समाचारं

ब्रिटिशप्रधानमन्त्री दङ्गानां निवारणाय "स्थायिसेना" स्थापयितुं आपत्समागमं करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्तमासस्य ६ गतदिनानि।

स्टारमरः सभायाः अनन्तरं अवदत् यत् यूके व्यावसायिकपुलिसपदाधिकारिणां "स्थायिसेना" निर्माय स्वस्य पुलिसबलं सुदृढं करिष्यति, तत्सहकालं अपराधिनां कृते आपराधिकन्यायस्य उत्तरदायित्वं सुदृढं करिष्यति येन दङ्गानां प्रतिभागिनः "पूर्णतया अनुमोदिताः" भविष्यन्ति विधिः । प्रधानमन्त्रिकार्यालयस्य प्रवक्ता विज्ञप्तौ उक्तवान् यत् ब्रिटिशन्यायालयाः यथाशीघ्रं उपविष्टस्य समयं विस्तारयितुं शक्नुवन्ति येन दङ्गानां भागिनः यथाशीघ्रं दण्डः प्राप्नुयात् इति।

ब्रिटिश स्काई न्यूज इत्यनेन ज्ञापितं यत् डाउनिंग् स्ट्रीट् इत्यस्य एकः अधिकारी अवदत् यत् स्टारमर इत्यनेन उल्लिखितं पुलिस "स्थायिबलम्" स्थानीयपुलिसबलात् आकृष्टैः अभिजातबलैः निर्मितं भविष्यति इति पुलिस चलबलत्वेन "तत् शीघ्रं उष्णस्थानेषु नियोक्तुं शक्यते" इति .

ब्रिटिशमाध्यमानां समाचारानुसारं स्टारमरः स्पष्टं कृतवान् यत् सुदूरदक्षिणपक्षीयानाम् उपद्रवकारकाणां उत्तरदायित्वं भविष्यति। स्टारमरः चतुर्थे दिनाङ्के डाउनिंग् स्ट्रीट् इत्यत्र कठोरं आपत्कालीनभाषणं कृतवान्, तत्र सम्बद्धानां कृते चेतावनीम् अयच्छत् यत् "अहं गारण्टी ददामि यत् भवान् स्वस्य संलग्नतायाः पश्चातापं करिष्यति।" विरोधः नास्ति, एषा संगठितहिंसा” इति ।

"हिंसायाम् सम्बद्धानां विषये कानूनस्य पूर्णविस्तारेण निवारणं भविष्यति इति न कोऽपि संदेहः। पुलिस शङ्कितान् गृह्णीयात्। संदिग्धाः निरुद्धाः भविष्यन्ति तदनन्तरं आरोपिताः दोषी च भविष्यन्ति" इति स्टारमरः अवदत्।

इङ्ग्लैण्डस्य वायव्यदिशि स्थितस्य साउथपोर्ट्, मर्सीसाइड्-नगरे २९ जुलै दिनाङ्के छूरेण आक्रमणं जातम् अस्य घटनायाः अनन्तरं लण्डन्, लिवरपूल्, ब्रिस्टल्, हल्, म्यान्चेस्टर इत्यादिषु स्थानेषु विरोधान्दोलनानि प्रारब्धानि, हिंसकदङ्गासु परिणतानि च ।