समाचारं

अग्रपङ्क्तौ सुधारकथाः丨अत्र "ग्रामीणबालाः" विद्यालयं गन्तुं नगरं गच्छन्ति!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जूनमासस्य २१ दिनाङ्के हैगङ्ग-आर्थिकविकासक्षेत्रे ७ क्रमाङ्कस्य मध्यविद्यालये छात्राः विशाले उज्ज्वले च कक्षायां उपविश्य कक्षां ध्यानपूर्वकं शृण्वन्ति स्म हेबेई दैनिकस्य संवाददाता शि युआन् इत्यस्य चित्रम्
२१ जून दिनाङ्के ६:४० वादने ताङ्गशान-नगरस्य हैगाङ्ग-आर्थिकविकासक्षेत्रस्य वाङ्गतान्-नगरस्य किजासी-ग्रामे झाओ योङ्गक्सिन्-इत्यनेन स्वपुत्रं विद्यालयबसयाने स्थापितं
"मम बालकाः अध्ययनार्थं नगरं गत्वा नगरे उच्चगुणवत्तायुक्तशिक्षायाः आनन्दं लब्धुं शक्नुवन्ति। मातापितरः निश्चिन्तः सुखिनः च सन्ति!" गृहस्य समीपे एव विद्यालयस्य वातावरणं शिक्षणस्य गुणवत्ता च अद्यापि तत्रैव आसीत् ।
परिसरभ्रमणेन झाओ योङ्गक्सिन् इत्यनेन एकं मोक्षबिन्दुः दृष्टः । "जिल्हे नूतनं विद्यालयं निर्मितम् अस्ति, तत्र मातापितरः आमन्त्रिताः सन्ति। नगरे एव विद्यालयः निर्मितः, ग्रामे बालकाः अपि अध्ययनार्थं गन्तुं शक्नुवन्ति इति झाओ योङ्गक्सिन् इत्यनेन उक्तं यत् सः सुन्दरं परिसरं दृष्टवान्, विशालः कक्षाः, विविधाः सुसञ्चालिताः अध्ययनकक्ष्याः, टीवी कक्षाः च, बालकान् विद्यालयं गन्तुं गन्तुं च निःशुल्कविद्यालयबसाः च सः स्वबालानां कृते एकं वचनं न वदन् पञ्जीकरणं कृतवान्
झाओ योङ्गक्सिन् इत्यनेन यस्मिन् नूतने विद्यालये उल्लेखः कृतः, तस्मिन् हाइगाङ्ग आर्थिकविकासक्षेत्रस्य ७ क्रमाङ्कस्य मध्यविद्यालये संवाददाता प्रधानाध्यापकं लियू जियानवेइ इत्यनेन सह हैगाङ्ग आर्थिकविकासक्षेत्रस्य बाई डेली इत्यस्य सामाजिककार्याणां ब्यूरो इत्यस्य उपनिदेशकं च मिलितवान्
ब्रैडले इत्यनेन परिचयः कृतः यत् नगरीय-ग्रामीण-शिक्षायाः सन्तुलित-विकासस्य प्रवर्धनार्थं हैगङ्ग-आर्थिक-विकास-क्षेत्रेण जनानां लाभाय शिक्षा-परियोजना कार्यान्विता, शिक्षा-आपूर्ति-विस्तारार्थं नगरे नववर्षीय-सुसंगत-विद्यालयद्वयं निर्मितम् विद्यालयः तेषु अन्यतमः अस्ति ।
किमर्थं वयं “ग्राम्यक्षेत्रं गन्तुं” उच्चगुणवत्तायुक्तानि शैक्षिकसम्पदां प्रचारयितुं न शक्नुमः?
