समाचारं

जीवाश्मस्य कृते “भाग्यं कथयितुं” AI इत्यस्य उपयोगः? मा हसन्तु, एषः विचारः Nature इति पत्रिकायां प्रकाशितः आसीत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वे वा पश्चिमे वा "भाग्यकथनम्" अन्धविश्वासपूर्णं रहस्यपूर्णं च वस्तु इव ध्वन्यते, परन्तु यदा एषः शब्दः वैज्ञानिकानां जगति दृश्यते तदा तस्य अर्थः "ज्ञातसूचनायाः आगमनात्मकविश्लेषणद्वारा, जीवनरूपस्य विकासस्य अनुमानं कृत्वा" भवति ” इति । वैज्ञानिकाः "भाग्यं वक्तुं" वैज्ञानिकनिष्कर्षान् च कर्तुं शक्नुवन्ति - भिन्न-भिन्न-पशूनां कृते तेषां भिन्न-भिन्न-रूपं खलु विलुप्ततायाः सन्दर्भे तेषां भाग्यं प्रभावितं कर्तुं शक्नोति

२०२४ तमे वर्षे जूनमासे चीनभूविज्ञानविश्वविद्यालयस्य (वुहान) पृथिवीविज्ञानविद्यालयस्य प्राध्यापकः सोङ्ग हैजुन् इत्यनेन जीवाश्मस्य "भाग्यकथनम्" इति विषये अध्ययनं कर्तुं दलस्य नेतृत्वं कृतम्

तेषां गहनशिक्षणप्रौद्योगिक्याः स्वचालितपद्धतीनां च उपयोगः कृतः, यत् वयं एआइ इति वदामः, इतिहासस्य बृहत्तमस्य विलुप्ततायाः घटनायाः - पर्मियन-त्रिअसिक-विलुप्ततायाः घटनायाः - समये जैविकरूपानाम् विकासस्य अध्ययनार्थं, यत् कथं अस्मिन् "विश्व-विनाशकारी" सामूहिक-विलुप्ततायां, समुद्रीजीवानां भिन्नाः "रूपाः" तेषां भाग्यं कथं निर्धारितवन्तः?



सामूहिकविलुप्ततायाः समये कस्य जीवितस्य अधिका सम्भावना भविष्यति, विशालाः डायनासोराः अथवा लघु मेसोजोइक स्तनधारी? प्रश्नः सुलभः भवेत्, परन्तु अन्येषां जीवानां कृते अपि निष्कर्षः समानः स्यात्, अन्येषां सामूहिकविलुप्तानाम् अपि?

(चित्रस्य स्रोतः विकिपीडिया)

किं जीवितस्य विनाशस्य वा "रूपस्य" सह किमपि सम्बन्धः अस्ति ?

पृथिव्याः इतिहासे पञ्च सामूहिकविलुप्ततायाः घटनाः अभवन्, येषु प्रसिद्धतमं क्रीटेशसकालस्य अन्ते पृथिव्यां क्षुद्रग्रहस्य प्रभावः भवितुम् अर्हति, सम्भवतः तस्मिन् सर्वे उच्छ्रिताः, शक्तिशालिनः च डायनासोरस्य कारणम् आसीत् कालः विलुप्तः आसीत् । निम्नस्तनधारिणः जीविताः, एकः जातिः अन्ते अस्मान् मनुष्यान् इति विकसितवान् ।

वस्तुतः एतत् तथ्यं दर्शयति यत् क्रीटेशस-कालस्य अन्ते विलुप्ततायां विलुप्ततायाः वा न वा "रूपस्य" अर्थात् पशुस्य आकारस्य निकटसम्बन्धः आसीत् - ये पशवः बृहत्तराः भवन्ति स्म, तेषां अधिकभोजनस्य आवश्यकता आसीत्, तेषां सम्भावना अधिका आसीत् विलुप्ततायाः समये बुभुक्षितः भवितुं .

