समाचारं

यदि इरान्-इजरायलयोः मध्ये युद्धं भवति तर्हि अन्यस्य उपरि कः अधिकं प्रहारं कर्तुं शक्नोति ?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतदिनद्वये आक्रमणे हनियेहस्य मृत्योः नूतनानि व्याख्यानानि अभवन् यथा मया गतवारं उक्तं तथा घुसपैठिनः टङ्कविरोधी क्षेपणास्त्रप्रक्षेपणस्य, इजरायलविमानस्य वायुप्रहारस्य च सम्भावनाद्वयस्य अतिरिक्तं नूतनानि प्रकाशनानि अपि उद्भूताः, It इति इजरायलीयाः आसन् ये मासद्वयात् पूर्वं इरान्-देशस्य इस्लामिक-रक्षकैः प्रबन्धितस्य अस्मिन् दिग्गज-निवासस्थाने प्रविष्टाः, कक्षेषु बम्ब-स्थापनं कृत्वा, हनियाहस्य निवासानन्तरं तान् विस्फोटयन्ति स्म, यतः हनियाः प्रत्येकं आगत्य सर्वदा अस्मिन् कक्षे एव तिष्ठति स्म

यदि भवान् एवं वदति तर्हि एकतः इराणस्य घुसपैठविरोधी क्षमता वस्तुतः चिन्ताजनकः अस्ति अपरतः यदि खलु वायुप्रहारः नास्ति तर्हि इजरायल्-देशः अरब-देशैः सह भावनात्मकं सम्मुखीकरणं न तीव्रं कृतवान् इति अर्थः |. यथा मीडियायाः आपत्कालीनप्रतिवेदनस्य विषये यत् एषः विमान-आक्रमणः आसीत्, तथापि सम्भवतः अव्यावसायिक-अनुवादकानां संज्ञा-अनुवादस्य पारम्परिक-कलातः अभवत् एषा स्थितिः एतादृशी अवस्था इति गणयितुं शक्यते यत्र मृगः स्वशृङ्गं लम्बयति, तत्र लेशः न लभ्यते, पूर्वानुमानस्य, चेतनस्य च उपायः नास्ति परन्तु विशिष्टा प्रक्रिया किमपि न भवतु, वर्तमानस्थितिः अस्ति यत् इरान् पुनः एकवारं प्रतिकारं करिष्यति इति घोषितवान्, इजरायल्-देशः पुनः कठोररूपेण वदति तस्मिन् एव काले हमास-आदि-ईरानी-सशस्त्रसेनानां नेतारः मृगयाम् अकुर्वत् | गाजा-लेबनान-देशयोः । युद्धं प्रारम्भं कर्तुं प्रवृत्तम् अस्ति।

अतः यदि इजरायल-इरान्-देशयोः मध्ये शिरः-संघर्षः भवति तर्हि युद्धशैली कीदृशी भविष्यति इति भवन्तः अनुमानं कर्तुं शक्नुवन्ति यत् पक्षद्वयेषु कः स्वविरोधिना अधिकं आघातं कर्तुं शक्नोति |. यतो हि एतत् परिणामं मध्यपूर्वे इरान्, इजरायल्, अरब, अमेरिका इत्यादीनां बलानां भाविप्रभावं नियन्त्रणं च प्रभावितं करिष्यति, अतः मध्यपूर्वस्य राजनैतिकदिशां अधिकं प्रभावितं कर्तुं शक्यते यदि इजरायल् अधिकं हानिम् अनुभवति तर्हि तस्य अर्थः भवितुम् अर्हति यत् नेतन्याहू-सर्वकारस्य द्रुतगतिना मृत्युः भवति तथा च इजरायल्-देशेन प्रादेशिकविषयेषु रियायतानाम् एकां श्रृङ्खला कर्तव्या भविष्यति। अरबदेशाः अपि इराणस्य शक्तिं प्रति अधिकं विनयशीलाः भविष्यन्ति, अधिकं सहकार्यं च इच्छन्ति तत्सहकालं धार्मिक-ऐतिहासिक-आक्रोशानां कारणेन ते अधिकं सतर्काः भविष्यन्ति, नूतनं शक्ति-सन्तुलनं च स्थापयितुं प्रयतन्ते |.

यदि इरान् अधिकं हानिम् अनुभवति तर्हि इराणस्य सुधारवादीनां बलानां कृते खामेनी अरबदेशैः प्रतिनिधित्वं कुर्वतां रूढिवादीनां धार्मिकशक्तीनां विषये प्रश्नं कर्तुं सम्मुखीकरणाय च अधिकानि कारणानि भविष्यन्ति, ते प्यालेस्टाइन-इजरायलयोः मध्ये वार्तायां वर्चस्वं स्थापयितुं अधिकं इच्छुकाः भवेयुः तथा च हमासः फतह-सङ्घस्य सम्बद्धः भवतु इति। इरान्देशात् तस्य प्रभावं न्यूनीकृत्य । ते पुनः हुथीसशस्त्रसेनानां सम्मुखीभवन्ति अपि, यतः अरबदेशाः पूर्वं हुथीसशस्त्रसेनानां हानिम् अनुभवन्ति, अद्यापि ते हौथीसैनिकानाम् किञ्चित्पर्यन्तं खतरारूपेण मन्यन्ते अपि च लालसागरे हुथी-जहाज-आक्रमणेन अरब-देशाः अपि घातिताः सन्ति यदि इरान्-देशेन सह समस्या अस्ति तर्हि हुथी-देशस्य आधारः कम्पितः भविष्यति । इजरायल्-इरान्-देशयोः द्वयोः अपि महतीः दावः करणीयः । इजरायल् इरान् च परस्परं सीमां न कुर्वतः यदि वयं परस्परं स्वदेशे आक्रमणं कर्तुम् इच्छामः, यदि इजरायल्-देशे आक्रमणं कर्तुं पदातिभिः गच्छन्ति इति कथ्यन्ते तेषां 50,000 हुथी-जनाः न गणयामः तर्हि उभयपक्षस्य न्यूनतया कोऽपि सीमितः साधनः नास्ति | एते ५०,००० जनाः कुत्र पदातिभिः गतवन्तः इति जगत् जानाति .

