समाचारं

एतत् विशालं परिच्छेदनं कोटि-कोटि-रूप्यकाणां द्यूत-क्रीडायाः असफलतां प्रकाशयति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


Huxiu Technology Group द्वारा निर्मित

लेखक |

सम्पादक |

शीर्षक छवि |.

२०२१ तमस्य वर्षस्य फेब्रुवरीमासे पैट् किसिन्जरः इन्टेल्-संस्थायाः अष्टमः मुख्यकार्यकारीरूपेण नियुक्तः यथा यदा जॉब्स् एप्पल्-संस्थायाः कार्यभारं ग्रहीतुं प्रत्यागतवान्, तथैव किसिन्जरः अपि "पुनरागमनभाषणम्" सज्जीकृतवान् ।

तस्य पुनरागमनस्य कारणं यत् सः इन्टेल्-संस्थायाः प्रथमः CTO (Chief Technology Officer) आसीत् । तस्मिन् वर्षे सः २६ वर्षीयः एव आसीत् ।

अभियंता-मुख्यकार्यकारी-परिणतः दृश्ये उत्तमं वाक्-कौशलं दर्शितवान्, तथा च स्वस्य भव्य-खाचित्रस्य परिचयं Intel-कर्मचारिभ्यः भावुक-प्रकारेण कृतवान्: अस्माभिः न केवलं चिप-डिजाइन-क्षेत्रे अग्रणीस्थानं निर्वाहयितव्यम्, अपितु भविष्ये चिप-निर्माण-व्यापारः अपि पुनः प्राप्तव्यः | , अन्येषां कम्पनीनां कृते चिप्स् अपि निर्मातुं शक्नुमः।

तदनन्तरं वर्षत्रयेषु इन्टेल् इत्यनेन क्रमशः स्वस्य फाउण्ड्री-व्यापारस्य पुनः आरम्भः कृतः, IDM 2.0 मॉडल् प्रस्तावितं, टावर सेमीकण्डक्टर् इत्यस्य अधिग्रहणं कृतम्... तथा च व्यापारविभागानाम् मध्ये विविधानि पुनर्गठनानि एकीकरणानि च प्रवर्धितानि

यद्यपि प्रक्रियायां सः वालस्ट्रीट्-विश्लेषकैः बहुवारं चेतवति स्म यत् कम्पनीयाः वित्तीयभारः पूर्वमेव सञ्चयस्य लक्षणं दर्शयति इति ।

परन्तु किसिन्जरः अद्यापि सर्वं दावं कर्तुं इच्छति तस्य दृष्ट्या चिप्-निर्माणं तदानीन्तनस्य "प्रौद्योगिकी-विश्वासं" पुनः प्राप्तुं साहाय्यं करिष्यति ।

परन्तु निवेशकानां धैर्यं नष्टं दृश्यते।

अगस्तमासस्य २ दिनाङ्के पूर्वसमये इन्टेल्-संस्थायाः शेयरमूल्ये उद्घाटनानन्तरं २६.०६% न्यूनता अभवत्, यत् १९८२ तमे वर्षात् परं सर्वाधिकं न्यूनता अभवत् । विपण्यस्य बन्दीकरणानन्तरं एस एण्ड पी इत्यनेन प्रत्यक्षतया इन्टेल् इत्येतत् "नकारात्मकं ऋणनिरीक्षणसूचौ" स्थापितं ।

इन्टेल् इत्यनेन प्रकाशितस्य वित्तीयप्रतिवेदनात् अभवत् गतवर्षस्य अस्मिन् एव काले १.५ अब्ज अमेरिकीडॉलर्-रूप्यकाणां लाभः अभवत् ।

वित्तीयप्रतिवेदनेन सह विमोचितं, अमेरिकी-डॉलर्-१० अरब-डॉलर्-रूप्यकाणां "व्यय-कमीकरण-योजना" अपि अस्ति:इन्टेल् विश्वे प्रायः १५,००० कर्मचारिणः परिच्छेदं करिष्यति, भागधारकेभ्यः लाभांशं स्थगयिष्यति च ।

