समाचारं

स्वप्नसम्बद्धता !झाङ्ग युफेई, किन् हैयाङ्ग च झाङ्ग यिक्सिङ्ग् इत्यस्य गीतं नृत्यं कृतवन्तौ, स्वयं झाङ्ग यिक्सिङ्ग् इत्यनेन प्रतिक्रिया दत्ता यत् चीनदेशं प्रत्यागत्य एकत्र नृत्यं कुर्मः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव प्रशिक्षणविरामसमये तैरणदलस्य नृत्यस्य एकः भिडियो अन्तर्जालमाध्यमेन वायरल् अभवत् ।तस्मिन् भिडियोमध्ये ओलम्पिकविजेतारः झाङ्ग युफेई, किन् हैयाङ्ग इत्यादयः सर्वे "विषयत्रि" तथा झाङ्ग यिक्सिङ्गस्य "रन बैक टु यू" इति गीतं नृत्यं कृतवान् । एतत् स्वप्नात्मकं सम्बद्धता तत्क्षणमेव नेटिजनानाम् उत्साहं प्रज्वलितवान् ।

△तैरणदलं नृत्यति। चित्र/वीडियो स्क्रीनशॉट।

नेटिजनाः शोचन्ति यत् "स्वप्नेन सम्पूर्णं परिवारं सम्बद्धम्, नृत्यं बहु उत्तमम् इति न वक्तव्यम्", "इदं गीतं वस्तुतः अवसराय उपयुक्तम् अस्ति", "क्रीडायां प्रबलाः जनाः अतीव सुचारुतया नृत्यं शिक्षितुं शक्नुवन्ति" इति

अगस्तमासस्य ५ दिनाङ्के अपराह्णे झाङ्ग यिक्सिङ्ग् इत्यनेन सामाजिकमञ्चेषु अपि प्रतिक्रिया दत्ता यत्, "सर्वेषां विजयी पुनरागमनं, एकत्र नृत्यं च प्रतीक्षमाणः”, इति द्वयोः क्रीडकयोः नामकरणं च कृतवान् ।

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर वू चेंगडिंग्

रिपोर्टिंग् तथा अधिकारसंरक्षणार्थं चैनल्स्: एप्लिकेशन मार्केट् तः "Morning Video" क्लायन्ट् डाउनलोड् कुर्वन्तु तथा च एक-क्लिक्-प्रवेशार्थं "Help" इति अन्वेषणं कुर्वन्तु;अथवा WeChat: xxcbcsp इत्यत्र रिपोर्टिंग् ग्राहकसेवां योजयन्तु; यदि भवन्तः सामग्रीसहकार्यस्य आवश्यकतां अनुभवन्ति तर्हि कृपया सर्वकारस्य उद्यमसेवामेजस्य च 19176699651 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया