समाचारं

ली झेङ्गदाओ इत्यस्य मृत्योः कारणात् चीनदेशस्य विश्वविद्यालयेषु प्रथमस्य कनिष्ठवर्गस्य स्थापना अभवत् ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशे स्थानीयसमये अगस्तमासस्य ४ दिनाङ्के प्रायः २:३३ वादने भौतिकशास्त्रे नोबेल्पुरस्कारविजेता चीनीय-अमेरिकनभौतिकशास्त्रज्ञः च त्सुङ्ग-दाओ ली इत्यस्य ९७ वर्षे सैन्फ्रांसिस्कोनगरे स्वगृहे निधनं जातम् तस्य जीवनकाले सर्वाधिकं चकाचौंधं जनयति स्म "पैरिटी-असंरक्षणम्" इति, यत् नोबेल्-पुरस्कारस्य अनुकूला सैद्धान्तिक-आविष्कारः आसीत्, परन्तु भौतिकशास्त्रे तस्य योगदानं तस्मात् दूरं गतम्

केवलं कतिपयेभ्यः मासेभ्यः पूर्वं बीजिंग इलेक्ट्रॉन् पोजिट्रॉन् कोलाइडर (BEPC) इत्यनेन प्रथमवारं कस्यचित् कणस्य क्वाण्टम् अवस्थागुणाः मापिताः, येन कणभौतिकशास्त्रस्य मानकप्रतिरूपस्य दृढं प्रमाणं प्राप्यते एषा प्रमुखा उपलब्धिः मे २ दिनाङ्के सम्पादक-अनुशंसित-लेखरूपेण शीर्ष-अन्तर्राष्ट्रीय-पत्रिकायां फिजिकल रिव्यू लेटर्स् इत्यस्मिन् प्रकाशिता । अद्यपर्यन्तं ली झेङ्गडाओ इत्यनेन स्थापितं एतत् वैज्ञानिकं यन्त्रम् अद्यापि कार्यं कुर्वन् अस्ति, इलेक्ट्रॉन्, पोजिट्रॉन् च वैक्यूम ट्यूब् इत्यस्मिन् प्रकाशस्य वेगस्य प्रायः त्वरिततां प्राप्य टकरावं कुर्वन्ति, ततः विध्वंसयन्ति विश्वस्य शीर्षस्थः भौतिकशास्त्रज्ञः इति नाम्ना तस्मै विशेषतया डु फू इत्यस्य प्रसिद्धं वचनं रोचते यत् भौतिकशास्त्रस्य सावधानीपूर्वकं अध्ययनं कृत्वा भवता आनन्दः भवितुमर्हति, अतः मिथ्याप्रतिष्ठायाः कष्टं किमर्थम्।



१९५६ तमे वर्षे भौतिकशास्त्रे नोबेल्पुरस्कारविजेता चीन-अमेरिकन-भौतिकशास्त्रज्ञः त्सुङ्ग-दाओ ली च ।चित्र/दृश्य चीन

"उच्च ऊर्जा" वैज्ञानिक

शिकागोविश्वविद्यालयात् सैद्धान्तिकभौतिकशास्त्रे पीएचडी इति एकमात्रं उपाधिं त्सुङ्ग-दाओ ली इत्यनेन आधिकारिकतया प्राप्ता ।

ली झेङ्गदाओ इत्यस्य जन्म १९२६ तमे वर्षे शङ्घाईनगरे अभवत्, १९३५ तमे वर्षे स्थानीयनिजीमध्यविद्यालयस्य प्राथमिकविद्यालये प्रवेशः अभवत् । १९३७ तमे वर्षे सोङ्गु-युद्धं प्रारब्धम्, यः ११ वर्षाणाम् अधः आसीत्, सः स्वपरिवारेण सह ब्रिटिश-रियायतं गत्वा प्रत्यक्षतया मध्यविद्यालये स्थानान्तरितवान् । पश्चात् जापानविरोधी युद्धस्य कारणात् सः स्वपरिवारेण सह अनेकस्थानेषु गत्वा उच्चविद्यालयात् स्नातकपदवीं न प्राप्तवान् । १९४३ तमे वर्षे ली झेङ्गदाओ झेजियांग विश्वविद्यालयस्य भौतिकशास्त्रविभागे प्रवेशं प्राप्तवान्, यः गुइझोउ-नगरं गतः, अनन्तरं दक्षिणपश्चिम-एसोसिएटेड् विश्वविद्यालये स्थानान्तरितः, यत्र सः सैद्धान्तिकभौतिकशास्त्रस्य अध्ययनस्य मार्गं प्रारभत जापानविरोधियुद्धस्य समाप्तेः अनन्तरं दक्षिणपश्चिमसम्बद्धविश्वविद्यालयस्य निलम्बनं जातम्, ली झेङ्गदाओ विश्वविद्यालयस्य डिप्लोमा अपि त्यक्तवान् ।

उपाधिनाभावेन सैद्धान्तिकभौतिकशास्त्रस्य जगति नामकरणं न कृतम् । १९४६ तमे वर्षे उपाधिहीनः ली झेङ्गदाओ स्वस्य मार्गदर्शकस्य अनुशंसया शिकागोविश्वविद्यालये अध्ययनार्थं अमेरिकादेशं गत्वा १९५० तमे वर्षे डॉक्टरेट् पदवीं प्राप्तवान् १९५३ तमे वर्षे कोलम्बियाविश्वविद्यालये भौतिकशास्त्रविभागे सहायकप्रोफेसरः अभवत्, ततः वर्षत्रयानन्तरं पूर्णप्रोफेसरपदे पदोन्नतः अभवत् । अद्यापि ३० वर्षीयः न अभवत्, सः विद्यालयस्य २०० वर्षाणाम् अधिककालस्य अस्तित्वे कनिष्ठतमः प्राध्यापकः इति अभिलेखं स्थापितवान् । २०१२ तमे वर्षे निवृत्तिपर्यन्तं सः ६० वर्षाणि यावत् कोलम्बिया-नगरे अध्यापनं कृतवान् ।

१९५६ तमे वर्षे सैद्धान्तिकभौतिकशास्त्रज्ञेन याङ्ग झेनिङ्गेन सह मिलित्वा "क्वेस्शनिंग् पेरिटी कन्जर्वेशन इन वीक इन्टरएक्शन्स्" इति पत्रं प्रकाशितवान् । समता एकः क्वाण्टम् यांत्रिकः परिमाणः अस्ति पूर्वं भौतिकशास्त्रसमुदायः अङ्गीकृतवान् यत् समता किमपि प्रकारस्य अन्तरक्रियायाः अन्तर्गतं संरक्षिता भवति, परन्तु एषा धारणा वैज्ञानिकद्वयेन भग्नवती तदनन्तरं वर्षे प्रयोगात्मकसत्यापनानन्तरं ली त्सुङ्ग-दाओ, याङ्ग चेन्-निङ्ग च भौतिकशास्त्रस्य नोबेल् पुरस्कारं साझां कृतवन्तौ, तस्मिन् वर्षे ली त्सुङ्ग-दाओ प्रथमः चीनीयः वैज्ञानिकः अभवत् यः नोबेल् पुरस्कारस्य मञ्चे उपस्थितः अभवत् २०१४ पर्यन्तं ली त्सुङ्ग-दाओ द्वितीयविश्वयुद्धस्य अनन्तरं कनिष्ठतमः नोबेल् पुरस्कारविजेता आसीत् ।



१९६१ तमे वर्षे अमेरिकादेशस्य प्रिन्स्टन्-नगरे याङ्ग-झेनिङ्ग् (दक्षिणे) ली झेङ्गदाओ च ।चित्र/दृश्य चीन

तदतिरिक्तं ली झेङ्गदाओ भौतिकशास्त्रस्य अनेकशाखासु यथा सोलिटन क्वाण्टम् सिद्धान्तः, विषमपरमाणुस्थितिः च इत्यादिषु अपि डुबकी मारितवान्, "क्षेत्रसिद्धान्तः कणभौतिकशास्त्रं च" इत्यादीनि वैज्ञानिकमोनोग्राफानि च लिखितवान् चीनी विज्ञान-अकादमीयाः शिक्षाविदः चीनीय-विज्ञान-अकादमीयाः उच्च-ऊर्जा-भौतिकशास्त्र-संस्थायाः निदेशकः च वाङ्ग यिफाङ्ग् इत्यस्य मते उच्च-ऊर्जा-भौतिकशास्त्रज्ञः इति नाम्ना ली झेङ्गदाओ इत्यस्य अस्मिन् क्षेत्रे गहनं ज्ञानं वर्तते यस्य मेलनं कर्तुं कठिनम् अस्ति .भौतिकशास्त्रे तस्य प्रेम भक्तिः च सर्वेषां जनानां संक्रमणं कृतवती अस्ति।