दैवः अस्य नीलदिग्गजस्य उपरि महत् हास्यं कृतवान् इव ।

गतवर्षे जनरेटिव एआइ इत्यस्य विस्फोटात् परं इन्टेल् प्रथमा चिप् कम्पनी आसीत् या अन्त्यपक्षीय एआइ तथा एज कम्प्यूटिङ्ग् इत्यस्य प्रचारं कृतवती, तथा च प्रथमा कम्पनी आसीत् या "एआईपीसी" उत्पादवर्गस्य प्रस्तावम् अकरोत्

परन्तु यदा एव समवयस्काः एआइ-इत्यनेन बहु धनं अर्जयन्ति तदा एव अस्य "बृहत् नीलस्य" एकः पादः प्रस्तरस्य धारात् बहिः गतः इव दृश्यते ।

किसिन्जर, किं त्वं वास्तवमेव पणं हारितवान् ?


प्रौद्योगिकी गीक्स् "अराजकतायाः क्रमं आनयन्ति"।

यदि भवान् विगतदशके वा Intel इत्यस्य विकासं पश्चात् पश्यति तर्हि भवान् अवगन्तुं शक्नोति यत् Gelsinger "All In" इति मनोवृत्त्या स्वस्य चिप् फाउण्ड्री (निर्माण) व्यवसायं किमर्थं विकसितुं इच्छति।

२००६ तमे वर्षे जॉब्स् तदानीन्तनस्य इन्टेल्-सीईओ-ओटेलिन्-इत्यस्य समीपं गत्वा पृष्टवान् यत् सः एप्पल्-प्रकल्पस्य सर्वोच्चगुप्तस्य चिप्स्-आपूर्तिं कर्तुं इच्छति वा इति ।

पश्चात् टाइम् पत्रिकायाः ​​साक्षात्कारे ओटेलिनी इत्यनेन "शीर्षगुप्तप्रकल्पस्य" - iPhone इति नाम प्रकाशितम् ।

बहवः जनाः इन्टेल्-संस्थायाः क्षयस्य कारणं १०-नैनोमीटर्-प्रक्रियायाः उत्पादनस्य कठिनतायाः कारणं वदन्ति, परन्तु वस्तुतः, आईफोन्-इत्यस्य पारगमनं २१ शताब्द्यां प्रवेशात् परं इन्टेल्-संस्थायाः बृहत्तमा रणनीतिक-दोषः आसीत्

किञ्चित्पर्यन्तं एषा घटना प्रत्यक्षतया विश्वरेखां अपि परिवर्तयति स्म, यतः ततः परं ताइवानदेशं प्रति अर्धचालकनिर्माणक्षमतायाः बृहत् परिमाणं प्रवाहितुं आरब्धम्, तथा च इन्टेल् इत्यनेन प्रतिनिधित्वं कृत्वा अमेरिकनचिप् फाउण्ड्रीकम्पनयः कतिपयेषु वर्षेषु कैच-अप् अभवन् .

ओटेलिनी इत्यस्य सेवानिवृत्तेः अनन्तरं तस्य उत्तराधिकारी क्रजानिच् इत्यनेन विभागस्य पुनर्गठनार्थं १.२ अरब अमेरिकी डॉलरं व्यययित्वा "आड़ू-काण्डस्य" कारणेन सः निदेशकमण्डलेन निष्कासितः एकदा "अमेरिकादेशस्य वर्षस्य सर्वोत्तमः वित्तीयपदाधिकारी" इति चयनितः, परन्तु सः प्रौद्योगिक्याः विषये किमपि न जानाति, एतावत् यत् एकदा वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं सम्मेलनकौले अवदत् यत्, "वयं TSMC इत्यस्मै पृच्छामः" इति चिप्स् उत्पादयितुं साहाय्यं कुर्वन्ति।"

यदा किसिन्जरः इन्टेल्-इत्यस्य कार्यभारं स्वीकृतवान् तदा चिप्-विशालकायः पूर्ववैभवं सर्वथा विना आसीत्, एकदा यस्य "इञ्जिनीयरिङ्ग-संस्कृतेः" विषये तस्य गर्वः आसीत्, सा च छिद्रैः परिपूर्णा आसीत्

अतः तस्य प्रथमः विचारः आसीत् यत् इन्टेल्-संस्थायाः प्रौद्योगिकी-सञ्चालित-निगम-संस्कृतेः पुनः आकारः भवतु इति निष्पादन-स्तरस्य चिप्-फाउंड्री-व्यापारस्य पुनर्निर्माणम् ।

अस्य कृते किसिन्जर इत्यनेन IDM 2.0 इति विचारः अपि प्रस्तावितः ।

तथाकथितं IDM अर्धचालक ऊर्ध्वाधर एकीकरणप्रतिरूपं निर्दिशति यत् चिप् डिजाइनतः निर्माणात् आरभ्य पैकेजिंग् परीक्षणपर्यन्तं सर्वं गृह्णाति तदनुरूपं TSMC द्वारा प्रतिनिधित्वं कृतं Foundry मॉडलं (wafer foundry) अस्ति, AMD इत्यनेन प्रतिनिधितं Fabless मॉडलं च अस्ति (wefer factory नास्ति, केवलं IC design) ।

अधिक उन्नत IDM 2.0 स्वस्य चिप्सस्य उत्पादनस्य आग्रहं करोति तथा च तृतीयपक्षीयचिपडिजाइनकम्पनीभ्यः फाउण्ड्रीसेवाः अपि प्रदाति तस्मिन् एव काले स्वप्रक्रियाणां पूरकत्वेन अन्येभ्यः फाउण्ड्रीभ्यः केचन प्रक्रियाचिप्स् समर्पयति अस्याः धारणायाः अन्तर्गतं एतत् "संकरप्रतिरूपम्" क्षमताविनियोगे उत्पादनरेखासमायोजने च अधिकं लचीलं भवति, विविधउत्पादविकासाय च अतीव उपयुक्तम् अस्ति

किसिन्जर इत्यनेन प्रस्ताविता अन्यः रणनीतिः "चतुर्वर्षीयः, पञ्चवर्षीयः प्रक्रिया" अस्ति, अर्थात् २०२१ तः २०२५ पर्यन्तं क्रमेण इन्टेल् ७, इन्टेल् ४, इन्टेल् ३, इन्टेल् २०ए, इन्टेल् १८ए इत्यादीनां पञ्च प्रक्रियानोड् जित्वा भविष्यति यदि कार्याणि सम्यक् गच्छन्ति तर्हि इन्टेल् सैद्धान्तिकरूपेण आगामिवर्षे TSMC इत्यस्य किञ्चित् नेतृत्वं कर्तुं वा नेतृत्वं अपि कर्तुं शक्नोति।

अवश्यं एते कट्टरविचाराः वास्तविकधननिवेशात् पृथक् कर्तुं न शक्यन्ते ।

यस्मिन् युगे चिप् निर्माणप्रक्रिया ५५/६५ नैनोमीटर् आसीत् तदा १२ इञ्च् वेफर फैब् इत्यस्मिन् निवेशः प्रायः २-३ अरब अमेरिकी डॉलरः आसीत् तथापि यदा चिप् निर्माणप्रक्रिया ३ नैनोमीटर् २ नैनोमीटर् युगे प्रविष्टवती । एषः निवेशः खगोलीयः अभवत् ।

उदाहरणरूपेण Intel इत्यनेन सम्प्रति ओहायो-नगरे निर्मितौ fab-द्वयं गृह्यताम् ।२०२२ तमे वर्षे यदा एतत् भूमिं भग्नवती तदा इन्टेल् इत्यनेन उक्तं यत् परियोजनायाः कृते २० अरब डॉलरस्य निवेशस्य आवश्यकता भविष्यति, केवलं एकसप्ताहपूर्वं इन्टेल् इत्यनेन उक्तं यत् परियोजनायाः कृते ८ अरब डॉलरस्य अतिरिक्तनिवेशस्य आवश्यकता भविष्यति

इन्टेल् इत्यस्य योजनानुसारं ओहायो-देशे तेषां आरक्षिता भूमिः षट् अधिकानि उन्नत-प्रक्रिया-वेफर-फैब्स् निर्मातुम् अर्हति ।


दूरस्थः "२०३०" ।

सम्प्रति इन्टेल् इत्यस्य नवविस्तारिता उत्पादनक्षमता आगामिवर्षपर्यन्तं शीघ्रमेव न स्थापिता भविष्यति ततः पूर्वं विशालनिवेशानां कारणेन इन्टेल् इत्यनेन निवेशकानां कृते कथं व्याख्यातव्यम्?

किसिन्जर इत्यनेन सार्वजनिकरूपेण बहुवारं एकस्य प्रमुखसमयनोड् इत्यस्य उल्लेखः कृतः अस्ति : २०३० ।

तस्य दृष्ट्या तस्य अनुमानस्य च अनुसारं इन्टेल् षड्वर्षेषु एकं खरबं ट्रांजिस्टरं एकीकृत्य स्थापयितुं समर्थं चिप् निर्मास्यति । तुलनायै वर्तमानकाले विपण्यां उपलब्धं सर्वाधिकं शक्तिशाली उपभोक्तृग्राफिक्स् कार्ड् RTX 4090 इत्यस्मिन् 76.3 अरबं ट्रांजिस्टराः सन्ति ।

तस्मिन् एव काले किसिन्जरः तस्मिन् वर्षे फाउण्ड्री-व्यापारः अपि ब्रेकइवेन्-इत्येतत् प्राप्स्यति इति बोधितवान् । तात्पर्यम् अस्ति यत् यावत् वयं २०३० तमवर्षपर्यन्तं जीवामः तावत् जीवनं सुदृढं भविष्यति।

अवश्यं किसिन्जरः अपि अवगच्छत् यत् बृहत् पाई आकर्षयितुं पर्याप्तं नास्ति, तथा च कोऽपि क्रमिकहानिः स्वीकुर्वितुं न शक्नोति । अतः अयं "प्रौद्योगिकी-गीकः" फाउण्ड्री-व्यापारेण उत्पन्नानां समस्यानां समाधानार्थं त्रीणि "षड्यंत्राणि" कल्पितवान् ।

प्रथमं भवति यत् बहिः जगति स्वस्य तकनीकीशक्तिं प्रदर्शयितुं तथा च निवेशकानां आश्वासनस्य मात्रां दातुं फाउंड्रीसेवासम्मेलनं (Foundry Direct Connect) करणीयम्।

वस्तुनिष्ठरूपेण यद्यपि इन्टेल् चिप् फाउण्ड्री मार्केट् भागे टीएसएमसी इत्यस्मात् बहु पृष्ठतः अस्ति तथापि फाउण्ड्री सर्विसेज सम्मेलने तया प्रदर्शितं तकनीकीबलं उत्कृष्टम् आसीत्

यथा, RibbonFET गेटः क्षेत्रप्रभावस्य ट्रांजिस्टरं, तथा च PowerVia बैक् पावर सप्लाई नेटवर्क् पूर्णतया परितः भवति । सरलतया वक्तुं शक्यते यत् पूर्वः चिप्-उपरि ट्रांजिस्टर-आकारस्य अधिकं संकोचनं प्रवर्धयितुं शक्नोति, उत्तरं चिप्-इत्यस्य शक्ति-संकेत-रेखाः वेफरस्य पृष्ठभागे प्रत्यारोपयति, तस्मात् विद्युत्-उपभोगः न्यूनीकरोति

सम्भवतः किसिन्जरस्य सुधारणानां तत्कालं परिणामः अभवत्, अथवा सम्भवतः इन्टेल् इत्यस्य अद्यापि दृढं तकनीकी आधारः अस्ति संक्षेपेण, चिप् सर्विस फाउण्ड्री सम्मेलनस्य अनन्तरं इन्टेल् इत्यत्र उद्योगस्य विश्वासः आरब्धः ।