परन्तु इतिहासे सर्वाधिकं तीव्रं सामूहिकविलुप्तिघटना, अन्त्य-पर्मियन-सामूहिकविलुप्ततायाः कृते यत् प्रायः २५२ मिलियनवर्षपूर्वं जातम्, पशुरूपविज्ञानस्य विलुप्ततायाः च सहसम्बन्धः न्यूनः स्पष्टः अस्ति अयं सामूहिकविलुप्तः "सामूहिकविलुप्ततायाः माता" इति प्रसिद्धः अस्ति, यस्य परिणामेण प्रसिद्धाः त्रिलोबाइट्स्, अश्वनालकङ्कणाः च समाविष्टाः ९६% पर्यन्तं समुद्रीजीवाः अन्तर्धानं भवन्ति



पर्मियनस्य अन्ते सामूहिकविलुप्तता इतिहासे सर्वाधिकं तीव्रं सामूहिकविलुप्तं आसीत्, अस्मिन् विलुप्तौ प्रसिद्धाः त्रिलोबाइट्-पक्षिणः अन्तर्धानं कृतवन्तः ।

(चित्रस्य स्रोतः विकिपीडिया)

एषा विलुप्तीकरणघटना दीर्घकालं यावत् स्थापिता, द्वयोः चरणयोः अभवत्, क्रमिकः चरणः प्रायः कोटिवर्षेभ्यः यावत् चलति स्म, गतदशलक्षवर्षेषु च शिखरकालः आसीत् केचन पशवः क्रमिकचरणस्य विलुप्ताः अभवन्, अन्ये तु शिखरपदे विलुप्ताः अभवन्, यथा लघुक्रस्टेशियनानाम्, ओस्ट्राकोडा-जीवानां च सामूहिकविलुप्तता, बृहत्, स्थिर-छिद्र-भोजक-ब्राकिओपोड् (Brachiopoda) इत्येतयोः सामूहिक-विलुप्तता च, क्रमशः ७२०,००० तः १.२२ मिलियनवर्षपर्यन्तं अन्तरं भवति ।

यतो हि विभिन्नप्रकारस्य पशूनां विलुप्ततायाः कारणानि, समयाः च असङ्गताः सन्ति, अनेके जनाः च विलुप्ताः अभवन्, प्रायः सर्वे पशवः स्वरूपं न कृत्वा विलुप्ताः अभवन्, अल्पसंख्याकाः एव अस्य संकटस्य सफलतया जीविताः अभवन्, तथा च रूपविलुप्तयोः सहसम्बन्धः केवलं निष्कर्षं कर्तुं न शक्यते । अतः पूर्वाध्ययनेषु वैज्ञानिकानां निश्चितम् उत्तरं न प्राप्तम् यत् एषा विलुप्तघटना पशुरूपविज्ञानस्य कृते चयनात्मका आसीत् वा इति ।

एआइ कथं “भाग्यं कथयति” ?

विलुप्ततायाः घटनायाः एव जटिलतायाः अतिरिक्तं तान्त्रिकसीमाभिः वैज्ञानिकानां अन्त्यपर्मियनविलुप्ततायाः विषये संशोधनमपि सीमितं भवति ।

पूर्वं विलुप्ततायाः आकृतिविज्ञानस्य च सम्बन्धस्य अध्ययनार्थं वैज्ञानिकानां कृते जीवाश्मस्य आकृतिविज्ञानस्य हस्तचलितरूपेण विश्लेषणं करणीयम् आसीत्, येन तेषां विलुप्ततायाः घटनायाः पूर्वं पश्चात् च समानाकारस्य जीवाश्मविज्ञानस्य जीवानां तुलना कर्तव्या भवति स्म (यथा स्पाइकी, यथा स्पाइकी, नुकीला इत्यादयः) कांटेदाराः, स्निग्धाः, कृशाः, समतलाः च शंखाः, विस्तृताः गोलाः च शंखाः) पृथक् पृथक् वर्गीकृताः भवन्ति, तथा च अवलोकयन्ति यत् समानाकारस्य पशूनां अनुपातः विलुप्ततायाः पूर्वं पश्चात् च परिवर्तते वा इति

एतादृशेन "पारम्परिकसंशोधनेन" प्राप्ताः परिणामाः वैज्ञानिकैः चयनितैः शोधवस्तूनि, स्वीकृतैः शोधविधिभिः च बहु प्रभाविताः भवन्ति

