समाचारं

नवीनकलापरीक्षानीतेः अन्तर्गतं अभ्यर्थिनः व्यावसायिकसांस्कृतिकसाधनानां द्वयपट्टिकाचुनौत्यं कथं सन्तुलितं कर्तुं शक्नुवन्ति?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे कलापरीक्षाविषये नूतना नीतिः कार्यान्वितः भवति। पूर्ववर्षेभ्यः तुलने अस्मिन् वर्षे कला-सांस्कृतिकपाठ्यक्रमस्य आवश्यकताः वर्धिताः, विद्यालयपरीक्षां दातुं शक्नुवन्ति विद्यालयानां संख्या अपि न्यूनीकृता अस्ति ये विद्यालयाः विद्यालयपरीक्षायाः आयोजनं कर्तुं शक्नुवन्ति तेषु "अपवादात्मकप्रवेशः" इति सिद्धान्तः योजितः अस्ति

वर्तमान समये राष्ट्रिय उच्चविद्यालयप्रवेशपरीक्षासु कलाप्रमुखानाम् प्रवेशः समाप्तः भवति याङ्गचेङ्ग इवनिंग् न्यूजस्य एकः संवाददाता अस्मिन् वर्षे ९०% महाविद्यालयाः विश्वविद्यालयाः च केषाञ्चन प्रमुखानां कृते "अपवादात्मकप्रवेशान्" स्वीकृतवन्तः अपि च प्रमुखेषु उच्चपदवीधारिणः बहवः अभ्यर्थिनः ये स्वसंस्कृतेः कारणात् मानकान् आदर्शान् च न पूरयन्ति, ते अवसरं त्यक्तवन्तः, तथा च प्रमुखविषयेषु संस्कृतिषु च सम्बन्धस्य सन्तुलनं कथं करणीयम् इति कलाअभ्यर्थीनां चिन्ताजनकः विषयः अभवत्।

असाधारणप्रवेशेन मेजर-विषये उत्कृष्टाः अभ्यर्थिनः प्रवेशस्य सम्भावनाः वर्धयितुं शक्नुवन्ति

महाविद्यालयेषु विश्वविद्यालयेषु च कलाप्रमुखाः ये विद्यालयपरीक्षायाः आयोजनं कर्तुं शक्नुवन्ति, तेषां कृते अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां सांस्कृतिकपाठ्यक्रमेषु अभ्यर्थीनां अंकाः सामान्यप्रमुखानाम् कृते प्रान्तीय (स्वायत्तक्षेत्रं, नगरम्) स्नातकप्रवेशनियन्त्रणाङ्कं पूरयितुं आवश्यकाः सन्ति तथापि, येषां अभ्यर्थीनां कृते सम्बन्धितव्यावसायिकक्षेत्रेषु, महाविद्यालयेषु विश्वविद्यालयेषु च उत्कृष्टप्रतिभाः प्रदर्शनं च महाविद्यालयप्रवेशपरीक्षायाः सांस्कृतिकपाठ्यक्रमस्य परिणामाधारितं विशेषप्रवेशानां अन्वेषणं कर्तुं शक्नुवन्ति।

विशेषप्रवेशार्थं आवेदनं कुर्वन्तः अभ्यर्थिनः सांस्कृतिकाङ्केषु न्यूनाः आवश्यकताः भवितुम् अर्हन्ति उदाहरणार्थं केन्द्रीयनाट्य-अकादमीयाः नाटकस्य, चलच्चित्रस्य, दूरदर्शनस्य च प्रदर्शनस्य प्रमुखस्य कृते, ये अभ्यर्थिनः विशेषप्रवेशार्थं आवेदनं कुर्वन्ति, तेषां सांस्कृतिकाङ्कनियन्त्रणरेखा आवश्यकी भवति अर्थात् यस्मिन् प्रान्ते अभ्यर्थी स्थितः अस्ति तस्मिन् प्रान्ते साधारणस्नातकानाम् प्रवेशाङ्कस्य ८०%।

