समाचारं

GPT-5 सार्वजनिकं न करोति? OpenAI सम्मेलनस्वरूपं परिवर्तयति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षस्य अगस्तमासस्य ६ दिनाङ्के समाचाराः ।स्टार्टअप्सOpenAIप्रथमं विकासकसम्मेलनं सैन्फ्रांसिस्कोनगरे महता धूमधामेन आयोजितम् अभवत्, अन्ततः असफलानाम् अपि सहितं प्रारब्धम्जी.पी.टी भण्डारः (एप्पल् एप् स्टोर इत्यस्य सदृशः) तथा च बहवः नूतनाः उत्पादाः साधनानि च।

परन्तु अस्मिन् वर्षे आयोजनं तुल्यकालिकरूपेण न्यूनकुंजी भविष्यति। सोमवासरे OpenAI इत्यनेन घोषितं यत् सः स्वस्य DevDay विकासकसम्मेलनं विकासकान् केन्द्रीकृत्य सहभागितासम्मेलनानां श्रृङ्खलायां परिणमयिष्यति। कम्पनी एतदपि पुष्टिं कृतवती यत् सा DevDay इत्यस्य समये अग्रिमपीढीयाः मुख्यं प्रमुखं मॉडलं न विमोचयिष्यति, तस्य स्थाने स्वस्य एपिआइ तथा विकासकसेवानां अपडेट् इत्यत्र केन्द्रीभवति।

ओपनएआइ-प्रवक्ता अवदत् यत् "वयं विकासकसम्मेलने अस्माकं अग्रिमप्रतिरूपस्य घोषणां कर्तुं योजनां न कुर्मः। वयं विकासकानां कृते विद्यमानसंसाधनानाम् परिचयं विकाससमुदायस्य कथाः प्रदर्शयितुं च अधिकं ध्यानं दास्यामः।

अस्मिन् वर्षे OpenAI DevDay इत्यस्य आयोजनानि अक्टोबर्-मासस्य प्रथमे दिने सैन्फ्रांसिस्को-नगरे, अक्टोबर्-मासस्य ३० दिनाङ्के लण्डन्-नगरे, नवम्बर्-मासस्य प्रथमे दिने सिङ्गापुरे च भविष्यन्ति । सर्वे कार्यक्रमाः कार्यशालारूपेण, ब्रेकआउट् सत्रेषु, OpenAI उत्पादस्य अभियांत्रिकीदलानां च लाइव् डेमो, विकासकसत्ररूपेण च आयोजिताः भविष्यन्ति । पञ्जीकरणशुल्कं ४५० अमेरिकीडॉलर्, पञ्जीकरणस्य अन्तिमतिथिः अगस्तमासस्य १५ दिनाङ्कः अस्ति ।

अन्तिमेषु मासेषु ओपनएआइ इत्यनेन सफलतायाः कूर्दनस्य अनुसरणं न कृत्वा जननात्मककृत्रिमबुद्धेः क्षेत्रे अधिका सुदृढा पुनरावृत्तिरणनीतिः स्वीकृता अस्ति कम्पनी स्वस्य वर्तमानस्य प्रमुखस्य मॉडल् GPT-4 तथा GPT-4 mini इत्येतयोः उत्तराधिकारिणः प्रशिक्षणं कुर्वन् स्वस्य उपकरणानां सूक्ष्म-समायोजनं, सूक्ष्म-समायोजनं च कृतवती । कम्पनी समग्रमाडलप्रदर्शने सुधारं कर्तुं तथा च मॉडल् कियत्वारं मार्गात् बहिः गच्छन्ति इति न्यूनीकर्तुं स्वस्य पद्धतीसु सुधारं कृतवती, परन्तु केषाञ्चन मानदण्डानुसारं ओपनएआइ इत्यनेन कृत्रिमबुद्धिः उत्पन्नस्य दौडस्य प्रौद्योगिकी-अग्रता नष्टा इति दृश्यते

