समाचारं

"रेड डेड् रिडेम्पशन २" अभिनेता : नायकस्य भूमिकायाः ​​सर्वाधिकं कठिनः भागः कुञ्चितः धावनम् अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रॉकस्टार-एक्शन-साहसिक-क्रीडायाः "रेड डेड् रिडेम्पशन २" इत्यस्य गति-कॅप्चर-स्वर-अभिनेता रोजर् क्लार्कः अद्यैव विदेशीय-माध्यमेन सह साक्षात्कारे "गेमोलॉजी"-इत्यनेन सह साक्षात्कारे नायकेन आर्थर् मोर्गन-इत्यनेन सह स्वस्य सम्मुखीकरणस्य विषये चर्चां कृतवान् The biggest difficulty.


"जनाः प्रायः मां पृच्छन्ति यत् रेड डेड् रिडेम्पशन २ इत्यस्य विषये किं कठिनतमं वस्तु आसीत्, अहं च तान् वदामि यत् एतत् कुञ्चनम् आसीत्" इति रोजर् क्लार्कः अवदत्, "यतोहि वयं दिवसान् यावत् कुञ्चिताः आसन्। त्वं भवद्भिः कुञ्चितः धावितव्यः, धावितव्यः, लुब्धः, धावितव्यः बन्दुकेन, (अथवा) बन्दुकद्वयेन धावतु, ततः भवता कुञ्चित् कृत्वा बन्दुकेन धावितव्यं प्रायः दिवसत्रयानन्तरं मम ऊरुः मां मारयति स्म।


यद्यपि रोजर् क्लार्क इत्यादीनां अभिनेतानां गतिग्रहणकार्यं सम्पन्नं कृत्वा बहु दुःखं जातम् तथापि तेषां परिश्रमस्य कारणात् एव "रेड डेड् रिडेम्पशन २" इत्यस्मिन् पात्राणां कुञ्चनं धावनं च पर्याप्तं सम्यक् कृतम् अस्ति, विशेषतः चोरीदृश्येषु प्रदर्शनम्


रोजर् क्लार्कः अपि अवदत् यत् - "रॉकस्टारः विस्तरेषु महत् ध्यानं ददाति। बहवः स्टूडियोः तत् कर्तुं न शक्नुवन्ति, परन्तु अहं बहु, अतीव कृतज्ञः अस्मि यत् रॉकस्टार गेम्स् इत्यनेन आर्थर् इत्यस्य क्रीडने एतावत् सृजनात्मकं स्वतन्त्रतां दत्तम्, यतः आर्थर् सः मम इव गच्छति, नासिकां च मर्दयति मम इव विसर्जनम् अतीव महत्त्वपूर्णम् अस्ति तथा च अहं बहु भाग्यशाली इति अनुभवामि।”