समाचारं

बीजिंगस्य त्रयाणां प्रमुखानां चिकित्सालयानाम् नूतनाः परिसराः वर्षस्य समाप्तेः पूर्वं प्रयोगे स्थापिताः भविष्यन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षस्य प्रथमार्धे बीजिंग-नगरस्य विकेन्द्रीकरणं, सुधारणं, सुधारं च प्रवर्तयितुं विशेषाभियानेन प्रभावशालिनः परिणामाः प्राप्ताः, यत्र प्रत्येकं कार्यं जनानां आजीविकायाः ​​विषये अधिकं केन्द्रितम् अस्ति नगरविकाससुधारआयोगेन अद्यैव परिचयः कृतः यत् अस्मिन् वर्षे प्रथमार्धे बीजिंग-नगरस्य त्रयाणां प्रमुखानां चिकित्सालयानाम् नूतनाः परिसराः सम्पन्नाः सन्ति, वर्षस्य समाप्तेः पूर्वं उपयोगाय स्थापिताः भविष्यन्ति——

फेंगताई-मण्डलस्य फन्जिया-ग्रामे बीजिंग-स्तम्भविज्ञान-अस्पताल-स्थानांतरण-परियोजनायाः कुल-निर्माण-क्षेत्रं १,३०,००० वर्गमीटर्-अधिकं भवति निवारणम्;

सोङ्गझुआङ्ग्, टोङ्गझौ-मण्डले अन्झेन्-अस्पतालस्य ३४०,००० वर्गमीटर्-परिमितस्य टोङ्गझौ-परिसरस्य १३०० शय्याः भविष्यन्ति, यत्र उपकेन्द्रे परिसरे च रोगिणां सेवायै हृदयरोगाणां विशेषतां विद्यमानं घरेलुरूपेण अग्रणीं विश्वस्तरीयं च शोध-अस्पतालं अन्तर्जाल-अस्पतालं च निर्मास्यति ;

Huilongguan and Jishuitan Hospital इत्यस्य द्वितीयचरणस्य Changping District इत्यस्मिन् Huilongguan परिसरस्य समाप्तेः अनन्तरं उत्तरबीजिंगदेशे आर्थोपेडिक्स् तथा बर्न्स् इत्येतयोः विषये केन्द्रितं तृतीयकम् एकं व्यापकं अस्पतालं भविष्यति, यत् न केवलं मध्यनगरे चिकित्सायाः दबावं निवारयिष्यति, अपितु हुइटियनक्षेत्रस्य चिकित्सास्तरं अपि सुदृढं करोति।

उच्चगुणवत्तायुक्तानां चिकित्सासंसाधनानाम् सन्तुलितविन्यासः अस्मिन् वर्षे एकीकरणस्य प्रचारकार्याणां च महत्त्वपूर्णं कार्यम् अस्ति एतेषां त्रयाणां नवीनपरिसरानाम् समाप्तेः अतिरिक्तं मैत्रीचिकित्सालये शुन्यपरिसरः अपि वर्षस्य प्रथमार्धे चिकित्सालयान् उद्घाटितवान् सियोल-बाल-अस्पतालस्य टोङ्गझौ-परिसरः तथा च अस्पताल-क्षेत्रस्य स्थानान्तरणं, रोग-नियन्त्रण-निवारण-नगरीय-केन्द्रम् इत्यादीनां नूतन-स्वास्थ्य-व्यावसायिक-परियोजनानां च गतिः क्रियते

सङ्ग्रहात् विरलतापर्यन्तं वयं त्यक्त्वा लाभं प्राप्नुमः। "विकेन्द्रीकरणं सुधारणं च सुधारं प्रवर्धयति। विकेन्द्रीकरणं सुधारणं च साधनानि सन्ति, राजधानीया: कार्याणां निरन्तरं अनुकूलनं सुधारणं च मौलिकं लक्ष्यं भवति वर्षे विशेषकार्याणि गैर-राजधानीकार्यस्य विकेन्द्रीकरणस्य प्रमुखबिन्दुं दृढतया गृहीतवन्तः तथा च नगरविकासप्रतिरूपं प्रवर्धितवन्तः, विकेन्द्रीकरणकार्यं सशक्ततया, व्यवस्थिततया, प्रभावीरूपेण च प्रवर्धितवन्तः, ८६ सामान्यनिर्माणउद्यमानां गुणवत्तायां विकेन्द्रीकृत्य सुधारं कृतवन्तः, तथा च कृषिजन्यपदार्थानाम् ६ रसद आधाराणां तथा ४ प्रथमस्तरीयथोकबाजाराणां योजना, निर्माणं, परिवर्तनं, उन्नयनं च।

अधिकानि उच्चगुणवत्तायुक्तानि मूलभूतशिक्षासंसाधनाः बहिः तैनातव्याः सन्ति Huangchenggen प्राथमिकविद्यालयस्य Daxing Xihongmen शाखा अस्मिन् वर्षे Huangchenggen प्राथमिकविद्यालयस्य Fangshan शाखा तथा Yucai विद्यालयस्य Changyang शाखा स्थापिता अस्ति उच्चगुणवत्तायुक्तानां शैक्षिकसम्पदां विस्तारार्थं बीजिंगतृतीयप्रयोगशालायाः निर्माणं आरब्धम् अस्ति ।

कोरक्षेत्रं घनत्वं न्यूनीकरोति गुणवत्तासुधारं च निरन्तरं कुर्वन् अस्ति, बैतामन्दिरादिषु प्रमुखक्षेत्रेषु १३०० गृहेषु आवेदन-आधारित-पट्टे-निष्कासनं सम्पन्नम्, येन प्राचीनराजधानीशैल्याः पुनर्स्थापनं, जीवितानां गुणवत्तायाः सुधारणं च प्रभावीरूपेण प्रवर्धितम् अस्ति पर्यावरणम् वसतिगृह।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : काओ झेङ्ग

प्रक्रिया सम्पादकः U022

प्रतिवेदन/प्रतिक्रिया