चीनस्य संचारविश्वविद्यालये सङ्गीतसम्बद्धेषु प्रमुखेषु अभ्यर्थीनां कृते कतिपयानि आवश्यकतानि सन्ति यत् विद्यालयपरीक्षायाः अंकाः योग्यछात्राणां शीर्ष ५०% मध्ये सन्ति एप्लाइड मेजरस्य कोटा पूर्णः नास्ति, प्रथम श्रेणी अपवादस्य अभ्यर्थिनः क्रमेण प्रवेशं प्राप्नुवन्ति।

बीजिंग-चलच्चित्र-अकादमीयां छायाचित्रणं एनिमेशनं च इत्यादीनां ललितकला-प्रमुखानाम् कृते विशेषप्रवेशसिद्धान्ते अभ्यर्थिनः व्यावसायिकविद्यालयपरीक्षायां उत्तीर्णाः भवेयुः, योग्यछात्राणां शीर्ष-१०% मध्ये स्थानं प्राप्तुं च आवश्यकम् अस्ति द्रष्टुं शक्यते यत् विशेषप्रवेशेन केषाञ्चन अभ्यर्थीनां प्रवेशस्य अवसराः वर्धन्ते येषां उत्कृष्टप्रमुखाः सन्ति परन्तु सांस्कृतिकमानकान् न पूरयन्ति।

अस्मिन् वर्षे स्टार-अभ्यर्थी रोङ्ग ज़िशान् केन्द्रीय-नाटक-अकादमी-बीजिंग-चलच्चित्र-अकादमी-योः अभिनय-व्यावसायिक-परीक्षासु प्रथमस्थानं प्राप्तवान्, वेइबो-इत्यत्र च उष्ण-अन्वेषणं कृतवान् तथापि सांस्कृतिक-वर्गे तस्य महाविद्यालय-प्रवेश-परीक्षायाः स्कोरः केवलं ४१७ अंकाः, ४० अंकाः च आसन् सिचुआन्-नगरे औसतस्नातक-अङ्कस्य पृष्ठतः, सामान्यस्नातक-स्तरं च न प्राप्तवान् ।

अन्ते रोङ्ग ज़िशानः केन्द्रीयनाट्य-अकादमीयां सफलतया प्रवेशं प्राप्तवान् यतः सांस्कृतिक-अङ्कं पूरयन्तः व्यावसायिकप्रमाणपत्राणि च प्राप्तवन्तः अभ्यर्थिनः मध्ये केन्द्रीयनाट्य-अकादमीयाः अभिनय-प्रमुखस्य प्रवेशकोटा पूर्णः नासीत्, अतः विद्यालयः अपवादात्मकप्रवेशस्य सिद्धान्तं स्वीकृतवान्, प्रमुखः च प्रथमस्थानं प्राप्तवान् ।

एकस्य संवाददातुः अन्वेषणेन ज्ञातं यत् अस्मिन् वर्षे प्रायः ९०% महाविद्यालयेषु विश्वविद्यालयेषु च पर्याप्ताः अभ्यर्थिनः न आसन् ये सांस्कृतिकस्कोरसीमायाः पूर्तिं कुर्वन्ति, प्रवेशकोटा च न पूरितः, अतः "अपवादात्मकाः" प्रवेशाः सक्षमाः अभवन् गुआंगडोङ्ग प्रान्ते विद्यालयपरीक्षाणां आयोजनं कर्तुं शक्नुवन्तः महाविद्यालयद्वयं विश्वविद्यालयं च उदाहरणरूपेण गृहीत्वा गुआंगझौ ललितकला अकादमी एकीकृतकलापरीक्षाः + विद्यालयपरीक्षाप्रमुखाः ८ कलाविद्यालयपरीक्षाप्रमुखाः विशेषप्रवेशं उद्घाटितवन्तः, अर्थात् चीनीयचित्रकला, चित्रकला, मूर्तिकला , कला शिल्प, सिरेमिक कला डिजाइन आदि।

