समाचारं

सुलेखे चत्वारि "रुचिः"

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुलेखः बिन्दुरेखायोः संयोगेन निर्मितः रेखाकला अपि अस्ति यस्मिन् युक्तयः, संरचनाः इत्यादयः व्यक्तित्वविचारैः आध्यात्मिकरुचिभिः सह निकटतया एकीकृताः भवन्ति कार्याणि, लेखकस्य अद्वितीयं व्यक्तित्वं च प्रतिबिम्बयन्ति। रोचकतायां अर्थः, रसः, विचारः, प्रयोजनम् इत्यादयः विविधाः अभिप्रायः अन्तर्भवन्ति । एवं प्रकारेण बिन्दुरेखाभिः निर्मितस्य सुलेखकलाक्षेत्रे भ्रमन्तः वयं लेखकस्य भावानाम् अनुभूतिम् कर्तुं शक्नुमः, कार्यस्य कौशलस्य प्रशंसाम् कर्तुं शक्नुमः, सौन्दर्यस्य विषये अस्माकं अनन्तं सपनां अपि उत्तेजितुं शक्नुमः। सुलेखकलायां मुख्यतया निम्नलिखितरुचिः अस्ति ।

तियानकु

एतेन प्राकृतिकः रसः निर्दिश्यते । सुलेखस्य मूल्यं स्वाभाविकं भवति चीनीयसुलेखः प्रकृतेः मनुष्यस्य च एकतायाः उपरि बलं ददाति, प्राकृतिकमार्गं च अनुसृत्य भवति । पूर्वीयहानवंशस्य कै योङ्गः अवदत् यत् - "यः व्यक्तिः लिखति सः प्रकीर्णः भवेत्। यदि भवान् लेखितुं इच्छति तर्हि प्रथमं बाहुयुग्मे प्रकीर्णं कृत्वा भावाः वन्यरूपेण धावन्तु, ततः "प्रसारणस्य" विषये अत्र किं उक्तं इति लिखितव्यम् बाहुयुग्मे भवतः भावाः वन्यं धावितुं ददति" इति एतादृशं लेखनं निर्दिशति। "स्वर्गस्य रुचिः" यत्र प्रकृतिः मनुष्यश्च एकौ स्तः। यथा - बालस्य शरीरस्य अनुकरणं कृत्वा प्रथमदृष्ट्या तत् कुटिलं बाल्यवत् च दृश्यते वस्तुतः लेखनं शक्तिशाली, केशाः बाल्यः, मुखं च बालसदृशं, अद्भुतं, बाल्यतापूर्णं च भवति; यथा - चट्टानेषु पाषाणद्वारेषु शिलालेखाः, क्रेन्-उपरि शिलालेखाः, किङ्ग्-वंशस्य झेङ्ग-बङ्कियाओ-इत्यस्य सुलेखाः च सर्वे एतां प्राकृतिकं सौन्दर्यं मूर्तरूपं ददति


अतिस्थूल

अस्य अर्थः अस्ति यत् ब्रशकार्यं शरीरस्य मुद्रा च परिपक्वाः परिपक्वाः च भवन्ति, गम्भीराः सरलाः च, उदात्ताः, सुरुचिपूर्णाः च भवन्ति, तथा च एतत् सुलेखस्य अद्वितीयं प्राचीनं अनाड़ीं च सौन्दर्यं, अथवा अनाड़ी रुचिः। एतादृशः अनाड़ी स्वादः प्रायः ओरेकल-अस्थिषु, कांस्य-शिलालेखेषु, आधिकारिक-लिपिषु, झाङ्गकाओ-इत्यत्र च दृश्यते । यान् जेन्किङ्ग् इत्यस्य उत्तरवर्षेषु कृतस्य कृतिः "यानस्य परिवारमन्दिरस्य स्मारकम्" इति विस्तृता राजसीसंरचना, बहिः सघनः, अन्तः विरलः च अस्ति वाङ्ग चोङ्गः मिंगवंशस्य प्रसिद्धः सुलेखकः आसीत्, नियमितरूपेण, धावने, वक्रसुलेखने च उत्तमः आसीत् । तस्य सुलेखशैली मुख्यतया "अनाड़ी" "विचित्र" च अस्ति अन्ये, यथा झोङ्ग याओ इत्यस्य नियमितलिपिः, लु जिपिङ्गस्य सुलेखः, काङ्ग यूवेइ इत्यस्य सुलेखः च सर्वे अनाड़ीरसं दर्शयन्ति ।


आकर्षक

आकर्षकं अनाड़ीयाः विपरीतम् अस्ति। उद्यानस्य मृदुतां सौन्दर्यं च प्रशंसति, सुन्दरं रङ्गिणं च भवति, जनानां कृते आकर्षकं सौन्दर्यं ददाति, अथवा सुकुमारं सुकुमारं च वक्तुं शक्यते वाङ्ग क्षियान्झी इत्यस्य नियमितलिपिः सुन्दरं ललितं च अस्ति । "Book of Jin·Biography of Wang Xian" इत्यत्र उक्तं यत् "Xian इत्यस्य अस्थिबलं पितुः अपेक्षया दूरं न्यूनम् अस्ति, परन्तु सः अत्यन्तं आकर्षकः अस्ति" इति दक्षिणवंशस्य सोङ्गवंशस्य च Yang Xin इत्यनेन अपि उक्तं यत् "Xian इत्यस्य अस्थिबलं नास्ति पितुः इव उत्तमः, परन्तु तस्य आकर्षणं अधिकं आकर्षकम्” इति । वाङ्ग क्षियान्झी इत्यस्य अनन्तरं सुलेखस्य आकर्षणं अधिकं विकसितं, युआन् राजवंशे अधिकं प्रमुखं च अभवत् । यतो हि तस्मिन् काले "प्राचीनगुणः इदानीं सुन्दरः, संख्या च नित्यः; प्रेम सुन्दरः किन्तु कृशः गुणः, यः मानवीयः भावः अस्ति" इति अत्र द्रष्टव्यं यत् सुलेखे सौन्दर्यं नवीनं सुन्दरं च भवितुम् अर्हति मेकअपं विना, ग्रन्थिं च परिहरन्तु शरीरं मृदुः अस्थिहीनः, द्रवः, अश्लीलः च भवति ।


लालित्य

एतेन लालित्यं, सौन्दर्यं, अवकाशं च निर्दिश्यते । पूर्ववर्तिनः अवदन् यत् जिन् वंशस्य वेई शुओ (वेई श्रीमती) इत्यस्य सुलेखः "मृदुः सुगन्धितः च आसीत्, काष्ठं च वायुवत् अस्ति", यत् एतत् सौन्दर्यं मूर्तरूपं ददाति प्रारम्भिकवर्षेषु वाङ्ग ज़िझी वेई शुओ इत्यस्मात् झोङ्ग याओ विद्यालयात् सुलेखं शिक्षितवान् पश्चात् सः सुलेखस्य निपुणः अभवत्, स्वकीया सुलेखशैली च अभवत् । मिंग-वंशस्य डोङ्ग किचाङ्गस्य कृतीषु किञ्चित् तिर्यक्-पात्राणि, मध्यम-वसा-पतले-आघाताः, विरल-संरचना, स्पष्ट-हस्तलेखः च आसीत्


चित्राणि पाठाः च अन्तर्जालतः सन्ति यदि किमपि उल्लङ्घनं भवति तर्हि कृपया अस्माभिः सह सम्पर्कं कृत्वा विलोपनं कुर्वन्तु!
व्यावसायिकसहकार्यार्थं कृपया QQ: 954458 इत्यत्र सम्पर्कं कुर्वन्तु