समाचारं

रात्रौ पर्वतस्य आरोहणं कुर्वन्तः अष्टौ जनाः प्रचण्डवृष्टौ फसन्ति स्म, बीजिंग-नगरस्य शिजिङ्गशान्-नगरे अग्निशामकाः तान् उद्धारयितुं जोखिमं स्वीकृतवन्तः ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यदि सहायतां दातुं व्यावसायिकाः उद्धारकाः न सन्ति तर्हि फसितानां जनानां कृते स्वयमेव पर्वतात् अधः गन्तुं अनिश्चिताः जोखिमाः भवितुम् अर्हन्ति।" बीजिंग-नगरस्य अग्नि-उद्धार-दलस्य, बीजिंग-युवा-दैनिक-पत्रिकायाः ​​संवाददातृणा साक्षात्कारः कृतः इति शि अवदत्। अगस्तमासस्य ४ दिनाङ्के रात्रौ ते अष्टौ फसितान् जनान् सुरक्षिततया पर्वतात् अधः आनेतुं प्रचण्डवृष्टिं साहसं कृतवन्तः ।
अगस्तमासस्य ४ दिनाङ्के प्रायः २१:३० वादने शिजिंगशान-मण्डलस्य अग्नि-उद्धार-दलस्य अलार्मः प्राप्तः यत् शौगाङ्ग-उद्याने गोङ्गबेई-मण्डपस्य समीपे अष्टौ जनाः पर्वतस्य उपरि फसन्ति स्म .परिस्थितिः अतीव खतरनाका आसीत् पङ्कस्खलनानि अन्ये च परिस्थितयः भवितुम् अर्हन्ति। अलार्मं प्राप्य शौगाङ्ग-शीतकालीन-ओलम्पिक-अग्निशामक-उद्धार-स्थानकेन तत्क्षणमेव आह्वानकर्तुः सम्पर्कः कृतः, तेषां स्थानं, परितः स्थितानां विषये पृष्टं, सुरक्षा-सावधानीः प्रदत्ताः, उद्धार-उपकरणैः सह त्वरितरूपेण च शिडियान् अग्निशामक-स्थानकं समर्थनं दातुं गतः
"वयं प्रायः अन्वेषणं कुर्मः, अस्माकं अधिकारक्षेत्रे विविधस्थानैः परिचिताः भवेम। आह्वानकर्त्रेण वर्णितायाः परिस्थित्यानुसारं शौगाङ्ग-शीतकालीन-ओलम्पिक-अग्निशामक-उद्धार-स्थानकस्य निदेशकः वाङ्ग-लेइयाङ्गः अवदत् यत्... अग्निशामक-कर्मचारिणः आह्वानकर्त्रे एतत् अवदन् यत् वयं पर्वतस्य उपकेन्द्राणि सम्यक् जानीमः, अतः वयं तत्क्षणमेव वर्षायां बहिः गत्वा प्रायः १८ निमेषेषु फसितैः जनानां सह सफलतया पुनः मिलितवन्तः। स्थले जटिलं परिवर्तनशीलं च स्थितिं गृहीत्वा शौगाङ्ग-शीतकालीन-ओलम्पिक-अग्निशामक-उद्धार-स्थानकस्य अग्नि-उद्धार-कर्मचारिणः शीघ्रमेव शिजिया-विद्युत्-स्थानकस्य उद्धार-कर्मचारिभिः सह सम्पर्कं कृतवन्तः ये अद्यापि अन्वेषणं कुर्वन्ति, उद्धारं च कुर्वन्ति स्म, संयुक्तरूपेण च आयोजनं कर्तुं घटनास्थले आगतवन्तः रक्ष्।
"बालकाः, मा भयभीताः। यावत् भवतः मामा अत्र अस्ति तावत् सर्वं सुष्ठु भविष्यति।" अष्टवर्षीयाः बालकाः घबराहटाः अतीव दुःखिताः च दृश्यन्ते स्म, उद्धारकाः बालकान् सान्त्वयन्ति स्म, तेषां वर्षाकोटाः उद्धृत्य फसितानां जनानां हस्ते दत्तवन्तः तस्मिन् एव काले ते पृष्टवन्तः यत् कोऽपि आहतः अस्ति वा इति।
"तस्मिन् समये वर्षा तुल्यकालिकरूपेण अधिका आसीत्, तथा च पर्वतस्य उपरि पङ्कस्खलनस्य जोखिमः आसीत्, तथैव विद्युत्प्रवाहस्य सम्भावना अपि आसीत् ।" जनाः पर्वतस्य तलात् १०० मीटर् तः न्यूनाः आसन्, परन्तु तेषां वर्षासाधनं नासीत् तथा च अन्ये आरोहणसाधनाः, व्यावसायिकसाहाय्यं विना, यदि भवान् प्रचण्डवृष्टौ स्वयमेव पर्वतात् अधः गच्छन् अकस्मात् पतति वा स्खलितः वा तर्हि क्षतिं जनयितुं शक्नोति . २१:५७ वादने अग्नि-उद्धारकर्मचारिणः सर्वान् एकत्र संयोजयितुं सुरक्षापाशानां उपयोगं कृतवन्तः, शौगाङ्ग-शीतकालीन-ओलम्पिक-अग्निशामक-उद्धार-स्थानकस्य निदेशकः वाङ्ग-लेयङ्गः मार्गं उद्घाटयितुं अग्रणीः अभवत् पृष्ठभागे सुरक्षां कृत्वा शीघ्रमेव अष्टौ फसितान् जनान् उद्धारितवान्। "वयं पूर्वमेव पर्वतस्य पादे स्थितेन द्रुतभोजनभोजनागारेन सह सम्पर्कं कृत्वा भण्डारं पृष्टवन्तः यत् सः किञ्चित् उष्णजलं कागदतौल्यं च सज्जीकर्तुं साहाय्यं करोतु। फसितानां जनानां पर्वतात् अवतरितस्य अनन्तरं ते भण्डारं गत्वा किञ्चित् उष्णजलं पिबितुं शक्नुवन्ति स्म उष्णतां कुर्वन्तु।"
शिजिंगशान-अग्निशामक-दलः पर्यटकानाम् स्मरणं करोति यत् ते प्रचण्डवायुः, प्रचण्डवृष्टिः वा वज्रपातः इत्यादिषु अत्यन्तं मौसमेषु आरोहणं परिहरन्तु, प्राधिकरणं विना अविकसितक्षेत्रेषु उद्यमं न कुर्वन्तु इति आरोहणात् पूर्वं वस्त्रं, भोजनं, आपत्कालीनौषधं, आरोहणसाधनं, मोबाईलफोनः, मोबाईलविद्युत्सप्लाई च इत्यादीनि वस्तूनि सज्जीकर्तव्यानि । एकदा आरोहणकाले नष्टाः वा फसन्ति वा तदा शान्ताः भवन्तु, शारीरिकश्रमं न्यूनीकरोतु, समये एव ११९ इति क्रमाङ्कं आह्वयन्तु ।
स्रोतः - बीजिंग युवा दैनिक आधिकारिकजालस्थलम्
प्रतिवेदन/प्रतिक्रिया