वाङ्ग यिफाङ्गः चीन न्यूज वीकली इत्यस्मै स्मरणं कृतवान् यत् १९८० तमे दशके आरम्भे एव यदा सः स्नातकः आसीत् तदा सः ली झेङ्गदाओ इत्यस्य प्रतिवेदनं श्रुतवान् । प्रतिवेदनस्य अनन्तरं वाङ्ग यिफाङ्गः ली झेङ्गदाओ इत्यनेन प्रश्नान् पृष्टवान्, परन्तु "तस्मिन् समये सः निश्चितरूपेण मां न स्मरति स्म" इति । २००१ तमे वर्षे वाङ्ग यिफाङ्गः उच्च ऊर्जाभौतिकशास्त्रसंस्थायाः शोधकर्तृत्वेन सम्मिलितवती ततः परं चीन-अमेरिका-देशयोः मध्ये उच्च ऊर्जाभौतिकशास्त्रस्य क्षेत्रे अनेकेषु शैक्षणिकवार्तासु भागं गृहीतवती, तस्य औपचारिकरूपेण परिचयस्य अवसरः अपि प्राप्तः ली झेंगदाओ। सः अवाप्तवान् यत् मातृभूमिस्य वैज्ञानिकविकासस्य विषये ली झेङ्गदाओ इत्यस्य चिन्ता, उत्साहः च वर्षेषु कदापि न परिवर्तितः ।

ली झेङ्गदाओ इत्यनेन प्रत्यक्षतया बीईपीसी इत्यस्य डिजाइनस्य निर्माणस्य च प्रचारः कृतः । कणसङ्घर्षः मानवजातेः कृते नूतनानां कणानां आविष्कारस्य, पुरातनसिद्धान्तानां पलटने च एकं शक्तिशाली साधनम् अस्ति । १९८४ तमे वर्षे अक्टोबर्-मासे भूमिं भग्नं बीईपीसी चीनस्य प्रथमः उच्च-ऊर्जा-त्वरकः अस्ति तथा च घरेलु-उच्च-ऊर्जा-भौतिकशास्त्र-संशोधनस्य आरम्भस्य महत्त्वपूर्णः अवसरः अस्ति विगतकेषु वर्षेषु बीईपीसी-कार्यन्वयनार्थं ली झेङ्गडाओ योजनां प्रदर्शयितुं सहकार्यं च प्राप्तुं देशविदेशयोः यात्रां कृतवान् । वाङ्ग यिफाङ्गस्य मतं यत् चीनदेशे उच्च-ऊर्जा-भौतिकशास्त्रस्य विकास-इतिहासस्य दृष्ट्या शैक्षणिक-तकनीकी-वित्तीय-आदि-मानकानां दृष्ट्या तस्मिन् समये बीईपीसी सर्वोत्तमः विकल्पः आसीत् तस्मिन् समये चीनदेशस्य त्वरकक्षेत्रे प्रायः कोऽपि आधारः नासीत् यदि सः इलेक्ट्रॉन्-पोजिट्रॉन्-सङ्घर्षकं निर्मातुम् इच्छति तथा च तस्य नियोजित-प्रदर्शनं विदेश-देशान् गृह्णीयात् तर्हि सर्वान् कष्टान् अतितर्तुं प्रवृत्तः स्यात् “ली त्सुङ्ग-दाओ इत्यस्य सर्वव्यापीप्रयत्नाः विना बीईपीसी इत्यस्य निर्माणं सफलता च न स्यात्।”