झिंगहाई संगीतसंरक्षणालयः अपि जुलैमासस्य मध्यभागे असाधारणप्रवेशसूचीं घोषितवान् । प्रान्तात् बहिः विश्वविद्यालयाः, यथा चीनस्य संचारविश्वविद्यालयः, अभिनयस्य, हास्यस्य, प्रदर्शनस्य च त्रयाणां प्रमुखानां कृते विशेषप्रवेशं कार्यान्वितवान् (चीन-दक्षिणकोरियायोः मध्ये संयुक्तप्रशिक्षणं विद्यालयप्रवेशपरीक्षाप्रमुखानाम् विशेषप्रवेशसूचौ सिचुआन ललितकला संस्थानं 11 जुलाई दिनाङ्के, मॉडलिंग् तथा डिजाइन अभ्यर्थिनः तत् शताधिकानां जनानां कृते योजयति।

कलापरीक्षासंस्थायाः प्रमुखः फेङ्ग ज़िचेङ्गः पत्रकारैः सह अवदत् यत् "सांस्कृतिकस्कोरः वास्तवमेव अनेकेषां कलाप्रत्याशिनां कृते शिरोवेदना भवति, विशेषतः नृत्यं, स्वरसङ्गीतं, ओपेरा इत्यादीनां प्रमुखविषयाणां कृते, येषु मूलभूतकौशलस्य अभ्यासार्थं बहुकालस्य आवश्यकता भवति, तथा च बहवः अभ्यर्थिनः कलाक्षेत्रे सन्ति यदा अहं विद्यालयं गच्छामि तदा संस्कृतिः वस्तुतः दुर्बलः भवति।”

उत्तमं शैक्षणिकप्रदर्शनस्य अर्थः प्रवेशे अधिकलाभाः

अपवादात्मकप्रवेशः केवलं केषाञ्चन कलाप्रमुखानाम् कृते एव उपलभ्यते, यत्र प्रदर्शनं, नृत्यं, कलां, डिजाइनं च इत्यादयः प्रमुखविषयाणां कृते अपवादप्रवेशसिद्धान्ताः न सन्ति यथा कलाप्रसारणं आतिथ्यं च, नाटकं, चलच्चित्रं, दूरदर्शनं च निर्देशनं इत्यादयः अस्य कृते अभ्यर्थीनां कृते आवश्यकाः सन्ति विद्यालयेषु आवेदनं कुर्वन् सामान्यः शैक्षणिकः स्कोरः।

चीनस्य संचारविश्वविद्यालयस्य प्रसारण-आतिथ्य-कला-प्रमुखस्य अस्मिन् वर्षे प्रवेशपुस्तिकायां १०० छात्राः सूचीबद्धाः सन्ति, अन्तिमप्रवेश-अङ्कः च न्यूनतमः १५४ अस्ति ।फेङ्ग-झिचेङ्गः पत्रकारैः अवदत् यत् - "चीन-सञ्चार-विश्वविद्यालयः प्रसारण-आतिथ्य-विषये 'महलः' संस्था अस्ति कला प्रमुखः सांस्कृतिकयोग्यतां न उत्तीर्णाः” इति ।

विद्यालयप्रवेशपरीक्षाप्रवेशपदं वा प्रान्तीयैकीकृतप्रवेशपरीक्षाप्रवेशपदं वा, उत्तमसांस्कृतिकाङ्कयुक्तानां कलाप्रत्याशिनां लाभः भवति। अस्मिन् वर्षे सङ्गीत, नृत्य, अभिनय (निर्देशन), कला तथा डिजाइन, सुलेख च एकीकृतपरीक्षामहाविद्यालयानाम् (मेजर) कुलस्कोरः ७५० अस्ति, तथा च क्रमाङ्कनं सामान्यमहाविद्यालयप्रवेशपरीक्षासांस्कृतिकपाठ्यक्रमस्य कुलस्कोरस्य आधारेण भवति तथा प्रान्तीय एकीकृतपरीक्षाअङ्काः यदि स्थितिः प्रस्तुता भवति तर्हि कुलस्कोरस्य गणनासूत्रं भवति : अभ्यर्थिनः कुलाङ्कः = सांस्कृतिकवर्गाङ्कः × 50% + प्रान्तीयएकीकृतपरीक्षाअङ्कः × 2.5 × 50%।