तथापि भवतः मांसपेशिनां प्रदर्शनं पर्याप्तं नास्ति भवद्भिः वित्तीयविवरणानां विषये किमपि कर्तव्यम् ।

२०२३ तमस्य वर्षस्य प्रथमत्रिमासे आरभ्य इन्टेल् इत्यनेन स्वस्य अवमूल्यनमानकानां समायोजनं कृत्वा केषाञ्चन सम्पत्तिनां अवमूल्यनकालः ५ वर्षाणां तः ८ वर्षाणां यावत् समायोजितः अस्ति एतेन एकः विचित्रः घटना अभवत्

सम्पत्ति, संयंत्रं, उपकरणं च युक्तानां स्थिरसम्पत्त्याः राशिः वर्धिता, अवमूल्यनव्ययः तु तस्मिन् एव काले न्यूनीकृतः

२०२१ तमस्य वर्षस्य प्रथमत्रिमासिकं उदाहरणरूपेण गृहीत्वा, अस्मिन् अवधिमध्ये इन्टेल्-संस्थायाः स्थिरसम्पत्तयः ५७.३३ अरब अमेरिकी-डॉलर्, २.४५४ अब्ज-अमेरिकीय-डॉलर् च आसीत् ।

अत्रतः अपि द्रष्टुं शक्यते यत् अन्तिमेषु वर्षेषु इन्टेल्-संस्थायाः निवेशः कियत् अतिशयोक्तिपूर्णः अस्ति, यत्र वर्षत्रयेषु तस्य स्थिरसम्पत्तौ ७४% वृद्धिः अभवत्

इदमपि उल्लेखनीयं यत् इन्टेल् इत्यनेन अस्मिन् वर्षे द्वितीयत्रिमासे आरभ्य फाउण्ड्रीव्यापारराजस्वस्य कृते नूतनाः प्रकटीकरणमानकाः अपि प्रवर्तन्ते अधुना वेफर फाउण्ड्रीव्यापारराजस्वात् उत्पद्यमानं हानिः न भवेत् फाउण्ड्री-निर्माणं अन्येषु व्यावसायिक-एककेषु आवंटितम् अस्ति ।

उपर्युक्तसमायोजनानां अतिरिक्तं इन्टेल् इत्यनेन केचन व्यापारिक-एककाः अपि विभक्ताः येन तेषां स्वतन्त्रतया लेखाकरणं कर्तुं शक्यते । यथा, स्वायत्तवाहनचालनविभागः Mobileye, FPGA चिपव्यापारविभागः Altera, तथा च महत्त्वपूर्णः IFS विभागः (wafer foundry business) ।

सामान्यतया, वर्षे वर्षे निवेशस्य वर्धनस्य पृष्ठभूमितः, किसिन्जरः प्रायः सर्वाणि पद्धतीनि प्रयुक्तवान् यत् सः चिन्तयितुं शक्नोति स्म, परन्तु लौकीं निपीडयितुं इव, यदा वेफर-फाउण्ड्री-व्यापारः स्थिरः भवितुम् आरब्धवान्, अपरपक्षे, कम्पनीयाः "मुख्यव्यापारः " इति पुनः आव्हानं कृतम् अस्ति।"


अन्येषां कृते विवाहवस्त्राणि निर्माय ?

"ए.आइ.

२०२३ तमस्य वर्षस्य सितम्बरमासे इन्टेल् ऑन् प्रौद्योगिकीसम्मेलने गेल्सिङ्गर् इत्यनेन एतादृशः निर्णयः अपि कृतः यत् "AIPC" इत्यस्य अवधारणा उद्योगे प्रादुर्भूतवती Driven by Intel, उद्योगे अनेकाः PC OEM निर्मातारः .एकवर्षात् न्यूनेन समये एआइपीसी सर्वत्र प्रफुल्लितवती अस्ति।

अतः प्रवर्तकत्वेन इन्टेल् एआइपीसी इत्यस्य लाभांशं लब्धवान् वा?