१९८८ तमे वर्षे बीईपीसी इत्यनेन प्रथमं इलेक्ट्रॉन्-पोजिट्रॉन्-सङ्घर्षं सम्पन्नं कृत्वा चीनदेशे परमाणुबम्बस्य, हाइड्रोजनबम्बस्य, कृत्रिमउपग्रहस्य च अनन्तरं अन्यत् वैज्ञानिकसिद्धिः अभवत् वाङ्ग यिफाङ्गः स्मरणं कृतवान् यत् बीईपीसी इत्यनेन २००४ तः २००९ पर्यन्तं तकनीकी उन्नयनं कृतम्, ली झेङ्गदाओ इत्यनेन तस्य विषये महत् ध्यानं दत्तं, समर्थनं च कृतम् । २०१० तमे वर्षे अनन्तरं ली त्सुङ्ग-दाओ भौतिककारणात् घरेलु-टकराव-परियोजनासु दुर्लभतया एव भागं गृहीतवान् । "अमेरिकादेशे अन्तिमवारं तं दृष्ट्वा प्रायः दशवर्षं गतम्" इति वाङ्ग यिफाङ्गः शोचति स्म ।

२०१० तमे वर्षे अनन्तरं ली झेङ्गदाओ इत्यस्य अनेके शैक्षणिकनिर्गमाः आसन्, तथा च सः दया बे रिएक्टर् न्यूट्रीनो प्रयोगस्य विषये अनेके पत्राणि प्रकाशितवान् । इयं ली झेङ्गदाओ इत्यनेन प्रचारिता वैज्ञानिकसंशोधनपरियोजना अपि अस्ति, यस्य उद्देश्यं नूतनानां न्यूट्रीनोदोलनविधानानां अन्वेषणम् अस्ति । २०१२ तमे वर्षे अस्य रिएक्टरस्य शोधपरिणामाः विज्ञानपत्रिकायाः ​​वर्षस्य शीर्षदशवैज्ञानिकसफलतासु अन्यतमः इति नामाङ्किताः ।

वाङ्ग यिफाङ्ग इत्यनेन उक्तं यत् चीनदेशे नवीनतमपीढीयाः कणसङ्घर्षकस्य विकासः प्रचलति, यस्मिन् उच्च ऊर्जाभौतिकशास्त्रस्य अत्यन्तं अत्याधुनिकक्षेत्राणि सन्ति। यद्यपि यत् अन्वेषणं क्रियते तत् सूक्ष्मकणाः सन्ति तथापि अत्यन्तं सूक्ष्मकणाः स्थूलतमाः च बृहत्विस्फोटस्य आरम्भिकेषु एकीकृताः आसन्, ये समानान् वैज्ञानिकनियमान् प्रतिबिम्बयन्ति स्म सम्भवतः अस्य परमनियमस्य आकांक्षायाः कारणात् एव ली झेङ्गदाओ "तस्य आनन्दं प्राप्तुं भौतिकशास्त्रस्य सावधानीपूर्वकं अध्ययनं कर्तव्यम्, अस्मिन् शरीरे प्रवृत्तुं मिथ्यानामस्य प्रयोगः किमर्थम्" इति तस्य प्रियं काव्यमिदं जीवने तस्य मार्गदर्शकं जातम् ।

"सुरुचिपूर्ण बुद्धिजीवी"।

ली झेङ्गदाओ १९६२ तमे वर्षे अमेरिकीनागरिकः अभवत् । चीनी विज्ञान-अकादमीयाः शिक्षाविदः, सिङ्घुआ-विश्वविद्यालये भौतिकशास्त्रस्य प्राध्यापकः च झू बङ्गफेन् इत्यस्य मते ली त्सुङ्ग-दाओ इत्यस्य प्रतिभाप्रेम कदापि राष्ट्रियतायाः भेदं न कृतवान्