यदि इरान् स्वदेशे अग्निप्रहारं करोति तर्हि सः बैलिस्टिकक्षेपणानि, ड्रोन्, क्रूजक्षेपणानि च अवलम्बयिष्यति। बैलिस्टिक-क्षेपणास्त्राः ठीकाः सन्ति, परन्तु अरब-देशानां क्षेत्रे गच्छन्तः ड्रोन्-क्रूज-क्षेपणास्त्राः इजरायल्-इराणां युद्धे सहायतां न करिष्यन्ति इति समस्या अस्ति, परन्तु मम भयम् अस्ति यत् ते ईरानी-क्षेपणास्त्र-ड्रोन्-इत्येतयोः मध्ये गन्तुं न अनुमन्यन्ते |. युद्धे सम्मिलितुं पक्षचयनस्य समकक्षं भविष्यति एते देशाः ईरानी-ड्रोन्-क्षेपणानि अपि अवरुद्धयिष्यन्ति | तथैव इजरायल्-देशः यदि इरान्-देशे एव आक्रमणं कर्तुम् इच्छति तर्हि केवलं सीरिया-इराक्-देशयोः उपरि उड्डीय दीर्घदूरं गन्तुं शक्नोति । जॉर्डन् इत्यादयः देशाः इजरायल् इरान् विरुद्धं कार्यवाही कर्तुं साहाय्यं कर्तुं न शक्नुवन्ति। अतः लेबनान-सीरिया-देशयोः बृहत्तर-परिमाणेन युद्धं प्रारभ्यते इराण-देशः लेबनान-हिजबुल-प्यालेस्टिनी-हमास-जिहाद-आदि-सङ्गठनानां नेतृत्वे, इजरायल-देशस्य महत्त्वपूर्ण-स्थापनानाम् उपरि आक्रमणं कर्तुं विविध-रणनीतिक-बैलिस्टिक-क्षेपणास्त्र-रॉकेट-ड्रोन्-इत्येतयोः उपयोगं करिष्यति संस्थासु अत्यन्तं बहुसंख्याकाः सामरिकक्षेपणास्त्राः रॉकेट् च सन्ति ये लोहगुम्बजेन अवरुद्धुं न शक्यन्ते । एकदा पूर्णरूपेण युद्धं आरभ्यते तदा उत्तर-इजरायल-देशस्य गम्भीर-हानिः अवश्यमेव भविष्यति ।

अतः अमेरिकीसैन्यम् अधुना विमानवाहकपोतानां संख्यां वर्धयितुं उत्सुकः अस्ति, यत् इजरायल्-जोर्डन्-देशयोः वायुरक्षा-अवरोध-मिशन-कार्यं कर्तुं साहाय्यं कर्तुं भवितुमर्हति तथा च यदि भूमौ कार्याणि, वीथियुद्धं च आरभते तर्हि हिज्बुल-सङ्घः इजरायल्-देशस्य बहु दुःखं जनयिष्यति | इजरायल्-देशः भू-आक्रमणानां सङ्गमेन हमास-हिजबुल-सङ्घस्य यथासम्भवं दुर्बलीकरणाय वायु-आक्रमणानां उपयोगं कर्तव्यः, यथा गाजा-देशे इजरायल्-देशः अपि यथासम्भवं गुप्तचर-लाभानां उपयोगं कृत्वा विभिन्न-ईरानी-सशस्त्र-गुटानां, ईरानी-इस्लामिक-समूहानां च नेतारं अन्वेषयिष्यति | क्रांतिकारी रक्षक कोर। यदि इजरायल्-देशः उपभोगं कर्तुं निराशः अस्ति तर्हि इराणस्य सशस्त्रसेनानां महतीं हानिम् अपि करिष्यति, येन इरान्-देशः चिन्तयितुं बाध्यः भविष्यति यत् एतत् सार्थकं वा इति। अन्ततः इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य सेनापतिः आक्रमणे मारितः, इराणस्य प्रतिहत्यायाः परिमाणं च तुल्यकालिकरूपेण सीमितम् अस्ति हमासस्य नेतारः इराणस्य कृते मूलहितं न सन्ति। अमेरिकादेशस्य विषये तु डेमोक्रेटिक-सर्वकारः उभयपक्षं प्रलोभयितुं भयभीतं च कर्तुं शक्नोति, अन्तिमपरिक्रमे यथा भवति स्म तथा च कार्याणि निर्वाहयितुं शक्नोति। अतः, प्रश्नः अस्ति यत्, किं वयं पूर्वसदृशं दृश्यं पश्यामः, यत्र उभयपक्षस्य प्रतिक्रियाः सीमिताः सन्ति, गरजः अधिकः भवितुमर्हति, वर्षाबिन्दवः च किञ्चित् लघुः भवितुम् अर्हन्ति