न्यूनातिन्यूनम् अस्मिन् स्तरे अद्यापि न दृश्यते। २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदने ज्ञायते यत् अस्मिन् काले इन्टेल् इत्यस्य सीसीजी विभागः (क्लायन्ट् कम्प्यूटिङ्ग् विभागः, यः पीसी चिप् विभागः इति अवगन्तुं शक्यते) ७.४१ अब्ज अमेरिकी डॉलरस्य राजस्वं प्राप्तवान्, यत् वर्षे वर्षे ९.३% वृद्धिः अभवत् । .कम्पनीयाः व्यवसायेषु एतत् एकमेव वर्धमानम् आसीत् ।

परन्तु सीसीजी विभागस्य वर्तमानलाभप्रदता आशावादी न भवितुमर्हति, इन्टेल् इत्यस्य मुख्यवित्तीयपदाधिकारी डेविड् जिन्सनर् इत्यनेन वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं सम्मेलनकाले उक्तं यत्, "द्वितीयत्रिमासे सकललाभमार्जिनं 1990 तमस्य वर्षस्य त्वरितवृद्ध्या नकारात्मकरूपेण प्रभावितम् अभवत् एआइपीसी उत्पादाः।"

भविष्ये एआइपीसी चिप्स् इत्यस्य अनुसन्धानविकासव्ययः अधिकं वर्धयितुं शक्नोति इन्टेल् इत्यस्य योजनानुसारं उत्पादविभागः १८ए प्रक्रियानोड् इत्यत्र नूतनानां एआईपीसी चिप्स् इत्यस्य विकासं त्वरयति

भवान् अवश्यं जानाति यत् Intel 18A एकः प्रक्रिया नोड् अस्ति यः अधुना एव गतवर्षे टेप-आउट् इत्यस्य प्रथमः बैचः सम्पन्नवान् अस्मिन् नोड् इत्यस्य आधारेण उपभोक्तृ-स्तरीय-उत्पादानाम् विकासः अनिवार्यतया अनुसंधान-विकास-व्ययस्य महतीं वृद्धिं करिष्यति |. किसिन्जरः अपि स्पष्टतया अवदत् यत्, "एतस्य प्रभावः वर्तमानलाभेषु भविष्यति, परन्तु भविष्यस्य विकासे साहाय्यं करिष्यति" इति ।

यदा इन्टेल् उच्चं अनुसंधानविकासव्ययम् वहति तदा उद्योगे प्रतियोगिनः अपि उच्चस्तरस्य तान् उत्पीडयन्ति ।

अस्मिन् वर्षे मेमासे Microsoft Build Developer Conference इत्यस्मिन् Microsoft तथा ​​Qualcomm इत्यनेन "Copilot+PCs" इति संयोजनस्य प्रदर्शनं कृतम् .

गतवर्षस्य अक्टोबर् मासे विमोचितः अयं चिप् TSMC इत्यस्य 4nm प्रक्रियायाः उपयोगेन निर्मितः अस्ति तथा च 4+4+4 इत्यस्य त्रयेषु क्लस्टरेषु 12 कोरस्य मुख्या आवृत्तिः 3.4GHz इत्येव भवति equipped with एनपीयू इत्यस्य गणनाशक्तिः ४५TOPS अस्ति, तथा च एकीकृतः एड्रेनो जीपीयू ४.६TOPS गणनाशक्तिं अपि प्रदातुं शक्नोति ।

तस्य तुलनायां वर्तमानकाले AIPC इत्यत्र सामान्यतया स्थापितायाः Intel Core Ultra इत्यस्य कुलगणनाशक्तिः प्रायः 34TOPS अस्ति ।

अचिरेण पूर्वं समाप्तं चीनजोय इत्यत्र एएमडी अपि स्वस्य दन्तं दर्शितवान् । इन्टेल् इत्यस्य प्रत्यक्षतमः प्रतियोगी Ryzen AI 300 श्रृङ्खलाप्रोसेसरैः सुसज्जितस्य प्रथमस्य पीसी-समूहस्य प्रक्षेपणस्य घोषणां कृतवान् एषा चिप्स्-श्रृङ्खला XDNA AI NPU इत्यनेन सुसज्जिता अस्ति, यत् "मोबाइल-उपकरणेषु सर्वाधिक-शक्तिशाली NPU" इति नाम्ना प्रसिद्धम् अस्ति, एनपीयू-कम्प्यूटिंग्-शक्त्या सह 50 TOPS पर्यन्तं भवति ।