एकीकृतपरीक्षामहाविद्यालयानाम् (मेजर) प्रसारणस्य आतिथ्यस्य च कुलाङ्कः ७५० अस्ति, तथा च प्रस्तुतीकरणं सामान्यमहाविद्यालयप्रवेशपरीक्षासांस्कृतिकपाठ्यक्रमस्य कुलस्कोरस्य प्रान्तीयैकीकृतपरीक्षाअङ्कानां च आधारेण भवति कुल-अङ्कस्य गणनायाः सूत्रं अस्ति : अभ्यर्थिनः कुल-अङ्कः = सांस्कृतिकपाठ्यक्रमस्य स्कोरः × 60% + प्रान्तीय-एकीकृतपरीक्षा-अङ्कः × 2.5 × 40% । कुलसमष्टि-अङ्के कला-डिजाइन-महाविद्यालय-परीक्षा-अङ्कानां अनुपातः ४०% तः ५०% यावत् वर्धितः, पूर्ववर्षेभ्यः तुलने सांस्कृतिक-अङ्कानां अनुपातः पुनः वर्धितः अस्ति

दा विन्ची स्टूडियो इत्यस्य प्राचार्यः झोउ यिंग्ला पत्रकारैः सह उक्तवान् यत् "बहवेषु उत्तममहाविद्यालयेषु विश्वविद्यालयेषु च अभ्यर्थीनां सांस्कृतिकाङ्कानां कृते अतीव उच्चा आवश्यकताः सन्ति। अन्तिमेषु वर्षेषु उत्तमसांस्कृतिकाङ्कानां बहवः अभ्यर्थिनः स्वस्य रुचिकारणात् कलापरीक्षां चयनं कृतवन्तः। सिंघुआ अकादमीं गृह्यताम् of Fine Arts as an example.

व्यावसायिकपाठ्यक्रमस्य सांस्कृतिकपाठ्यक्रमस्य च मध्ये उचितं सन्तुलनं अन्वेष्टव्यम्

चेन् अस्मिन् वर्षे प्रसारण-आतिथ्य-कला-प्रमुख-विषयेषु आवेदनं कृतवती, सा नानजिङ्ग्-कला-विश्वविद्यालयात्, झेजियांग-सञ्चार-विश्वविद्यालयात् च प्रमाणपत्राणि प्राप्तवती, तथापि "लघुवृत्ते" (शीर्षव्यावसायिक-क्रमाङ्कनम्) प्रविष्टवती सा प्रान्तीयसामान्यस्नातकमानकान् न पूरयति स्म, सा स्वस्य आदर्शमहाविद्यालयं त्यक्त्वा पत्रकारैः अवदत् यत् "प्रवेशाङ्कं पश्यन् अहं बहु दुःखिता अभवम्। देशे विद्यालयपरीक्षायाः प्रसारणाय, आतिथ्यं च कर्तुं केवलं ५ महाविद्यालयाः विश्वविद्यालयाः च अवशिष्टाः सन्ति। प्रमाणपत्रं प्राप्तुं बहु परिश्रमः अभवत्, परन्तु मया मम प्रमुखे बहु धनं व्ययितम्।" अस्माकं बहुकालः अस्ति, सांस्कृतिकसिद्धिषु ध्यानं न ददामि। अहं सुझावमिदं ददामि यत् कनिष्ठछात्राः सांस्कृतिकस्य अध्ययने अवश्यमेव ध्यानं दातव्यम् पाठ्यक्रमेषु कलापरीक्षां कदापि अग्रे शिक्षणस्य शॉर्टकटरूपेण न गणयन्ति "।

कला-अभ्यर्थीनां सांस्कृतिक-अङ्केषु सुधारः अनेकेषां नेटिजन-जनानाम् मध्ये उष्ण-चर्चा उत्पन्नः अस्ति यत् - "कला-छात्राणां कृते दृढ-व्यावसायिक-क्षमता पर्याप्तम्। एतादृशी उच्च-स्तरस्य शिक्षायाः किं प्रयोजनम्?