उदाहरणार्थं, पारम्परिकरूपविज्ञानविवरणपद्धतीनां उपयोगेन अध्ययनेन ज्ञातं यत् विलुप्तीकरणघटनायाः समये अमोनोइड्स् (नॉटिलसस्य दूरस्थः बन्धुजनः) इत्यत्र रूपात्मकभेदाः अल्पाः न्यूनाः अभवन्, येन सूचितं भवति यत् विलुप्तीकरणघटना रूपात्मकरूपेण चयनात्मका नासीत्, अन्यसंशोधनपद्धतीनां उपयोगेन, उदा. व्यापकविच्छिन्नविशेषताविश्लेषणस्य उपयोगेन (आकृतिविज्ञानपरिवर्तनानां अधिकतमं न्यूनतमं च परिधिं, दत्तांशविचरणस्य योगः तथा च दत्तांशस्य माध्यिका आधारितं व्यापकविश्लेषणं) उपयुज्य, एतत् दर्शयति यत् विलुप्तीकरणघटनायाः समये अमोनाइट्-धातुनां रूपात्मकवैविध्यं महत्त्वपूर्णतया न्यूनीकृतम्, यत् समर्थनं करोति विलुप्तघटनायाः रूपात्मकचयनम्।

अधिकसटीकनिष्कर्षान् प्राप्तुं पर्याप्तं विशालं नमूनाकारं भवितुं विश्लेषणार्थं अधिकसटीकपद्धतीनां उपयोगः आवश्यकः । अस्मिन् प्रकारे बृहत् आँकडा विश्लेषणे नवजात एआइ प्रौद्योगिक्याः निःसंदेहं महती क्षमता अस्ति ।

एतत् लक्ष्यं प्राप्तुं प्रोफेसर सोङ्ग हैजुन् इत्यस्य दलेन DeepMorph इति विश्लेषणप्रक्रिया विकसिता, या ज्यामितीयरूपमापीविधिभिः सह चित्रेभ्यः विशेषतां निष्कासयितुं गहनशिक्षणप्रौद्योगिकीम् संयोजयित्वा जीवाश्मनमूनानां रूपरेखां स्वयमेव विश्लेषयति तथा च जीवाश्मविज्ञानं प्रभावीरूपेण गृह्णाति, येन तत् सरलं भवति द्विविमीयविमानचित्रं, तस्मात् विविधरूपविज्ञानप्रकारानाम् स्पष्टतया भेदः, ततः बहुनमूनाकरणद्वारा एतां प्रक्रियां पुनरावृत्तिः

अस्य कृते प्रोफेसर सोङ्ग हैजुन् इत्यस्य दलेन एकः व्यापकः आँकडाकोषः संकलितः, यस्मिन् अन्त्य-पर्मियन-सामूहिक-विलुप्ततायाः समये षट् व्यापकरूपेण अभिलेखितानां समुद्रीय-जीवाश्म-जीवानां जीवाश्म-नमूनानां चित्राणि सन्ति, येषु अमोनोइड्-इत्येतत्, नॉटिलसस्य निकट-बन्धुः, यस्य द्विगुण-शैलाः आसन् , छानक-भोजनं कुर्वन्तः ब्राकिओपोड्स्, द्वे कारापेस-वेष्टित-“झींगा-पक्वाले”, द्विपक्षिणः (क्लैम्स्) तथा गैस्ट्रोपोड्स् (घोंघा), तथा च तीक्ष्णदन्तयुक्ताः कशेरुका-कोनोडॉन्ट्

अस्मिन् दत्तांशकोशे विलुप्ततायाः घटनायाः पूर्वं पश्चात् च ६५६ चित्रैः प्रतिनिधित्वं कृत्वा ५९९ वंशाः सन्ति, ये पर्मियनस्य उत्तरार्धस्य चाङ्गक्सिङ्ग-चरणस्य आरम्भिक-त्रिआसिक-कालस्य भारतीय-चरणपर्यन्तं व्याप्ताः सन्ति, २५४.१४ मिलियन-वर्षपूर्वतः २५०.७ मिलियन-वर्षपूर्वं यावत्, येषां कृते सशक्तं बृहत्-आँकडा-समर्थनं प्रदाति एआइ इत्यस्य गहनशिक्षणम्।