"मुख्यतया यतोहि ग्रामेषु छात्राः न्यूनाः न्यूनाः च सन्ति।" वर्ष, यस्मिन् छात्राणां विस्तृतपरिधिः दृश्यते। "ग्राम्यक्षेत्रं गन्तुं" उच्चगुणवत्तायुक्तानां शैक्षिकसम्पदां प्रचारः कठिनः अस्ति, सहजतया संसाधनानाम् अपव्ययः अपि भवितुम् अर्हति ।
२१ जून दिनाङ्के हैगङ्ग आर्थिकविकासक्षेत्रे ७ क्रमाङ्कस्य मध्यविद्यालयस्य पुस्तकालये छात्राः पठनअनुभवानाम् आदानप्रदानं कुर्वन्ति स्म ।हेबेई दैनिकस्य संवाददाता शि युआन् इत्यस्य चित्रम्
"यतो हि विद्यालयः नगरस्य मण्डलस्य च सङ्गमे स्थितः अस्ति, अतः १८ ग्रामीणविद्यालयेषु ९५% अधिकाः छात्राः अस्माकं विद्यालये अध्ययनं कर्तुं चयनं कुर्वन्ति इति लियू जियान्वेई इत्यनेन उक्तं यत् विद्यालये चतुर्थश्रेणीयाः छात्राणां कृते निःशुल्कं निवासस्थानं भवति तथा उपरि, मण्डलेन अनुकूलिताः ८ विद्यालयबसाः, भोजनसुविधाः च आवश्यकतावशात् परिवारेषु भारं न्यूनीकर्तुं मातापितृणां चिन्तानां प्रभावीरूपेण सम्बोधनाय च अनुदानं प्रदत्तं भवति
"झूलने प्रशंसकं स्थिरं कुर्वन्तु, तथा च शरीरस्य संतुलनं समन्वयं च एकस्मिन् समये ध्यानं ददातु..." विद्यालयात् परं नृत्यक्लबस्य क्रियाकलापानाम् समये अष्टमश्रेणीयाः छात्रः वाङ्ग युबो मौनेन तस्य प्रमुखबिन्दून् लिखितवान् आचार्येण उपदिष्टानि गतिः।
७ क्रमाङ्कस्य मध्यविद्यालये अध्ययनस्य बहुकालानन्तरं चाङ्गझुआङ्गग्रामस्य एषा बालिका नृत्यस्य प्रेम्णि अभवत् । "शिक्षकः बहुमाध्यमानां उपयोगं करोति, यत् सजीवं सुलभं च भवति। कक्षायाः अनन्तरं समृद्धं सामुदायिकं जीवनम् अपि अस्ति यतः सः विद्यालयस्य लाभस्य विवरणं दत्तवान् "कतिपयदिनानि पूर्वं अहं विद्यालयस्य प्रतिनिधित्वं कृतवान् मण्डलस्य कलामहोत्सवे!"
"विभिन्नग्रामीणविद्यालयानाम् अध्यापनकर्मचारिणां एकीकरणं अनुकूलनं च कृत्वा, विद्यालये न केवलं विभिन्नविषयेषु पूर्णकालिकशिक्षकाः सन्ति, अपितु कला, सुलेखः, वाद्ययन्त्राणि, कागदकटनम् इत्यादीनां १० तः अधिकाः विशेषक्लबक्रियाकलापाः अपि योजिताः येन प्रचारः छात्राणां विविधविकासः।" लियू जियान्वेई अवदत्।
प्रायः १८ वादने संवाददाता न्यूनभाडायुक्ते गृहे प्रविश्य प्रथमश्रेणीयाः पुत्र्या सह लियू जी इत्यस्य चित्रपुस्तकानि पठन्तं दृष्टवान् ।
एकवर्षपूर्वं तस्य पुत्री विद्यालये निवासं कर्तुं अतितरुणा आसीत्, तीव्रगत्यारोगेण विद्यालयबसयानं कर्तुं असमर्था इति विचार्य लियू जी स्वस्य बालस्य विद्यालयशिक्षणस्य चिन्ताम् अकरोत्
"मया स्थितिं ज्ञापयित्वा परदिने जिलासामाजिककार्यालयस्य शिक्षाकार्यालयस्य कर्मचारी मम समीपम् आगत्य पृष्टवान् यत् अहं न्यूनभाडागृहं भाडेन स्वीकृत्य नगरं गन्तुम् इच्छामि वा इति the furniture in the low-rent house सर्वाणि गृहसामग्रीणि उपलभ्यन्ते स्म, सा च प्रसन्नतया तदनुमोदितवती । "बालकः समीपे विद्यालयं गत्वा नगरे निवसति स्म!"
"नगरे अध्ययनेन ग्राम्यपरिवारेषु भारं न योजयितव्यं, अपितु 'रङ्गः' योजयितव्यः इति बेड्ले इत्यनेन उक्तं यत् अस्य कारणात् मण्डलं छात्रात् परिवारं यावत् स्थितिं अवगच्छति, मातापितृणां जनसमूहस्य च मतं समये एव याचते स्म , कार्ययोजनायां सुधारं कृतवान्, अध्ययनार्थं नगरे प्रवेशं च शून्यं कृतवान् । अधुना यावत् नगरेषु मण्डले ग्रामीणछात्राणां नामाङ्कनस्य दरः शतप्रतिशतम् अभवत् ।
स्रोतः हेबेई दैनिक
प्रतिवेदन/प्रतिक्रिया