१९७० तमे दशके ली झेङ्गदाओ तस्य पत्नी किन् हुइयिंग् च मुख्यभूमिचीनदेशं गन्तुं आरब्धवन्तौ, घरेलुवैज्ञानिकप्रौद्योगिकीप्रतिभानां संवर्धनस्य, मूलभूतवैज्ञानिकसंशोधनस्य च विषये बहवः सुझावाः दत्तवन्तौ १९७९ तमे वर्षे ली झेङ्गदाओ इत्यनेन चीन-अमेरिका-संयुक्तभौतिकशास्त्रस्नातकोत्तरकार्यक्रमस्य (CUSPEA) परिकल्पना, आरम्भः च कृतः, यस्मिन् उत्कृष्टस्नातकानाम् छात्रवृत्तिः प्रदत्ता यत् ते संयुक्तराज्ये भौतिकशास्त्रे पीएच.डी. छात्रसमूहद्वयेन तस्य प्रायोगिकतायाः अनन्तरं १९८१ तमे वर्षे CUSPEA आधिकारिकतया कार्यान्वितः । ततः परं कुलम् ७६ अमेरिकनविश्वविद्यालयाः संयुक्तप्रशिक्षणे भागं गृहीतवन्तः, देशे सर्वत्र प्रायः सहस्रं छात्राः अमेरिकादेशं गन्तुं चयनिताः चीनदेशे एषः कार्यक्रमः प्रथमः अस्ति यः विदेशेषु छात्रान् बृहत्प्रमाणेन प्रेषयति।

“बहिः गमनस्य अतिरिक्तं अस्माभिः अपि स्थातव्यम्” इति चाइना न्यूज वीकली इत्यस्मै झू बाङ्गफेन् इत्यनेन उक्तं यत् CUSPEA कालखण्डे ली झेङ्गदाओ चीनदेशे अशान्तिपश्चात् वैज्ञानिकप्रतिभानां अभावात् चिन्तितः आसीत् १९८६ तमे वर्षे ली झेङ्गदाओ इत्यनेन आरब्धं चीन उन्नतविज्ञानप्रौद्योगिकीकेन्द्रं (CCAST) स्थापितं, झू बङ्गफेन् प्रथमेषु CCAST विशेषज्ञेषु अन्यतमः आसीत् । सः अवदत् यत् तस्मिन् समये घरेलुवैज्ञानिकानां गम्भीरः बहिर्वाहः आसीत्, अस्याः शैक्षणिकसंस्थायाः स्थापनायाः ली झेङ्गदाओ इत्यस्य मूलः अभिप्रायः अन्तर्राष्ट्रीयशैक्षणिकमञ्चस्य निर्माणं कृत्वा वैज्ञानिकसंशोधनार्थं देशे स्थातुं घरेलुवैज्ञानिकान् आकर्षयितुं च आसीत्

सीसीएएसटी-संस्थायाः स्थापना घरेलुभौतिकशास्त्रसमुदाये एकः मीलपत्थरस्य आयोजनम् अस्ति । विगत ३० वर्षेषु अस्मिन् केन्द्रे प्रायः २० अन्तर्राष्ट्रीयशैक्षणिकगोष्ठीः, शतशः घरेलुगोष्ठीः च आयोजिताः सन्ति । झू बङ्गफेनस्य मतेन एतेषु गोष्ठीषु घरेलुवैज्ञानिकसंशोधनसमुदाये क्षेत्रे अत्याधुनिकज्ञानं प्रविष्टम्, येन न केवलं घरेलुवैज्ञानिकसंशोधकानां क्षितिजं विस्तृतं जातम्, अपितु अनुसन्धानस्य दिशां अपि सूचितम्। संगोष्ठीनां विषयाः प्रायः सर्वे ली त्सुङ्ग-दाओ इत्यनेन एव चयनिताः आसन् ।

झू बङ्गफेन् स्मरणं करोति यत् तस्मिन् समये ली झेङ्गदाओ बहुधा चीनीयविज्ञान-अकादमीयाः सैद्धान्तिक-भौतिकशास्त्र-संस्थायाः, यत्र सीसीएएसटी-स्थानम् आसीत्, तत्र गत्वा शैक्षणिक-सङ्ग्रहानां संकलनं सहितं बहवः शैक्षणिक-क्रियाकलापाः आयोजयति स्म, झू बङ्गफेन् अपि भागं गृहीतवान् यद्यपि व्यावसायिकभेदकारणात् ली झेङ्गडाओ इत्यनेन सह प्रत्यक्षशैक्षणिकसहकार्यं नासीत् तथापि वार्तालापस्य समये परपक्षस्य प्रबलं वैज्ञानिकसंशोधनस्य उत्साहं, दृढं संगठनात्मकक्षमता च सः अनुभवति स्म “सः विषयान् स्वहस्ते गृहीत्वा सर्वदा कार्याणि सम्पादयितुं यथाशक्ति प्रयतते” इति अतीव इच्छुकः अस्ति ।