क: प्रकाशनात् एकत्रितानि प्रकारनमूनाप्रतिमाः DeepMorph इत्यस्य कार्यसिद्धान्तं U2-Net मॉडलविभाजनस्य माध्यमेन द्विचक्रीयरूपेण परिवर्तयन्ति, ततः जीवाश्मरूपरेखाः आकृतिविज्ञानविशेषताश्च निष्कास्य आँकडाकोषे समाविष्टाः भवन्ति। ख: आकृतिविज्ञानं बहुचरसामान्यवितरणदत्तांशरूपेण परिवर्तयन्तु ग: चयनात्मकविलुप्तीकरणानुकरणं कर्तुं बहुचरसामान्यवितरणदत्तांशस्य उपयोगं कुर्वन्तु, तथा च अन्ततः चयनात्मकप्रतिमानस्य विलुप्तताप्रतिमानचित्रं जनयन्तु।

(चित्रस्य स्रोतः सन्दर्भः १)

किं भिन्नसमूहस्य पशूनां कृते “रूपस्य” दैवस्य च सम्बन्धः समानः अस्ति ?

DeepMorph इत्यस्य दत्तांशस्य विश्लेषणं विच्छिन्नविशेषताविश्लेषणस्य सदृशं भवति, दत्तांशैः कब्जिताः सर्वे परिधिः, अत्यन्तं विशेषाकारेन निर्धारितः भवति उदाहरणार्थं, सर्वाधिकं चिकनी 0, रूक्षतमः 10, तथा च परिधिः 0 -10 अस्ति), विचरणस्य योगः (SOV, प्रत्येकस्य दत्तांशस्य विचरणस्य योगः तथा च मध्यमः, दत्तांशस्य विविधतां सूचयति) तथा केन्द्रबिन्दुस्थानं (POC, दत्तांशस्य माध्यिका) विश्लेषणं साधनरूपेण to आकृतिविज्ञानस्य विषये विलुप्तघटनानां चयनात्मकतायाः अनुमानं कुर्वन्तु .

संशोधनेन ज्ञातं यत् "रूपस्य" दैवस्य च सम्बन्धः पशुसमूहानां भिन्नानां कृते समानः नास्ति । सामूहिकविलुप्ततायाः समये अधिकांशेषु वंशजेषु सर्वाधिकं विलुप्तजातयः जटिलाः अथवा दृढाः शंखसज्जायुक्ताः बृहत्पशवः आसन् (यथा मेरुदण्डः, पृष्ठपार्श्विकाः, अर्बुदः च), यदा तु कोनोडॉन्ट्-पक्षिणः रूपात्मकचयनात्मकविलुप्ततायाः लक्षणं न दृष्टवन्तः

विलुप्तिघटनायाः पूर्वं पश्चात् च मुख्यतया तेषां शंखेषु जटिलानां अत्यन्तं अलङ्कारिकसंरचनानां कारणात् विलुप्ताः अभवन्

सेराटिटिडा, प्रोलेकानिटिडा च, येषां शंखाः समतलाः, स्निग्धाः, अल्पसज्जाजनकाः च सन्ति, ते सामूहिकविलुप्ततायाः समये जीविताः भूत्वा द्रुतगत्या अनेकनवप्रकारेषु विकसिताः, परन्तु नूतनप्रकारस्य आकाराः अपि सामान्यतया स्वस्निग्धरूपं धारयन्ति स्म, येन ज्ञायते यत् तयोः मध्ये प्रबलः सहसंबन्धः अस्ति अमोनाइट्-धातुनां प्रादुर्भावः, ते विलुप्ताः भवन्ति वा इति च ।



पर्मियनस्य उत्तरार्धस्य (नारङ्गस्य), संक्रमणकालीनस्तरस्य (धूसरवर्णस्य), प्रारम्भिकत्रिअसिकस्य भारतीयपदस्य (नीलवर्णस्य) च विभिन्नपशूनां रूपात्मकवितरणपरिधिः (श्रेणीनां योगः) गुलदाउदीः (क), ब्राकिओपोड्स् (ख), ओस्ट्राकोड्स् (ग), द्विपक्षिणः (घ), गैस्ट्रोपोड्स् (ङ), कोनोडॉन्ट्स् च (च) सन्ति ।

