समाचारं

मस्कः यूके-देशे दङ्गानां विषये टिप्पणीं कृतवान् यत् "नागरिकयुद्धम् अपरिहार्यम्" इति, ब्रिटिश-सर्वकारः प्रतिवदति स्म यत् "बकवासम्" इति ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] ब्रिटिश "गार्डियन" रिपोर्ट् इत्यस्य अनुसारं ५ दिनाङ्के, गतसप्ताहे, ब्रिटिश-नगरे साउथ्पोर्ट्-नगरे त्रीणि बालिकाः एकेन हत्यारेण छूरेण मारितानि, येन यूके-देशः आहतः अभवत्, निरन्तरहिंसकदङ्गानां च प्रवर्तनं कृतवान् अमेरिकन उद्यमी मस्कः चतुर्थे दिनाङ्के सामाजिकमाध्यमेषु X इत्यत्र अस्मिन् विषये टिप्पणीं कृतवान् यत् ब्रिटेनदेशे "नागरिकयुद्धम् अपरिहार्यम्" इति । तस्य प्रतिक्रियारूपेण ब्रिटिशप्रधानमन्त्रीप्रवक्ता आलोचितवान् यत्, "एतादृशाः टिप्पण्याः बकवासाः एव" इति ।

अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये ब्रिटिशपुलिसः आन्दोलनकारिभिः सह संघर्षं कृतवान् ।ब्रिटिशमाध्यमेभ्यः चित्रम्

यूके-देशे दङ्गानां कारणस्य विषये रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् साउथ्पोर्ट्-नगरे एकेन हत्यारेण त्रीणि बालिकाः छूरेण मारितानां अनन्तरं सामाजिकमाध्यमेषु मिथ्यासूचनाः तीव्रगत्या प्रसृताः, यत्र शङ्कितः कट्टरपंथी मुस्लिम-प्रवासी इति दावान् अकरोत् दुर्सूचनाः सुदूरदक्षिणपक्षीय-आन्दोलनकारिभिः अधिकाधिकं प्रवर्धिता भवति, येषु बृहत्-अनलाईन-अनुसरणं भवति, येषु बहवः मुसलमानान् आप्रवासीन् च लक्ष्यं कर्तुं जनान् प्रेरयितुं सामाजिकमाध्यमेषु गच्छन्ति

ब्रिटिशप्रसारणनिगमेन (BBC) चतुर्थे दिनाङ्के ज्ञापितं यत् उपर्युक्तघटनाभिः उत्पन्नाः दङ्गाः बहुदिनानि यावत् प्रचलन्ति, गतसप्ताहस्य समाप्तेः द्वयोः दिवसयोः स्थितिः अधिका तनावपूर्णा अभवत्। तृतीयचतुर्थे दिने यूके-देशस्य ३० तः अधिकेषु नगरेषु नगरेषु च विरोधान्दोलनानि अभवन् ।

एतस्याः पृष्ठभूमितः मस्कः चतुर्थे दिनाङ्के सामाजिकमाध्यमेषु X इत्यत्र यूके-देशे दङ्गानां विषये चर्चायां भागं गृहीतवान् । केचन नेटिजनाः "आप्रवासस्य, मुक्तसीमानां च परिणामः" इति पोस्ट् कृतवन्तः ।

"गार्जियन" इति प्रतिवेदनानुसारं मस्कस्य वचनस्य प्रतिक्रियारूपेण ब्रिटिशप्रधानमन्त्रीप्रवक्ता अवदत् यत्, "एतादृशाः टिप्पण्याः बकवासाः एव। वयं पश्यामः यत् अयं देशः संगठितः अस्ति, भवेत् वीथिषु वा अन्तर्जालद्वारा वा, गुण्डानां ' There is no place for हिंसा इति वयं अल्पसंख्याकानां गुण्डानां विषये वदामः ये ब्रिटेनस्य प्रतिनिधित्वं न कुर्वन्ति।"

गार्जियनपत्रिकायाः ​​कथनमस्ति यत् स्टारमरः अपि चेतवति यत् ये जनाः प्रोत्साहनस्य आयोजनं ऑनलाइन कुर्वन्ति तेषां अनुसरणं पुलिसैः करिष्यति इति। सः अवदत् यत्, "यदि भवान् हिंसां प्रेरयति, भवेत् तत् ऑनलाइन वा अफलाइन वा, यथा ये प्रत्यक्षतया वीथि (दङ्गा) कार्येषु संलग्नाः सन्ति, तर्हि पुलिस तान् गृह्णीयात्, आरोपं करिष्यति, अभियोगं च करिष्यति। यः कोऽपि ऑनलाइन अपराधं कृतवान् इति ज्ञायते Anyone यः अपराधं करोति सः अपि तथैव परिणामं अपेक्षितुं शक्नोति” इति ।

अपरपक्षे गार्जियनपत्रिकायाः ​​उल्लेखः अस्ति यत् ५ तमे स्थानीयसमये मस्कः पुनः ब्रिटिशप्रधानमन्त्री स्टारमरस्य आलोचनां कृतवान् । मुस्लिमसमुदायस्य मस्जिदानां च रक्षणार्थं स्टारमरस्य वक्तव्यस्य विषये मस्कः पृष्टवान् यत्, "किं भवन्तः चिन्तिताः न भवेयुः यत् सर्वेषु समुदायेषु आक्रमणं भविष्यति?"

रायटर्-पत्रिकायाः ​​अनुसारं ब्रिटिश-सर्वकारेण ५ दिनाङ्के उक्तं यत् अधिकारिणः विदेशीय-सैनिकानाम् भूमिकायाः ​​अन्वेषणं कुर्वन्ति यत् मिथ्या-सूचनाः ऑनलाइन-रूपेण प्रवर्धयितुं हिंसक-विरोध-प्रवर्तनं च कुर्वन्ति, तथा च चेतवति यत् सामाजिक-माध्यम-कम्पनीभिः अस्य व्यवहारस्य निवारणाय अधिकानि उपायानि अवश्यं करणीयाः |. प्रतिवेदने चिन्तनसमूहविशेषज्ञस्य जैकब डेविड् इत्यस्य उद्धृत्य उक्तं यत् केवलं ये उपद्रवं कर्तुं प्रयतन्ते ते एव मिथ्यासूचनाः प्रसारयन्ति न सामाजिकमाध्यममञ्चाः अपि मिथ्यासूचनाः प्रसारयन्ति यतोहि तेषां व्यापारप्रतिरूपस्य एल्गोरिदम् कतिपयानां प्रकारस्य सूचनानां प्रवर्धनार्थं भवति अन्तर्जालस्य आख्यानम्।