समाचारं

सैमसंग गैलेक्सी ए०६ मोबाईलफोन रेण्डरिंग् पुनः उजागरितम् : रजतस्य कृष्णवर्णस्य च

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ६ दिनाङ्के ज्ञापितं यत् स्रोतः इवान् ब्लास् इत्यनेन कालमेव (अगस्ट ५ दिनाङ्के) एक्स मञ्चे ट्वीट् कृतम्, सैमसंग गैलेक्सी ए०६ मोबाईलफोनस्य रेण्डरिंग् साझां कृतम्।रजतकृष्णवर्णद्वये दर्शितम्, चित्रेभ्यः न्याय्यं चेत्, मूलतः पूर्वपीढीयाः समानः एव डिजाइनः अस्ति ।



वामे चित्रं GalaxyA06, दक्षिणभागे चित्रं GalaxyA05 अस्ति

आईटी हाउस् इत्यनेन २७ जुलै दिनाङ्के ज्ञापितं यत् सैमसंग गैलेक्सी ए०६ मोबाईल् फ़ोन् जलबिन्दुस्क्रीन् डिजाइनस्य उपयोगं करोति, अग्रे ६.७ इञ्च् सीधा स्क्रीनः, पृष्ठभागे २ कॅमेरा, शरीरस्य आकारः १६७.३ x ७७.९ x ८.० मि.मी.

सैमसंग गैलेक्सी ए०६ फ़ोन् दक्षिणपार्श्वे नियमित-मात्रा-कुंजी, शक्ति-कुंजी (एकीकृत-अङ्गुलि-चिह्न-संवेदक) च, अधः च USB-C-पोर्ट् इत्यनेन सुसज्जितः अस्ति, यत्र ३.५ मि.मी.-हेडफोन-पोर्ट् धारयति


सैमसंग गैलेक्सी ए०६ मोबाईल् फ़ोन् अपि GeekBench बेन्चमार्क डाटाबेस् मध्ये प्रकटितः अस्ति, यत् दर्शयति यत् एतत् पूर्ववर्ती इव Helio G85 चिप्सेट् इत्यस्य उपयोगं करोति, यस्य अर्थः अस्ति यत् अयं फ़ोन् अद्यापि 4G नेटवर्क् इत्यस्य उपयोगं करिष्यति।

रनिंग् स्कोर पृष्ठे ज्ञायते यत् यन्त्रं 6GB मेमोरी इत्यनेन सुसज्जितम् अस्ति (प्रक्षेपणानन्तरं 4GB संस्करणं प्रक्षेपणं भविष्यति), तथा च कारखानात् एण्ड्रॉयड् 14 प्रणाली चालयति तदतिरिक्तं यन्त्रेण सुसज्जितम् इति अपि वार्ता अस्ति एकं 5000mAh क्षमता बैटरी तथा च 15W चार्जिंग् (कदाचित् 25W) समर्थयति।