समाचारं

फ्लोरिडा-देशे डेब्बी-तूफानः स्थलप्रवेशं कृत्वा न्यूनातिन्यूनं ४ जनाः मृताः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ह्यूस्टन्, अगस्त ५ (सिन्हुआ) अमेरिकीमाध्यमानां समाचारानुसारं प्रथमश्रेणीयाः तूफानः "डेब्बी" अमेरिकादेशस्य उत्तरफ्लोरिडानगरस्य बिग् बेण्ड्क्षेत्रे ५ तमे स्थानीयसमये प्रातःकाले स्थलप्रवेशं कृतवान्, तस्य कारणं च राज्ये न्यूनातिन्यूनं ४ मृत्योः ।

अमेरिकीराष्ट्रीयतूफानकेन्द्रेण उक्तं यत् "डेब्बी" ५ दिनाङ्के प्रायः ७:०० वादने स्थलप्रवेशं कृतवान्, अधिकतमं निरन्तरवायुवेगं प्रायः १२९ किलोमीटर् प्रतिघण्टां यावत् आसीत्, पूर्वोत्तरं च प्रायः १७ किलोमीटर् प्रतिघण्टावेगेन गतः तस्मिन् दिने ११:०० वादने एजेन्सी अवदत् यत् "डेब्बी" उष्णकटिबंधीयतूफानरूपेण दुर्बलः अभवत् । १७:०० वादने अस्य तूफानस्य केन्द्रं फ्लोरिडा-जॉर्जिया-देशयोः सीमान्तक्षेत्रं प्रति गतं आसीत् तस्य तीव्रता, वेगः च निरन्तरं दुर्बलः अभवत् प्रतिघण्टां प्रायः १० किलोमीटर् वेगः भवति ।

फ्लोरिडा-नगरस्य पर्यटननगरं सरसोटा-नगरं जलप्लावनेन सर्वाधिकं प्रभावितेषु नगरेषु अन्यतमम् अस्ति । स्थानीयपुलिसः सामाजिकमञ्चेषु अवदत् यत् जलप्लावितगृहेभ्यः प्रायः ५०० जनाः उद्धारिताः। अमेरिकीराष्ट्रीयतूफानकेन्द्रस्य भविष्यवाणी अस्ति यत् "डेब्बी" इत्यनेन आगामिषु कतिपयेषु दिनेषु दक्षिणपूर्वीयसंयुक्तराज्ये अभिलेखात्मकं प्रचण्डवृष्टिः आनेतुं शक्नोति, यत्र केषुचित् क्षेत्रेषु ७६ सेन्टिमीटर् यावत् वर्षा भवति तदतिरिक्तं मौसमविभागेन फ्लोरिडा-जॉर्जिया-देशयोः केषाञ्चन भागानां कृते व्याघ्रस्य चेतावनी अपि जारीकृता ।

एबीसी-संस्थायाः सूचना अस्ति यत् फ्लोरिडा-नगरे अस्मिन् तूफाने चत्वारः जनाः मृताः । हिल्सबरो-मण्डले ५ दिनाङ्के प्रातःकाले एकः ट्रकः नदीयां दुर्घटितवान्, तत्र चालकः मृतः । तस्मिन् दिने प्रातःकाले दक्षिणपश्चिमे गेन्स्विल्-नगरे एकस्मिन् चलगृहे वृक्षः पतितः, यस्मिन् १३ वर्षीयः बालकः मृतः । चतुर्थे दिने सायंकाले डिक्सी काउण्टी इत्यस्मिन् स्खलितमार्गे ३८ वर्षीयायाः महिलायाः १२ वर्षीयस्य बालकस्य च कारदुर्घटने मृत्युः अभवत् । कारयाने स्थितः १४ वर्षीयः बालकः गम्भीररूपेण घातितः सन् चिकित्सालयं नीतः इति पुलिसैः उक्तम्।

५ दिनाङ्के प्रातःकाले फ्लोरिडा-देशे प्रायः ३,००,००० ग्राहकाः विद्युत्-रहिताः आसन् । राज्यपालः डीसान्टिस् इत्यनेन उक्तं यत् प्रायः १७,००० श्रमिकाः विद्युत्पुनर्स्थापनार्थं कार्यं कुर्वन्ति। सः ६१ काउण्टीषु आपत्कालस्य घोषणां कृतवान्, तस्य कार्यालयेन च उक्तं यत् ३००० नेशनल् गार्ड्-सैनिकाः स्टैण्डबाय-रूपेण नियोजिताः सन्ति ।

जॉर्जियादेशस्य सवाना-नगरस्य मेयरः ५ दिनाङ्के अवदत् यत् तस्याः रात्रौ सवाना-नगरे प्रचण्डवायुः, प्रचण्डवृष्टिः, जलप्लावनं च भविष्यति, तस्मिन् दिने २२:०० वादनतः परदिने ६:०० वादनपर्यन्तं नगरे निषेधाज्ञा भविष्यति दक्षिणकैरोलिनादेशस्य चार्ल्सटन्-नगरेण अपि तस्याः रात्रौ आरभ्य कर्फ्यू-नियमः कार्यान्वितं भविष्यति इति घोषितम् ।

श्वेतभवने उक्तं यत् अमेरिकीराष्ट्रपतिः बाइडेन् "डेब्बी" इत्यस्य विषये अवगतः अभवत्, दक्षिणकैरोलिना-देशस्य गवर्नर् इत्यस्य आपत्कालीन-अनुरोधं च अनुमोदितवान् । पूर्वं बाइडेन् फ्लोरिडा-नगरस्य अनुरोधं अनुमोदितवान् आसीत् । उत्तर-कैरोलिना-देशस्य राज्यपालः अपि तीव्र-मौसमस्य पूर्वं स्थानीय-आपातकालस्य घोषणां कृतवान् । (उपरि)