति मङ्गो स्वीकृतवान्, अतः सः द्रुततमः इव मार्गः चिनोति स्म । परन्तु कठिनता कल्पनाया परा अस्ति। सः अवदत् यत् एषा "तपस्वी" सवारी अस्ति, अस्मिन् शारीरिक-मानसिक-प्रयत्नस्य परिमाणं शब्दैः व्यक्तं कर्तुं कठिनम् अस्ति ।
जुलैमासात् पूर्वं मिङ्गो प्रतिदिनं समासे प्रायः १५० किलोमीटर् यावत् सवारः भवति स्म, कदाचित् १६० वा १८० किलोमीटर् अपि यावत् भवति स्म । यात्रायाः दीर्घतां यथापि भवतु, सः प्रतिदिनं १० घण्टानां सवारीसमयस्य गारण्टीं ददाति । गृहे सति सः प्रायः होटेलेषु एव तिष्ठति; यथासम्भवं यात्रां कर्तुं, धनस्य रक्षणार्थं च मिङ्गो प्रायः सुपरमार्केट्-मध्ये फल-रोटिकां क्रीणाति । "यावत् भवतः उदरं पूरयति।"
प्रथमवारं मिङ्गोः स्वशरीरस्य सीमां प्राप्तवान् इति अनुभवति स्म यदा सः अजरबैजानदेशं प्रति सवारः आसीत् । मेमासे अजरबैजानदेशे वर्षा आसीत्, धुन्धला दृष्टिः, स्खलितमार्गस्य स्थितिः च एतैः प्राकृतिककारकैः आनयितानां सवारीजोखिमानां सामना कर्तुं प्रवृत्तः ।
“मया अग्रे गन्तव्यं यतः पश्चात् पश्यितुं न शक्यते” इति एवं मिङ्गो दबावं सहन् जॉर्जियादेशस्य त्बिलिसीनगरं यावत् सवारः अभवत् । तत्र सः कतिपयान् दिनानि विश्रामं कृत्वा स्वस्थतां प्राप्तवान् ।
कठिनयात्रा आसीत्, परन्तु तस्य जगतः पुनः आकारं दत्त्वा समृद्धं च अभवत् । कठिनतमं समयं स्मरणं कुर्वन् मिङ्गो भावेन अवदत् यत् “यदा भवन्तः किमपि कर्तुं निश्चयं कुर्वन्ति परन्तु तस्मिन् लम्बितुं कष्टं अनुभवन्ति तदा भवन्तः किञ्चित् निवर्त्य मन्दं कर्तुं शक्नुवन्ति, परन्तु न त्यक्तुं श्रेयस्करम्
अधिकानां सायकलयात्रिकाणां कृते “मार्गं अन्वेष्यताम्” इति
यदि मिङ्गो इत्यस्य सायकलयात्रा परिमाणात्मकसूचकैः माप्यते तर्हि तस्य प्रयत्नाः मापनं सुलभं दृश्यते - सः ५ मासान् यावत् सवारीं कृत्वा प्रायः ३०,००० युआन् व्ययितवान् तथा च १० किलोग्रामात् अधिकं क्षतिं कृतवान् परन्तु लाभाः कतिपयानि न सन्ति
मिङ्गो इत्यस्य कृते सः अधिकं न तौलितवान् यत् लाभाः प्रयत्नानाम् आनुपातिकाः सन्ति वा इति । सः अवदत् यत् यावत् भवतः कृते निश्चितं किमपि अस्ति, अन्तिमः फलः किमपि न भवतु, भवतः तस्मिन् एव लप्य सर्वं गन्तव्यम् इति।
"यद्यपि केचन लाभाः शब्दैः व्यक्तुं कठिनाः सन्ति तथापि तेषां प्रभावः मम जीवनं विश्वदृष्टिः च सूक्ष्मरूपेण अभवत्।"
एताः बहुमूल्याः स्मृतयः न केवलं तस्य मनसि संगृहीताः सन्ति, अपितु तेन सजीवप्रतिमारूपेण अपि अभिलेखिताः सन्ति । पूर्वं मिङ्गोः स्वस्य केचन सवारी-विशेषताः स्टेशन-बी-इत्यत्र स्थापितवान् ।पेरिस्-नगरे आगमनस्य अन्तिम-वीडियो-मध्ये अद्यावधि प्रायः ५,००,००० दृश्यानि सन्ति । "मम चिन्ता नास्ति यत् मम कियन्तः अनुयायिनः दृश्याः वा प्राप्यन्ते। अन्ततः मूलः अभिप्रायः केवलं अभिलेखं कृत्वा साझां कर्तुं एव अस्ति।"
मिङ्गो इत्यस्य भिडियो दृष्ट्वा अनेके सायकलयात्रिकाः तस्य सम्पर्कं कृत्वा सायकलयानस्य किञ्चित् वार्तालापं कृतवन्तः । अनेन मिङ्गोः अवगच्छत् यत् तस्य रिकार्डिङ्ग्, साझेदारी च सार्थकम् अस्ति । मिङ्गो अपि स्वस्य सायकलयात्रायाः विषये एकं वृत्तचित्रं निर्मातुं विचारं कृतवान्, यत् तस्य व्यक्तिगतः अनुभवः अन्येषां सायकलयात्रिकाणां कृते प्रेरणाम्, नमूनानि च प्रदास्यति ये स्वप्नानां अनुसरणं कुर्वन्ति इति
(शेन्झेन् विशेष आर्थिकक्षेत्रस्य समाचारस्य संवाददाता लुओ याली तथा झेङ्ग मिंग)
प्रतिवेदन/प्रतिक्रिया