समाचारं

शोइगु इरान्-देशं गच्छति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं इराणस्य सर्वोच्चराष्ट्रीयसुरक्षापरिषदः सचिवस्य अहमदियनस्य आमन्त्रणेन रूसीसङ्घस्य सुरक्षापरिषदः सचिवस्य शोइगु इत्यस्य नेतृत्वे उच्चस्तरीयः रूसीप्रतिनिधिमण्डलं ५ दिनाङ्के इराणस्य राजधानी तेहराननगरम् आगतः।

इरान् इत्यनेन उक्तं यत् अस्याः भ्रमणस्य उद्देश्यं द्विपक्षीयपरस्परक्रियाः सुदृढाः कर्तुं क्षेत्रीय-अन्तर्राष्ट्रीय-राजनैतिक-सुरक्षा-विषयेषु परामर्शं कर्तुं च अस्ति।

५ दिनाङ्के ईरानीराष्ट्रपतिः पेजेचियान् तेहराननगरे रूसीसङ्घस्य सुरक्षापरिषदः आगन्तुकसचिवेन शोइगु इत्यनेन सह मिलितवान् ।

पेजेश्चियान् इत्यनेन उक्तं यत् इरान्-रूस-देशयोः सम्बन्धाः निरन्तरं गहनाः भवन्ति इति सामरिक-साझेदारौ स्तः इति इराणस्य कूटनीतिक-प्राथमिकतासु अन्यतमम् अस्ति । पेजेशित्सियान् इत्यनेन क्षेत्रीय-अन्तर्राष्ट्रीय-स्तरयोः रूस-देशेन सह सहकार्यं सुदृढं भविष्यति इति बोधितम् । पेजेश्चियान् गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमस्य, हमास-नेता हनियेहस्य हत्यायाः च निन्दां कृतवान् । शोइगु इत्यनेन उक्तं यत् रूसदेशः मन्यते यत् द्विपक्षीय-क्षेत्रीय-अन्तर्राष्ट्रीय-स्तरयोः इरान्-देशेन सह सहकार्यं सुदृढं कर्तुं महत् महत्त्वं वर्तते।

शोइगुः तस्मिन् दिने ईरानीसशस्त्रसेनायाः जनरल् स्टाफ्-प्रमुखेन बघेरी इत्यनेन सह अपि समागमं कृतवान् । द्वयोः पक्षयोः द्विपक्षीयरक्षा-सैन्यसम्बन्धयोः विषये विचारविनिमयः कृतः, क्षेत्रीय-अन्तर्राष्ट्रीय-स्थितीनां च चर्चा अभवत् । बघेरी इत्यनेन उक्तं यत् इरान्-रूसयोः सम्बन्धः दूरगामी रणनीतिकः च अस्ति, भविष्ये अपि द्वयोः देशयोः सम्बन्धः सुदृढः भविष्यति। शोइगुः अवदत् यत् रूसदेशः क्षेत्रीयकार्यक्षेत्रे इरान्-देशेन सह व्यापकरूपेण सहकार्यं कर्तुं सज्जः अस्ति।सः हमास-नेता हनियेहस्य हत्यायाः निन्दां कृत्वा एतादृशानां अपराधानां योजनाकाराः ते एव सन्ति ये क्षेत्रे तनावं वर्धयितुम् इच्छन्ति इति अवदत्।