समाचारं

मुकदमा पुनः आरभत ! मस्कः सहसा पुनः OpenAl इत्यस्य विरुद्धं मुकदमान् अकरोत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः ई-कम्पनी

टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्कः पुनः स्वस्य पुरातनप्रतिद्वन्द्वी ओपनएआइ-इत्यत्र दृष्टिम् अस्थापयति ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं मस्कः अद्यैव ओपनए-विरुद्धं स्वस्य मुकदमान् पुनः उद्घाटितवान् यथा पूर्वमुकदमस्य इव नूतनशिकायतया दावानुसारं ओपनएआइ-इत्यस्य संस्थापकद्वयं सैम आल्टमैन्, ग्रेग् ब्रॉकमैन् च जनहितात् उपरि वाणिज्यिकहितं स्थापयित्वा कम्पनीयाः संस्थापकसन्धिस्य उल्लङ्घनं कृतवन्तौ शिकायतया इदमपि आरोपः अस्ति यत् तौ कम्पनीयाः प्रौद्योगिकीं निःशुल्कं साझां कर्तुं वा मुक्तस्रोतं वा कर्तुं प्रतिज्ञां भङ्गं कृत्वा माइक्रोसॉफ्ट् इत्यस्मै प्रौद्योगिक्याः अनन्यं अनुज्ञापत्रं प्रदातुं चयनं कृतवन्तौ।

उद्योगस्य मतं यत् एषः प्रकरणः OpenAI इत्यस्य द्रुतविकासाय महत्त्वपूर्णः परीक्षा भवितुम् अर्हति ।

वस्तुतः अस्मिन् वर्षे फेब्रुवरी-मासस्य २९ दिनाङ्के मस्क् इत्यनेन ओपनएआइ-इत्यस्य मुख्यकार्यकारी-सैम-आल्ट्मैन्-इत्यनेन सह अनुबन्धस्य उल्लङ्घनस्य मुकदमा कृतः, परन्तु जूनमासे मुकदमाः त्यक्तः ।

विशेषतः तस्मिन् समये अभियोगपत्रे दर्शितं यत् मस्कः २०२३ तमे वर्षे ओपनएआइ इत्यस्य स्थापनायां "स्थापनसम्झौते" उल्लङ्घनस्य आरोपं कृतवान् ।

"स्थापनसम्झौते" उक्तं यत् ओपनएआइ "सामान्यकृत्रिमबुद्धिं विकसयति, मानवजातेः लाभाय च उद्दिश्यते, अलाभकारीसंस्था अस्ति, न तु लाभार्थी संस्था यः भागधारकहितं अधिकतमं करोति" इति, "स्रोतसङ्केतः भविष्यति मुक्तस्रोतः, तथा च सुरक्षाकारकाणां विचारस्य अतिरिक्तं निजीव्यापारिककारणात् तस्य प्रौद्योगिकी गोपनीयं न करिष्यति।"

स्थापनासम्झौतेः आधारेण मस्कः प्रथमेषु कतिपयेषु वर्षेषु अधिकांशं संस्थापकपुञ्जं निवेशितवान् तथा च गूगलस्य DeepMind इत्यस्मात् OpenAI इत्यस्य मुख्यवैज्ञानिकं Ilya Sutskever इत्यस्य नियुक्तौ महत्त्वपूर्णां भूमिकां निर्वहति स्म

मस्कः अभियोगपत्रे प्रकाशितवान् यत् ओपनएआइ इत्यनेन निवेशकरूपेण माइक्रोसॉफ्ट् इत्यस्मै स्वस्य बृहत् मॉडल् GPT-4 इत्यस्य अनन्यतया अनुज्ञापत्रं दत्त्वा स्वस्य मूल-अलाभकारी-मिशनस्य उल्लङ्घनं कृतम् तस्मिन् एव काले OpenAI इत्यनेन GPT-4 इत्यस्य वास्तुकला, हार्डवेयर, प्रशिक्षणविधिः, प्रशिक्षणगणना च विवरणं जनसामान्यं प्रति न प्रकटितम्, अपि च स्वस्य Microsoft इत्यस्य च निजीव्यापारिकहितस्य रक्षणार्थं GPT-4 इत्यस्य सार्वजनिकप्रयोगाय शुल्कं गृह्णाति .

मस्कः अभियोगपत्रे माङ्गल्याः कृतवान्: यत्र OpenAI, Microsoft अथवा अन्यस्य कस्यचित् व्यक्तिस्य वा संस्थायाः वित्तीयलाभान् प्राप्तुं निषेधस्य अनुरोधः, तथा च GPT-4 कृत्रिमसामान्यबुद्धिः अस्ति वा अतः प्राधिकरण-अनुज्ञापत्रस्य व्याप्तिम् अतिक्रमति वा इति न्यायिकसमीक्षायाः अनुरोधः च अस्ति OpenAI द्वारा Microsoft Recognition इत्यस्मै परिभाषितम्।

सार्वजनिकसूचनाः दर्शयति यत् ओपनएआइ प्रथमवारं २०१५ तमे वर्षे अलाभकारीसङ्गठनरूपेण स्थापिता ।मस्कः ओपनएआइ इत्यस्य मुख्यसंस्थापकानाम् एकः महत्त्वपूर्णनिवेशकानां च एकः अस्ति