(चित्रस्य स्रोतः सन्दर्भः १)

ब्रेकिओपोड्-पक्षिणां सर्वेषां दत्तांशानां महती न्यूनता अभवत्, तथा च जातिस्तरस्य समृद्धिः ९६.६५% न्यूनीभूता अस्ति, यत् सूचयति यत् अधिकांशः ब्रेकिओपोड्-पक्षिणः अस्मिन् काले विलुप्ताः अभवन् मुख्यतया तेषां स्थूलशैलानां कृते बहुमात्रायां कैल्शियमकार्बोनेटस्य आवश्यकता भवति इति कारणेन तेषां तीव्रः प्रभावः अभवत्, समुद्रस्य अम्लीकरणेन कल्कस्य निर्माणे भृशं बाधा अभवत् फलतः जटिलाः, स्थूलाः, अलङ्कृताः च प्रजातयः प्रायः सर्वे विलुप्ताः अभवन्

तेषां अधिकांशः जीविताः नव आगताः च स्पिरिफेरिड् इत्यस्य तथा लघुमुखस्य शंखमत्स्यस्य Rhynchonellid इत्यस्य सरलतररूपविज्ञानात् आगच्छन्ति एते पशवः आकारेण लघुतराः सन्ति, तेषां प्रतिमानं सरलं भवति, तथा च अर्धपारदर्शकशैलाः सन्ति ये कैल्शियमस्य उपयोगं न्यूनीकरोति, यदा तु ostracods The main groups of विलुप्ताः कीटाः कृशतमानां स्थूलतमानां च शंखानां विशेषसमूहाः आसन् ।

एतयोः वर्गयोः सीमान्तचयनात्मकविलुप्तिः दृश्यते स्म, येन शिरसि बन्दुकशूलवत् विशेषतमवर्गस्य निराकरणं जातम् । पर्मियनस्य अधिकविविधरूपैः सह तुलने ट्रायसिककालस्य ब्रेकिओपोड्, ओस्ट्राकोड् च मोटेन औसतरूपं धारयन्ति स्म, यत्र सर्वाधिकं सामान्याः जीविताः आसन्



विद्यमानस्य लघुमुखस्य शंखमत्स्यस्य Terebratalia transversa इत्यस्य कृशं अर्धपारदर्शकं शंखं भवति ।

(चित्रस्य स्रोतः विकिपीडिया)



विद्यमानाः ओस्ट्राकोड् द्विदलकारापेस् इव वेष्टिताः सन्ति तेषां असंख्याकाः कारापेस् स्तरेषु महत्त्वपूर्णाः जीवाश्माः सन्ति ।

(चित्रस्य स्रोतः : कनाडादेशस्य ध्रुवजीवनम्)

जठरपादस्य द्विपक्षिणः च, येषां समूहानां वयं परिचिताः स्मः, घोंघानां द्विपक्षिणां च विलुप्ततायाः आकृतिविज्ञानेन सह कोऽपि निश्चितः सम्बन्धः नास्ति

यः कश्चित् घोंघा-क्लैम्-इत्येतत् पालितवान् वा अवलोकितवान् वा, तेषां मलिनता, अतितापः, प्राणवायु-अभावः वा इत्यादिषु परिस्थितिषु तेषां जीवन-क्षमतायाः प्रभावः अवश्यं भवति यदा ते स्वस्य भण्डारस्य उपरि अवलम्ब्य अपि दीर्घकालं यावत् जीवितुं शक्नुवन्ति तथा टङ्कभित्तिषु वर्धमानाः शैवालाः, यत् पूर्वसामूहिकविलुप्तघटनासु ते जीवितुं समर्थाः इति कारणेषु अन्यतमम् तेषां सर्वे प्रमुखाः रूपविज्ञानप्रकाराः जीविताः सन्ति, विलुप्ततायाः च तेषां रूपविज्ञानेन सह प्रायः किमपि सम्बन्धः नास्ति, केवलं भाग्यस्य दुर्भाग्यस्य वा विषयः एव