अस्मिन् विषये केचन विशेषज्ञाः अवदन् यत् कलां करियररूपेण अनुसरणं सांस्कृतिकपाठ्यक्रमस्य अध्ययनं च मध्ये मौलिकः विग्रहः नास्ति, ते च परस्परं पूर्णतया सन्तुलनं कर्तुं, पूरकं च कर्तुं शक्नुवन्ति सांस्कृतिक-उपार्जनानां सुधारः न केवलं कला-अभ्यासकानां व्यापक-गुणवत्तायाः उन्नयनार्थं साहाय्यं करिष्यति, अपितु व्यावसायिक-परीक्षासु अनुचित-प्रतियोगितायाः उपशमनं करिष्यति, कला-प्रमुखानाम् प्रवेशं अधिकं मुक्तं, अधिकं पारदर्शकं, निष्पक्षं च करिष्यति, येन अधिकाः जनाः ये यथार्थतया सन्ति | कलाकार्ये रुचिं विद्यमानाः छात्राः लाभं प्राप्नुवन्ति।

शङ्घाई-नाट्य-अकादमी-अध्यक्षः हुआङ्ग-चाङ्गयोङ्गः पूर्वं अवदत् यत् - "कलायां प्रौद्योगिक्याः आवश्यकता वर्तते, तस्याः प्रक्रियाणां समुच्चयः अवश्यमेव अस्ति, येषु बहु व्यावसायिकप्रशिक्षणस्य आवश्यकता भवति। परन्तु कलानां संस्कृतिना सह किमपि सम्बन्धः नास्ति इति वक्तुं न शक्यते। बहवः पारम्परिकाः चीनीय-ओपेरा-अभिनेतारः, न्यूनशैक्षिकस्तरस्य अभावेऽपि, , परन्तु अहं शिक्षमाणः अवशोषयन् च आस्मि, अन्ते च कलानां सदाहरितजीवनं सुनिश्चित्य सांस्कृतिकसिद्धि-विरासतां च अवलम्बयन् अस्मि।”.

कलाअभ्यर्थिनः सांस्कृतिकपाठ्यक्रमस्य व्यावसायिकपाठ्यक्रमस्य च सम्बन्धस्य सन्तुलनं कथं कुर्वन्ति? अस्मिन् वर्षे केन्द्रीयललितकला-अकादमीयां सफलतया प्रवेशं प्राप्तवान् अभ्यर्थी लिङ्ग ज़ुएजी पत्रकारैः सह अवदत् यत् "अभ्यर्थिनः परीक्षा-कार्यक्रमस्य व्यक्तिगतशिक्षणस्य स्थितिः च अनुसारं स्वस्य अध्ययनकेन्द्रीकरणं लचीलतया समायोजयितुं शक्नुवन्ति। उदाहरणार्थं यदा व्यावसायिकपरीक्षाः समीपं गच्छन्ति तदा ते व्यावसायिकपाठ्यक्रमस्य समीक्षासमयं समुचितरूपेण वर्धयितुं शक्नोति तथा च शिक्षणे दुर्बललिङ्कानां पहिचानं प्राथमिकता च दातुं शक्नोति, भवेत् तत् सांस्कृतिकपाठ्यक्रमाः वा व्यावसायिकपाठ्यक्रमाः वा।”

पाठ |.रिपोर्टर किन ज़ियाओजी