मार्च ५ दिनाङ्के ओपनएआइ इत्यनेन स्वस्य आधिकारिकजालस्थले आधिकारिकं वक्तव्यं प्रकाशितम् यत् कम्पनी मस्क इत्यस्य सर्वेषां मिथ्याआरोपाणां दृढतया विरोधं करोति, कम्पनीयाः अधिकारानां हितानाञ्च रक्षणार्थं कानूनी उपायान् करिष्यति इति

स्वस्य वक्तव्ये OpenAI इत्यनेन २०१५ तः २०१८ पर्यन्तं OpenAI कार्यकारीणां मस्कस्य च मध्ये आन्तरिक-ईमेल-प्रतिकृतयः संलग्नाः ।

OpenAI इत्यनेन वक्तव्ये प्रकाशितम् : २०१७ तमस्य वर्षस्य अन्ते OpenAI तथा Musk इत्यनेन निर्णयः कृतः यत् अग्रिमः सोपानः लाभार्थं संस्थायाः निर्माणम् अस्ति । मस्क बहुमतस्वामित्वं प्रारम्भिकं बोर्डनियन्त्रणं च गृहीत्वा मुख्यकार्यकारीरूपेण कार्यं कर्तुम् इच्छति ।

परन्तु लाभशर्तानां वार्तायां द्वयोः पक्षयोः सहमतिः न अभवत् । OpenAI इत्यस्य मतं यत् OpenAI इत्यस्य उपरि कस्यापि व्यक्तिस्य निरपेक्षं नियन्त्रणं कम्पनीयाः मूल-अभिप्रायस्य, मिशनस्य च उल्लङ्घनं करिष्यति । अन्ततः वार्तायां मध्यभागे मस्कः स्वस्य सर्वं धनं पुनः प्राप्तवान् ।

OpenAI इत्यस्य कथनस्य खण्डनस्य विषये मस्कः नूतनं प्रतिक्रियां न दत्तवान् । अमेरिकनजीवनीकारः वाल्टर आइजैक्सन् इत्यनेन लिखिते "एलोन् मस्कस्य जीवनी" इति ग्रन्थे ज्ञातं यत् मस्कस्य स्वामित्वं विद्यमानानाम् विभिन्नेषु कम्पनीषु एआइ क्षमतायाः विकासेन २०१८ तमे वर्षे ओपनएआइ इत्यनेन सह प्रत्यक्षतया विच्छेदः अभवत् सः सैम आल्ट्मैन् इत्यस्मै ओपनएआइ इत्यस्य टेस्ला-विकासे विलीनीकरणाय प्रेरयितुं प्रयत्नं कृतवान्, परन्तु सः अङ्गीकृतः ।

२०१८ तमे वर्षे ओपनएआइ-सञ्चालकमण्डलात् मस्कस्य निवृत्तेः अनन्तरमेव २०१९ तमे वर्षे ओपनएआइ-संस्थायाः संगठनात्मकसंरचना परिवर्तिता, अर्थात् एकस्य अलाभकारीसंस्थायाः मुख्यशरीरस्य अन्तर्गतं "लाभ-टोपी"-युक्ता नूतना लाभार्थी-कम्पनी स्थापिता कम्पनीयां १ अर्बं अमेरिकीडॉलर् निवेशितवान्, आगामिषु कतिपयेषु वर्षेषु अपरं १२ अरब अमेरिकीडॉलर् निवेशितवान् । प्रतिफलस्वरूपं OpenAI Microsoft Azure क्लाउड् कम्प्यूटिङ्ग् उत्पादानाम् ग्राहकानाम् कृते AI सेवानां संख्यां प्रदाति ।

२०२२ तमे वर्षे OpenAI इत्यनेन ChatGPT इति जननात्मकं AI chatbot इत्येतत् प्रकाशितम् यत् पाठं जनयितुं प्रश्नानां उत्तरं च मानवसदृशरीत्या कर्तुं शक्नोति । एतेन एआइ-सम्बद्धे उद्योगव्यापी स्पर्धा आरब्धा अस्ति ।

मस्कस्य स्वकीया xAI कम्पनी, OpenAI इत्यस्य प्रत्यक्षप्रतियोगिता, स्वस्य प्रथमं उत्पादं - Grok इति चैट्बोट् - दिसम्बरमासे प्रारब्धवती ।

परन्तु प्रारम्भिकमुकदमस्य आकस्मिकः समाप्तिः अभवत् । मस्कः प्रायः सप्तसप्ताहपूर्वं न्यायाधीशेन मुकदमा निरस्तं कर्तव्यं वा इति निर्णयस्य पूर्वदिने एव मुकदमं विना व्याख्यानं निवृत्तवान् ।

नूतनमुकदमे आरोपः अस्ति यत् २०१५ तमे वर्षे मस्क इत्यनेन सह OpenAI इत्यस्य सहस्थापनं कृत्वा मानवतायाः हिताय AI इत्यस्य सावधानीपूर्वकं विकासस्य प्रतिज्ञां कृत्वा Altman and Brockman इत्यनेन Microsoft इत्यनेन सह बहुअर्ब-डॉलर-साझेदारीयां प्रवेशार्थं तत् मिशनं त्यक्तम् मस्कः आल्ट्मैन् तस्य सहकारिभिः च द्रोहितः इति भावः ।

OpenAI इत्यनेन अद्यापि टिप्पणी न कृता।