प्रायः ४० कोटिवर्षपूर्वं ओहायो-राज्यस्य वारेन-मण्डलस्य ऑर्डोविसियन्-फेयरव्यू-सङ्घटनस्य एम्बोनिचिया-उल्रिचि-जीवाश्मः उपवर्गस्य प्टेरोजोआ-इत्यस्य अन्तर्गतः अस्ति, आधुनिक-स्कैलप्स्-इत्यस्य च समानता अस्ति

(चित्रस्य स्रोतः: sketchfab)



पुराजोइकयुगस्य जठरपाद (snail) जीवाश्म अपि अद्यतनस्य घोंघानां सदृशाः सन्ति ।

(चित्रस्य स्रोतः सन्दर्भः २)

अन्यस्य वर्गस्य, कोनोडॉन्ट्-इत्यस्य, रूप-अन्तरिक्षं विलुप्त-घटनायाः महत्त्वपूर्णतया प्रभावितं न अभवत् ।

अन्येषां क्लेडानां विपरीतम्, सामूहिकविलुप्ततायाः समये कोनोडॉन्ट्-पक्षिणां रूपात्मकवैविध्यं अत्यल्पं न्यूनीभूतम् विविधानि नवीनरूपाणि, मत्स्याः च समानाः सन्ति, येषां सम्बन्धः तेषां प्रतियोगिनां संख्यायाः न्यूनतायाः सह भवितुम् अर्हति (यथा अमोनाइट्, नॉटिलस इत्यादयः, ये मांसाहारिणः अपि सन्ति)



पर्मियन-ट्रायसिक-सामूहिकविलुप्ततायाः समये षट्-क्लेड्-विलुप्तानाम्, जीवितानां, नवीनानाञ्च आकृति-परिवर्तनम् । पीतवर्णः नव आगन्तुकानां प्रतिनिधित्वं करोति, रक्तवर्णः संहारकानां प्रतिनिधित्वं करोति, हरितः च जीवितानां प्रतिनिधित्वं करोति ।

(चित्रस्य स्रोतः सन्दर्भः १)



चत्वारः भिन्नाः चयनात्मकविलुप्तगुणाः, विलुप्तघटनानां प्रतिनिधित्वं कुर्वन्तः रक्तरेखाः । क, क्षैतिज चयनात्मक विलुप्तता, यथा अमोनाइट्स्, एज चयनात्मक विलुप्तता, यत्र ब्राकिओपोड्स् तथा ओस्ट्राकोड्स् च सन्ति, d, कोनोडॉन्ट्स् नगण्यरूपेण विलुप्ताः भवन्ति;

(चित्रस्य स्रोतः सन्दर्भः १)

जीवाश्मेषु “भाग्यकथनस्य” किं महत्त्वम् ?

ऐतिहासिकदृष्ट्या पञ्च सामूहिकविलुप्ताः भिन्नकारणात् अभवन्, यथा ज्वालामुखीविस्फोटः, जलवायुपरिवर्तनं, ग्रहप्रभावाः इत्यादयः प्रत्येकस्य विलुप्तघटनायाः पर्यावरणस्य उपरि भिन्नः प्रभावः भवति, तया प्रभाविताः प्राणिनः अपि भिन्नाः भवन्ति

यथा, अमोनाइट्-धातुः अनेकेषु सामूहिक-विलुप्तिषु जीवितुं हाइपोक्सिया-सहितुं क्षमतायाः उपरि अवलम्बते स्म, परन्तु क्रीटेशस-कालस्य अन्ते तीव्र-समुद्र-अम्लीकरणस्य समये ते अन्ततः विलुप्ताः अभवन् यतः तेषां कल्क-शैलानां निर्माणं कर्तुं न शक्यते स्म विलुप्तं जातम्, परन्तु न्यूनतरं तीव्रं अन्त्य-त्रियासिक-सामूहिक-विलुप्तं न जीवितवान् ।



