समाचारं

News |. प्रमुखाः आँकडा: तस्मिन् एव काले कम्पनीं त्यक्तवन्तः, OpenAI इत्यस्य शीर्षप्रबन्धने च अशान्तिः तीव्रा अभवत् ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०६८ तमस्य वर्षस्य अगस्त ६ दिनाङ्के समाचारः ।OpenAI राष्ट्रपतिः सहसंस्थापकः च ग्रेग् ब्रॉक्मैन् दीर्घकालीनावकाशे अस्ति इति घोषितवान्। नवीनतमं संगठनात्मकं चार्टं दर्शयति यत् ग्रेग् ब्रॉकमैन् सीटीओ मीरा मुराटी इत्यस्मै प्रतिवेदनं ददाति।

द इन्फॉर्मेशन इत्यस्य अनुसारं अन्यः सहसंस्थापकः कोरनेता च जॉन् शुल्मैन् एन्थ्रोपिक् इति वृत्तपत्रे परिवर्तनं कृतवान् अस्ति । जॉन् ९ वर्षाणि यावत् ओपनएआइ इत्यत्र कार्यं कुर्वन् अस्ति सः न केवलं बृहत् मॉडल् प्रोग्नोसिस् प्रशिक्षणदलस्य नेतृत्वं कृतवान्, अपितु एआइ द्वारा आनयितानां सामाजिकजोखिमानां निवारणाय समर्पितं सुपर-एलाइन्ड् सुरक्षादलम् अपि स्वीकृतवान्

तस्मिन् एव काले पीटर डेङ्गः, यः केवलं गतवर्षे एव ओपनएआइ इत्यत्र सम्मिलितः, मेटा प्लेटफॉर्म्स्, उबेर्, एयरटेबल इत्येतयोः उत्पादनेतृत्वेन कार्यं कृतवान्, सः अपि...निष्क्रम्, एषः परिवर्तनः निःसंदेहं कम्पनीयाः प्रबन्धने अधिकं अनिश्चिततां योजयति।

त्यागपत्रस्य अफवाः सम्मुखे ग्रेग् ब्रॉक्मैन् इत्यनेन उक्तं यत् सः अवकाशस्य अनन्तरं पुनरागमनस्य योजनां कृतवान्, यदा तु जॉन् शुल्मैन् इत्यनेन सामाजिकमाध्यमेन कार्यपरिवर्तनस्य प्रेरणा प्रकटिता, एन्थ्रोपिक् इत्यत्र गहनतया अन्वेषणस्य इच्छां प्रकटितवान्मानवीयमूल्यानां सह संगतिः।

उल्लेखनीयं यत् ओपनएआइ इत्यत्र अपि अद्यैव आन्तरिकसमायोजनं कृतम् अस्ति सुरक्षाप्रमुखः अलेक्जेण्डर् मैड्री इत्ययं पुनः नियुक्तः अस्ति, तथा च सहसंस्थापकद्वयं इलिया सुत्स्केवरः, आन्द्रेज् कार्पाथी च राजीनामा दत्त्वा स्वकीयानां कम्पनीनां स्थापनां कृतवन्तौ

गतवर्षस्य नवम्बरमासे यद्यपि सैम आल्टमैन् "महलयुद्धं" अनुभवित्वा ओपनएआइ-इत्यत्र पुनः आगतः तथापि प्रबन्धने अशान्तिः शान्तः न दृश्यते स्म । अस्मिन् समये त्रयाणां वरिष्ठकार्यकारीणां प्रस्थानेन पुनः ओपनएआइ-सङ्घस्य नेतृत्वस्य अस्थिरता प्रकाशिता । व्यापारस्य द्रुतविकासस्य पृष्ठतः विशालवित्तीयदबावेन, नित्यं कार्मिकपरिवर्तनेन च सह मिलित्वा ओपनएआइ अभूतपूर्वचुनौत्यस्य सामनां कुर्वन् अस्ति

OpenAI इत्यनेन प्रथमः मुख्यवित्तीयपदाधिकारी मुख्योत्पादपदाधिकारी च नियुक्तः, तेषां नूतननिर्णयाः कम्पनीयाः भविष्यस्य विकासं कार्मिकविन्यासं च अधिकं प्रभावितं कर्तुं शक्नुवन्ति (लवणयुक्तः) २.

अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।