एकं कारणं भवेत् यत् उच्चगुणवत्तायुक्ताः प्रशिक्षणदत्तांशाः अधिकाधिकं कठिनाः भवन्ति ।

अधिकांशजननात्मक-AI-प्रतिमानानाम् इव, OpenAI-प्रतिरूपाः जालतः विशालमात्रायां आँकडानां विषये प्रशिक्षिताः सन्ति-अथवा बहवः निर्मातारः स्वदत्तांशं अवरुद्धुं चयनं कुर्वन्ति यतोहि तेषां भयम् अस्ति यत् तेषां दत्तांशस्य चोरी भविष्यति, अथवा तेषां योग्यं मान्यतां वा पुरस्कारं वा न प्राप्स्यति इति . कृत्रिमबुद्धिसामग्रीपरिचयस्य साहित्यचोरीपरिचयसाधनस्य Originality.AI इत्यस्य आँकडानुसारं विश्वस्य शीर्ष १,००० जालपुटानां ३५% अधिकाः अधुना OpenAI इत्यस्य जालक्रॉलर् अवरुद्धयन्ति MIT Data Provenance Initiative इत्यस्य शोधकार्य्येन एतदपि ज्ञातं यत् AI मॉडल्-प्रशिक्षणार्थं प्रयुक्तेभ्यः मुख्यदत्तांशसमूहेभ्यः "उच्चगुणवत्तायुक्तानां" आँकडानां प्रायः २५% बहिष्कारः कृतः अस्ति

शोधसंस्था Epoch AI इत्यस्य भविष्यवाणी अस्ति यत् यदि वर्तमानः आँकडा-प्रवेशस्य अवरोधस्य प्रवृत्तिः निरन्तरं भवति तर्हि विकासकानां आँकडानां समाप्तिः भविष्यति यस्य उपयोगेन २०२६ तः २०३२ पर्यन्तं कृत्रिम-बुद्धि-प्रतिरूपं प्रशिक्षितुं, उत्पन्नं च कर्तुं शक्यते एतेन प्रतिलिपिधर्ममुकदमानां भयेन सह मिलित्वा OpenAI प्रकाशकैः विविधैः आँकडादलालैः सह महता मूल्येन अनुज्ञापत्रसम्झौताः कर्तुं बाध्यः अभवत् ।

ओपनएआइ इत्यनेन एकां अनुमानप्रौद्योगिकी विकसिता इति कथ्यते यत् विशेषतः गणितस्य विषये कतिपयेषु समस्यासु स्वस्य आदर्शानां प्रतिक्रियाशीलतां सुधारयितुम् अर्हति । कम्पनीयाः मुख्यप्रौद्योगिकीपदाधिकारिणी मीरा मुराटी प्रतिज्ञातवती यत् भविष्ये ओपनएआइ मॉडल् मध्ये "पीएचडी-स्तरीय" बुद्धिः भविष्यति । यद्यपि एषा सम्भावना आशाजनका अस्ति तथापि महत्त्वपूर्णदबावैः सह अपि आगच्छति। इदं कथ्यते यत् ओपनएआइ स्वस्य मॉडल्-प्रशिक्षणं कृत्वा उच्च-वेतन-प्राप्तानाम् शोधकर्तृणां नियुक्तौ अरब-अरब-रूप्यकाणि व्यययति ।

असंख्यानां विवादानाम् निवारणं कुर्वन् OpenAI स्वस्य महत्त्वाकांक्षिणः लक्ष्याणि प्राप्तुं शक्नोति वा इति समयः एव वक्ष्यति । परवाहं विना, उत्पादचक्रस्य मन्दीकरणेन OpenAI इत्यनेन अधिकशक्तिशालिनः जननात्मक AI प्रौद्योगिकीनां अनुसरणार्थं AI सुरक्षाप्रयत्नानाम् उपेक्षा कृता इति दावानां प्रतिकारं कर्तुं साहाय्यं कर्तुं शक्यते (किञ्चित्‌ एव)