यद्यपि इन्टेल् अद्यापि पीसी पक्षे शीर्षस्थानं धारयति तथापि क्वाल्कॉम्, एएमडी इत्यादीनां कम्पनीनां अपि बलं दर्शितं यत् इन्टेल् इत्यस्य उद्योगस्य स्थितिं खतरान् जनयति ।

अपरपक्षे DCAI (data center and AI, यत् सर्वर चिप् इति अवगन्तुं शक्यते) व्यावसायिक-एकके स्थितिः अपि आशावादी नास्ति । २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदने ज्ञातं यत् अस्मिन् विभागे ३.०५ अब्ज अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे ३% न्यूनता अभवत् ।

भवान् क्षैतिजतुलनं कर्तुं शक्नोति: एनवीडिया इत्यस्य डाटा सेण्टरव्यापारस्य राजस्वं वित्तवर्षस्य २०२५ तमस्य वर्षस्य प्रथमे वित्तत्रिमासे (अस्मिन् वर्षे एप्रिल-मासस्य २८ दिनाङ्कपर्यन्तं) २२.६ अरब अमेरिकी-डॉलर् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ४२७% वृद्धिः अभवत् द्वितीयत्रिमासे राजस्वं २.८ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे ११५% वृद्धिः अभवत् ।

एनवीडिया इत्यस्य नेतृत्वं कृत्वा एएमडी इत्यस्य ग्रहणं कृत्वा इण्टेल् किसिन्जरस्य नेतृत्वे मार्गं उत्कीर्णं कर्तुं शक्नोति वा इति द्रष्टव्यम् अस्ति।


अन्ते लिखन्तु

"टेक्नोक्रेट्" इति परिचयस्य अतिरिक्तं किसिन्जरः एकदा "द विजडम् आफ् बैलेन्स" इति पुस्तकं लिखितवान् यत् सः "कार्यं, परिवारं, ईश्वरेण सह जीवनं च कथं सन्तुलितं करोति" इति

पुस्तके सः स्वस्य तुलनां "एकः कलाबाजः हस्तद्वयेन त्रीणि टेनिसकन्दुकं क्षिपन् गृह्णाति च" इति ।

परन्तु अद्यत्वे इन्टेल् इत्यत्र प्रायः कोऽपि संतुलनः अवशिष्टः नास्ति ।

एकतः अस्य चिप्-विशालकायस्य अद्यापि पर्याप्तं तकनीकीबलं वर्तते भवेत् तत् आगामि-उल्का-सरोवरम्, गौडी-३ चिप्स्, अथवा "चतुर्वर्षीयं, पञ्च-नोड्" योजना वा, एतत् सिद्धयितुं एतत् पर्याप्तम्

अपरपक्षे एतैः विशालैः धनराशिभिः निर्मितेन प्रौद्योगिकीक्रान्तिना निवेशकानां धैर्यं क्षीणं कृत्वा अपि कदा वास्तविकलाभेषु परिणमति इति अद्यापि अस्पष्टम् अस्ति

गेल्सिङ्गर् इत्यस्य कृते सः चिप् फाउण्ड्री अथवा एआइ चिप्स् इति त्यक्तुं न शक्नोति, यतः पूर्वं इन्टेल् इत्यस्य आधारस्य प्रतिनिधित्वं करोति, उत्तरं च इन्टेल् इत्यस्य भविष्यस्य प्रतिनिधित्वं करोति ।

अद्यतनं इन्टेल् इत्येतत् रथ इव अस्ति यस्य त्वरकं अन्तपर्यन्तं निपीडितं भवति, परन्तु किं सः अन्तिमरेखां प्रति त्वरितरूपेण गमिष्यति वा मार्गे भग्नः भविष्यति वा? किसिन्जरः चालकः इति नाम्ना अद्यापि उत्तरं दातुं न शक्तवान् ।