तदतिरिक्तं ली झेङ्गदाओ चीनस्य प्रथमविश्वविद्यालयस्य कनिष्ठवर्गस्य प्रचारं कृतवान्, पोस्टडॉक्टरेल्-व्यवस्थायाः स्थापनायाः वकालतम् अपि कृतवान्, चीन-उत्तर-डॉक्टरेल्-साइंस फाउण्डेशनस्य स्थापनां च कृतवान् १९८६ तमे वर्षे चीनदेशस्य राष्ट्रियप्राकृतिविज्ञानप्रतिष्ठानस्य स्थापना अभवत्, ली झेङ्गदाओ इत्ययं मानदसल्लाहकाररूपेण कार्यं कृतवान् । १९९६ तमे वर्षे स्वपत्न्याः मृत्योः अनन्तरं ली त्सुङ्ग-दाओ इत्यनेन पेकिङ्ग् विश्वविद्यालयः, शङ्घाई जिओ टोङ्ग् इत्यादीनां षट् विश्वविद्यालयानाम् उत्कृष्टमहाविद्यालयस्य छात्राणां निधिं कर्तुं "किन् हुइयिंग् एण्ड् ली त्सुङ्ग-दाओ चीनीयमहाविद्यालयस्य छात्रस्य इण्टर्न्शिप् तथा च निरन्तरशिक्षाकोषस्य" स्थापनायै ३,००,००० अमेरिकीडॉलर् दानं कृतम् विश्वविद्यालयः, मूलभूतवैज्ञानिकसंशोधनप्रशिक्षणार्थम्। तस्य पत्न्याः अन्तिम-इच्छानुसारं प्रत्येकस्मिन् सत्रे महिला-छात्राणां अर्धात् न्यूनाः न प्रायोजिताः न भविष्यन्ति ।

चीनस्य शिक्षाव्यवस्थायाः सुधारणे शैक्षिकसंकल्पनानां विकासे च ली झेङ्गदाओ महतीं भूमिकां निर्वहति स्म। तस्य मनसि यत् अधिकं प्रभावितं तत् आसीत् यत् २०१० तमे वर्षे CCAST इत्यनेन आयोजिते प्रथमे "नवाचार-चीन-मञ्चे" ली झेङ्गदाओ मञ्चस्य अध्यक्षत्वेन भाषणं दत्तवान्, शिक्षणस्य "त्रि-चरित्र-क्लासिकस्य" उल्लेखं च कृतवान् यत् "नवाचारं कर्तुं भवतः शिक्षणस्य आवश्यकता वर्तते केवलं प्रश्नानाम् उत्तरं दातुं शिक्षणं न शिक्षितुं "अधिकं सम्यक् पृच्छन्तु नूतनानि वस्तूनि च सृजन्तु" इति। "ली त्सुङ्ग-दाओ सर्वदा संक्षिप्तभाषायां दर्शनं व्यक्तुं शक्नोति।"

वाङ्ग यिफाङ्गः अपि ली झेङ्गदाओ इत्यस्य वार्तालापेन अतीव प्रभावितः अभवत्, तम् "अति सुरुचिपूर्णं बौद्धिकम्" इति आह्वयत् । तस्मिन् "नवाचार-चीन-मञ्चे" एकदा ली झेङ्गदाओ इत्यनेन उक्तं यत् मूलभूतसंशोधनक्षेत्रे चीनदेशः शास्त्रीययान्त्रिकस्य १७ शताब्द्याः, विद्युत्चुम्बकत्वस्य १८ शताब्द्याः, १९ शताब्द्याः च त्यक्तः, सापेक्षतायाः, क्वाण्टम्-यान्त्रिकस्य च २० शताब्द्याः चूकः, अवश्यमेव च न पुनः २१ शताब्द्याः मिस। "सः एकः आश्चर्यजनकः वैज्ञानिकः, एकः आदर्शः यः दूरदर्शी अस्ति, उदाहरणेन च नेतृत्वं करोति" इति वाङ्ग यिफाङ्गः अवदत् ।

लेखकः झोउ यू