समाचारं

विकासस्य दृष्ट्या हुवावे प्रथमस्थाने अस्ति, तदनन्तरं शाओमी इति स्थानं निकटतया अस्ति, ओप्पो, ऑनर् च न्यूनतां गच्छन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकस्मार्टफोनसर्वक्षणप्रतिवेदनानां तुलने घरेलुप्रयोक्तारः घरेलुप्रतिवेदनानां विषये सर्वाधिकं चिन्तिताः भवितुम् अर्हन्ति । सर्वे ज्ञातुम् इच्छन्ति यत् देशे घरेलुब्राण्ड्-संस्थाः कथं जीवन्ति इति हुवावे-कम्पन्योः सशक्त-पुनरागमनानन्तरं घरेलु-स्मार्टफोन-परिदृश्यं परिवर्तितम् अथवा अपरिवर्तितम् अस्ति ।



अगस्त ५ दिनाङ्के Techinsights इत्यनेन आधिकारिकतया २०२४ Q2 घरेलुस्मार्टफोनसर्वक्षणप्रतिवेदनं दत्तम् प्रतिवेदने ज्ञातं यत् विगत Q2 मध्ये समग्ररूपेण घरेलुस्मार्टफोनशिपमेण्ट् ६७.४ मिलियन यूनिट् आसीत्, यत् वर्षे वर्षे ५% वृद्धिः अभवत्, यत् सूचयति यत् घरेलुस्मार्टफोनबाजारः मध्ये पदे पदे पुनः प्राप्तः अस्ति। येषां विषये सर्वेषां चिन्ता अधिका भवति तेषां श्रेणी एतादृशी अस्ति ।

विजेता : विवो, १३.१ मिलियन यूनिट्-शिपमेण्ट् कृत्वा १९.४% मार्केट्-भागः, वर्षे वर्षे १३.९% वृद्धिः;

उपविजेता : ओप्पो, ११.२ मिलियन यूनिट्-शिपमेण्ट्, १६.६% मार्केट्-भागः च, वर्षे वर्षे ८.२% न्यूनः;

तृतीयः उपविजेता : हुवावे, १०.४ मिलियन यूनिट् प्रेषणं कृत्वा १५.४% विपण्यभागः, वर्षे वर्षे ५६.८% वृद्धिः;

चतुर्थः : ऑनर्, १०.३ मिलियन यूनिट् इत्यस्य प्रेषणं कृत्वा १५.३% मार्केट्-भागः, वर्षे वर्षे ४.६% न्यूनः;

पञ्चमम् : Xiaomi, एककोटि यूनिट् प्रेषणं कृत्वा 14.8% मार्केट् भागः, वर्षे वर्षे 16.3% वृद्धिः।



समग्रक्रमाङ्कनात् न्याय्यं चेत् अन्येषां त्रयाणां प्रमुखकम्पनीनां सदृशम् अस्ति तथा च एप्पल् शीर्षपञ्चभ्यः बहिः धकेलितवन्तः। एषः एव घरेलुमोबाइलफोनस्य प्रतिमानः अस्ति यत् वयं घरेलुग्राहकाः प्रथमं घरेलुब्राण्ड्-उत्पादानाम् क्रयणं कुर्मः, न तु पूर्ववत् एप्पल्-इत्यस्य प्रथमक्रमाङ्कस्य ब्राण्ड्-रूप्यकाणि भवितुम् अददात् |. परन्तु शीर्षपञ्चसु प्रदर्शनं समानं नास्ति, विवो, हुवावे, शाओमी च वर्षे सर्वाधिकं वृद्धिं प्राप्तवन्तः, शाओमी च द्वितीयस्थानं प्राप्तवन्तः केनचित् अज्ञातकारणात् ओप्पो, ऑनर् च अधः गमनम् अकरोत् वर्षे वर्षे प्रवृत्तिः। अवश्यं, vivo इत्यस्य किञ्चित् बृहत्तरं लीडं विहाय अन्येषां चतुर्णां ब्राण्ड्-मध्ये अन्तरं वास्तवतः न विस्तारितम् ते सर्वे ब्राण्ड्-स्तरस्य एव सन्ति ।



तदतिरिक्तं, प्रतिवेदने विशेषतया अपि उक्तं यत् एप्पल् इत्यस्य प्रेषणं ९.५ मिलियनं यूनिट् आसीत्, यत्र १४% मार्केट्-भागः आसीत्, विचित्रं यत्, एप्पल्-कम्पनी स्वदेशीय-उत्पादित-उत्पादानाम्, शाओमी-संस्थायाः च दूरं पृष्ठतः नास्ति इति भासते पञ्चमस्थानस्य पृष्ठतः एव अस्ति । अतः एप्पल् ब्राण्ड् इत्यस्य विषये अद्यापि घरेलुनिर्मातारः सावधानाः भवेयुः एकवारं मूल्यनिवृत्तिरणनीत्याः उपयोगं कृत्वा तत्क्षणमेव विक्रयः वर्धते।