समाचारं

हैरिस् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं जित्वा, सा अमेरिकादेशस्य प्रथमा महिलाराष्ट्रपतिः भविष्यति वा?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एसोसिएटेड् प्रेस तथा ब्लूमबर्ग् इत्येतयोः प्रतिवेदनैः सह मिलित्वा सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये अमेरिकी उपराष्ट्रपतिः हैरिस् २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनार्थं डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं आधिकारिकतया प्राप्तवान्

२१ जुलै दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन्, डेमोक्रेट्, राजनैतिकजनमतस्य दबावेन पुनः निर्वाचनार्थं त्यक्ष्यति इति घोषितवान्, तथा च हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः भवितुम् "समर्थनं" कृतवान्

अमेरिकी-डेमोक्रेटिक-पक्षस्य प्रायः ४७०० प्रतिनिधिभिः राष्ट्रपतिपदस्य उम्मीदवारानाम् नामाङ्कनार्थं अस्य मासस्य प्रथमे दिने ऑनलाइन-मतदानस्य भागं ग्रहीतुं आरब्धम् । हैरिस् इत्यस्य पुनर्निर्वाचनप्रवाहं त्यक्त्वा डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः भवितुम् "समर्थितः" हैरिस् १९ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं आयोजिते डेमोक्रेटिकराष्ट्रियसम्मेलने राष्ट्रपतिपदस्य उम्मीदवारस्य नामाङ्कनं औपचारिकरूपेण स्वीकुर्वितुं निश्चितः अस्ति।

सीसीटीवी न्यूज इत्यस्य अनुसारं हैरिस् ६ दिनाङ्के बहुषु प्रमुखेषु "युद्धक्षेत्रराज्येषु" अभियानभ्रमणं आरभ्यतुं निश्चिता अस्ति, यदा सा प्रथमवारं स्वस्य चयनितप्रचारविनिधिना सह मिलित्वा प्रकटितुं शक्नोति। चतुर्थे दिनाङ्के हैरिस् इत्यनेन वाशिङ्गटननगरे स्वस्य आधिकारिकनिवासस्थाने स्वस्य उपपदस्य त्रयः अपि सम्भाव्यप्रत्याशिनां "साक्षात्कारः" कृतः ।

रायटर्-पत्रिकायाः ​​अनुसारं मिनेसोटा-राज्यस्य गवर्नर् टिम वाल्ज्, एरिजोना-देशस्य अमेरिकी-सीनेटरः मार्क-केली, पेन्सिल्वेनिया-राज्यस्य गवर्नर् जोश-शापिरो च चतुर्थे दिनाङ्के हैरिस्-इत्यनेन “साक्षात्कारः” कृतः अस्मात् पूर्वं हैरिस् इत्यनेन द्वितीयदिने परिवहनसचिवेन पीट् बुट्टिगेग् इत्यनेन सह ९० मिनिट् यावत् साक्षात्कारः कृतः, तथा च केन्टकी-राज्यपालः एण्डी बेशियरः, इलिनोय-राज्यपालः जे रोबर्ट् प्रिट्जकरः इत्यादीनां सम्भाव्य-अभियान-उपनिदेशकानां पङ्क्तिः कृतः

हैरिस् ५ दिनाङ्के एव स्वस्य उपप्रत्याशीं घोषयिष्यति इति अपेक्षा अस्ति। तदनन्तरं हैरिस् तस्याः अभियानप्रतिनिधिभिः सह ६ दिनाङ्के सायं फिलाडेल्फिया, पेन्सिल्वेनियातः प्रमुखेषु "युद्धक्षेत्रराज्येषु" पञ्चदिवसीयं अभियानं प्रारभ्यते। विषये परिचिताः जनाः अवदन् यत् उपर्युक्ताः सम्भाव्य उपअभ्यर्थिनः ५ दिनाङ्के सायंकाले चयनिताः सन्ति वा ६ दिनाङ्के प्रातःकाले वा सूचिताः भविष्यन्ति। रायटर्-पत्रिकायाः ​​अनुसारं एते अभ्यर्थिनः सर्वे श्वेतवर्णीयाः पुरुषाः सन्ति, ते ग्रामीण-श्वेतवर्णीय-स्वतन्त्रमतदातृभिः लोकप्रियाः इति मन्यते ।

फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​पूर्वं शापिरो, केली च प्रियौ इति नामाङ्कितम् आसीत् । रायटर्-पत्रिकायाः ​​अनुसारं रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य पूर्वराष्ट्रपतिस्य च डोनाल्ड ट्रम्पस्य उपरि आक्रमणानां कारणेन वाल्ज् डेमोक्रेटिकपक्षस्य प्रगतिशीलानाम् युवानां मतदातानां च अनुकूलः अस्ति

एजेन्सी फ्रांस्-प्रेस् इत्यस्य मते अस्मिन् वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनस्य परिणामाय पेन्सिल्वेनिया-राज्यं सर्वाधिकं मूल्यवान् "युद्धक्षेत्रराज्यम्" इति गण्यते

मीडिया-समाचारस्य अनुसारं हैरिस् ७ दिनाङ्के पश्चिमे विस्कॉन्सिन-नगरे, मिशिगन-राज्ये डेट्रोइट्-नगरे च प्रचारं करिष्यति ।

हैरिस् इत्यनेन कार्यभारं स्वीकृत्य राष्ट्रपतिपदार्थं प्रत्यायितस्य अनन्तरं सा यूनाइटेड् ऑटो वर्कर्स् यूनियनस्य "समर्थनं" प्राप्तवती, यस्य निर्वाचने निश्चितः प्रभावः अस्ति । परन्तु संघस्य अध्यक्षः शीन् फेन् इत्यनेन उक्तं यत् ३७०,००० सदस्याः सन्ति इति यूनाइटेड् ऑटो वर्कर्स् इति संस्था केली वा शापिरो वा उपराष्ट्रपतिपदस्य उम्मीदवारत्वेन समर्थनं न करोति। युनाइटेड् ऑटो वर्कर्स् यूनियनस्य मुख्यालयः मिशिगन-राज्यस्य डेट्रोइट्-नगरे अस्ति ।

सम्पादन|सूर्य झीचेंग दु हेंगफेंग

प्रूफरीडिंग |लु क्षियांगयोङ्ग

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार

दैनिक आर्थिकवार्ता