समाचारं

गूगलः नूतनं एण्ड्रॉयड् मौसम-एप् - सरलं डिजाइनं, पिक्सेल ९ श्रृङ्खलायाः फ़ोनैः सह पदार्पणं कुर्वन् अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ६ दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन एण्ड्रॉयड् अथॉरिटी इत्यनेन कालमेव (अगस्ट ५ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत् गूगलः आन्तरिकरूपेण नूतनं वेदर एप्लिकेशनं विकसयति इति वार्ताम् अङ्गीकृतवान्, यत् पिक्सेल ९ श्रृङ्खलायाः मोबाईलफोनैः सह युगपत् प्रक्षेपणं भविष्यति।

नूतनं मौसम-अनुप्रयोगं विद्यमानस्य Pixel Weather (com.google.android.apps.weather) अनुप्रयोगस्य स्थाने भविष्यति इति सूचना अस्ति ।इदं Pixel 9 श्रृङ्खलायाः दूरभाषेषु पूर्वस्थापितं एप् रूपेण दृश्यते, पश्चात् प्राचीनपिक्सेल-यन्त्रेषु प्रसारितं भविष्यति । . IT Home प्रासंगिकानि तुलनाचित्रं निम्नलिखितरूपेण संलग्नं करोति।

मुखपृष्ठम्

नूतनस्य मौसमस्य एप् न्यूनतमं डिजाइनं दर्शयति, यत्र सरलं ढालपृष्ठभूमिः अस्ति यत् स्क्रीनस्य उपरितः अधः यावत् विस्तृतं भवति तथा च वर्तमानमौसमस्य स्थितिः आधारीकृत्य वर्णं परिवर्तयति।


पर्दायां बृहत्तमः तत्त्वः वर्तमानतापमानपाठः अस्ति यः गाढ-अक्षरेण लिखितः अस्ति, यत्र डिग्री-चिह्नस्य स्थाने वर्तमान-मौसम-स्थितेः प्रतिनिधित्वं कृत्वा चिह्नं स्थापितं भवति

तापमानस्य अधः परिचिताः कार्ड्स् सन्ति ये सर्वाणि सूचनानि प्रदातुं शक्नुवन्ति यत् मौसम-अनुप्रयोगः प्रदातुं शक्नोति - प्रतिघण्टां १० दिवसीयं च पूर्वानुमानं, आर्द्रता, सूर्योदय-सूर्यस्तम्भः, वायुः, वायुगुणवत्तासूचकाङ्कः, दृश्यता, पराबैंगनीसूचकाङ्कः, बैरोमेट्रिकदाबः च


एकं रोचकं नूतनं विशेषता अस्ति यत् उपयोक्तारः एतेषु कार्डेषु (घण्टापूर्वसूचनाम् अपि विहाय) दीर्घकालं यावत् दबावितुं शक्नुवन्ति यत् तेषां उपयोगप्राथमिकतानुसारं स्थितिं समायोजयितुं शक्नुवन्ति ।

आगामिषु १० दिवसेषु पूर्वानुमानम्

"Next 10 Day Forecast" इत्यत्र क्लिक् करणेन समानं विजेट्-आधारितं उपयोक्तृ-अन्तरफलकं उद्घाट्यते, परन्तु न्यूनानि तत्त्वानि, आकारान्तरं कर्तुं न शक्यन्ते च कार्ड्-सहितम् ।


स्थानचयनम्

स्थानचयनपट्टिका अतीव सरलं भवति परन्तु पुरातनस्य डिजाइनस्य अपेक्षया वर्तमानमौसमस्य स्थितिः तापमानं च अधिकं केन्द्रीक्रियते ।


एनिमेशन

सम्भवतः प्रारम्भिकं बीटासंस्करणं, स्विचिंग्-क्रियायां किमपि एनिमेशनं नास्ति ।