समाचारं

लुसिड् ऑटो इत्यनेन सऊदी अरबस्य सार्वभौमकोषात् १.५ अब्ज डॉलरं वित्तपोषणं प्राप्तम् यत् तेन जनविपण्यस्य एसयूवी इत्यस्य प्रक्षेपणस्य समर्थनं कृतम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 6 अगस्त (सम्पादक ली लिन/इण्टरन सम्पादक चेन युजिया)अमेरिकी विद्युत्वाहनस्टार्टअपः लुसिड् मोटर्स् इत्यनेन सोमवासरे घोषितं यत् तस्य बृहत्तमः भागधारकः सऊदी सार्वजनिकनिवेशकोषः (PIF) अन्यं १.५ अरब डॉलरं वित्तपोषणं प्रदत्तवान्, येन वैश्विकमाङ्गस्य मन्दतायाः, प्रक्षेपणस्य च प्रतिक्रियायै कम्पनीयाः कृते महत्त्वपूर्णं वित्तीयसमर्थनं प्रदत्तम् जन-बाजार एसयूवी।

अस्मिन् वित्तपोषणे पीआईएफ परिवर्तनीय-प्राथमिक-शेयर-रूपेण ७५० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां क्रयणं करिष्यति, स्वस्य सम्बद्ध-निवेश-कम्पनी अयर्-माध्यमेन ७५० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां आस्थगित-ऋणं च प्रदास्यति

अस्मिन् वर्षे मार्चमासे पीआईएफतः १ अरब अमेरिकीडॉलर्-पूञ्जी-इञ्जेक्शन् प्राप्तस्य अनन्तरम् इदं वित्तपोषणम् अपरं बृहत् निवेशम् अस्ति, येन लुसिड्-मध्ये पीआईएफ-सङ्घस्य कुलनिवेशः प्रायः ८ अरब अमेरिकी-डॉलर्-रूप्यकाणि अभवत् वार्ता घोषितस्य अनन्तरं घण्टानां पश्चात् व्यापारे लुसिड्-शेयरेषु ७% वृद्धिः अभवत् ।

परन्तु विगत १२ मासेषु लुसिड् इत्यस्य शेयरमूल्यं ५३% न्यूनीकृतम् अस्ति, २०२१ तमस्य वर्षस्य जुलैमासे विशेषप्रयोजनस्य अधिग्रहणकम्पनी (SPAC) इत्यस्य माध्यमेन तस्य विलयस्य सूचीकरणस्य च अनन्तरं सञ्चितक्षयः ७०% यावत् अभवत्

लुसिड् संस्थापकः मुख्यकार्यकारी च पीटर रावलिन्सनः पूर्वं उक्तवान् यत् कम्पनी सदैव भागधारकाणां उपरि अवलम्बितुं न शक्नोति, तस्मात् व्ययस्य न्यूनीकरणस्य विक्रयवर्धनस्य च उपायान् अन्वेष्टव्या।

लुसिड् इत्यस्य विक्रयबिन्दुरूपेण उन्नतबैटरीप्रौद्योगिकीम् अतिदीर्घक्रूजिंग्-परिधिः च उपयुज्यते, परन्तु सम्प्रति केवलं एकं मॉडलं एयर सेडान् इति उत्पादयति, मूल्यं च प्रायः $७०,००० यावत् अस्ति वर्तमानस्य घोरप्रतिस्पर्धायां व्यापकं मान्यतां प्राप्तुं कठिनम् अस्ति विद्युतवाहनविपणनम्।

रावलिन्सनस्य ग्रेविटी एसयूवी इत्यस्य विषये महती आशा अस्ति, यत् अस्मिन् वर्षे अन्ते प्रक्षेपणं भविष्यति, तस्य विश्वासः अस्ति यत् एतत् मॉडल् सम्भाव्यक्रेतृणां पूलस्य विस्तारं करिष्यति। परन्तु ग्रेविटी एसयूवी अपि उच्चस्तरीयविपण्ये स्थिता अस्ति, तस्य विक्रयणं प्रायः ८०,००० डॉलरं भविष्यति इति अपेक्षा अस्ति । दीर्घकालं यावत् लुसिड् लघुतरं, अधिकं किफायती मॉडलं डिजाइनं कुर्वन् अस्ति, यत् २०२६ तमे वर्षे सऊदी अरबदेशस्य नूतनकारखाने उत्पादनं कर्तुं निश्चितम् अस्ति ।

सोमवासरे लुसिड् इत्यनेन द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम्, तस्य राजस्वं वर्षे वर्षे एकतृतीयभागं वर्धमानं २०० मिलियन अमेरिकीडॉलर् यावत् अभवत्, यत् विश्लेषकाणां अपेक्षां अतिक्रम्य २३९४ वाहनानां कृते अभवत्, यत् वर्षे वर्षे ७१% वृद्धिः अभवत् द्वितीयत्रिमासे लुसिड् इत्यस्य शुद्धहानिः ७९० मिलियन अमेरिकीडॉलर् यावत् विस्तारिता, तस्य पूर्णवर्षस्य शुद्धहानिः २.८ अब्ज अमेरिकीडॉलर् यावत् अभवत् । रावलिन्सन् इत्यनेन उक्तं यत् अस्मिन् वर्षे अद्यापि ९,००० वाहनानां उत्पादनं कर्तुं कम्पनी योजनां करोति।

परन्तु लुसिड् इत्यस्य वितरणदत्तांशः उत्पादनस्य अनुमानं च द्वितीयत्रिमासे वितरितानां टेस्ला-संस्थायाः ४४३,९५६ वाहनानां कृते अद्यापि दूरं पृष्ठतः अस्ति ।