ओजार्कोडिना-वृक्षस्य पुनर्निर्माणम् (Conodont) एकः जङ्घा-रहितः अस्ति यः लघु-मत्स्यः इव दृश्यते । ते पर्मियन-कालस्य अन्ते सामूहिक-विलुप्ततायाः मध्ये जीवितुं समर्थाः अभवन्, परन्तु ट्रायसिक-कालस्य अन्ते लघुतर-विलुप्त-घटनायां ते निर्मूलिताः अभवन् ।

(चित्रस्य स्रोतः : लेखकेन आकृष्टम्)

आधुनिककाले पृथिव्यां मानवक्रियाकलापानाम् प्रभावेण अनेकाः पर्यावरणसमस्याः उत्पन्नाः, यथा अत्यन्तं उच्चतापमानं, अम्लवृष्टिः, वनानां निवासस्थानानां च विनाशः, जैविकाक्रमणाः, पर्यावरणप्रदूषणं च, येन विलुप्ततायाः नूतनतरङ्गः जातः

मानवसभ्यतायाः जन्मतः आरभ्य ८३% वन्यजीवाः विलुप्ताः अभवन् । पर्यावरणस्य उपरि मानवीयप्रभावस्य कारणेन काः प्रजातयः, समूहाः, पारिस्थितिकीतन्त्राः च विलुप्ताः भवितुम् अधिकाः सन्ति?

प्रोफेसर सोङ्ग हैजुन् इत्यनेन उक्तं यत् जीवाश्म-अभिलेखेषु आकृति-वैविध्ये परिवर्तनस्य विश्लेषणं कृत्वा वयं जैव-विविधतायाः वर्तमान-खतराः उत्तमरीत्या पूर्वानुमानं कर्तुं प्रतिक्रियां च दातुं शक्नुमः |. यथा, विस्तृतभौगोलिकवितरणं (पक्षिणः इत्यादयः) आकस्मिकनिवासस्थानविनाशं जीवितुं शक्नुवन्ति, परन्तु वैश्विकपर्यावरणे एकत्रितरूपेण परिवर्तनं जातं चेत् ते सहितुं असमर्थाः भवन्ति यदा केचन प्रबलजीवनक्षमतायुक्ताः परन्तु संकीर्णवितरणं ( यथा गुहामत्स्याः घोंघाश्च) पर्यावरणपरिवर्तनस्य प्रतिरोधकाः भवेयुः, परन्तु एकदा तेषां निवासस्थानानि नष्टानि भवन्ति तदा ते म्रियन्ते ।



२०१९ तमस्य वर्षस्य जनवरी-मासस्य ९ दिनाङ्के विश्वे अन्तिमः ज्ञातः अगेट् घोंघा Achatinella apexfulva "George" इति १४ वर्षे निधनम् अभवत् । केवलं हवाईदेशे एव दृश्यन्ते एते घोंघाः पूर्वं प्रचुराः आसन् किन्तु शिकारीणां आक्रमणात् विलुप्ताः अथवा विलुप्ताः सन्ति ।

(चित्रस्य स्रोतः विकिपीडिया)

अतीतानां विलुप्तजीवानां अध्ययनस्य माध्यमेन वयं इतिहासात् शिक्षितुं शक्नुमः, विलुप्ततायाः तन्त्रं प्रकाशयितुं शक्नुमः तथा च जैविकजातीयानां विलुप्ततायाः जोखिमस्य पूर्वानुमानं कर्तुं शक्नुमः, वर्तमानवातावरणे दुर्बलजीवनक्षमतायुक्तान् समूहान् अन्वेष्टुं शक्नुमः, तदतिरिक्तं च एआइ-प्रौद्योगिक्याः उपयोगेन - DeepMorph इत्यस्य उपयोगेन तेषां रक्षणं कर्तुं शक्नुमः जीवाश्मविज्ञानीयजीवाश्मविश्लेषणार्थं स्वचालितपद्धतीनां उपयोगः आरम्भबिन्दुरूपेण अपि कर्तुं शक्यते, येन गहनशिक्षणस्य भूजीवविज्ञानस्य च मध्ये भविष्ये चौराहसंशोधनार्थं अधिकविचाराः संभावनाश्च प्राप्यन्ते

सन्दर्भाः : १.

[1]लिउ एक्स, गीत एच, चू डी, एट अल। पर्मियन–त्रिआसिक सामूहिकविलुप्ततायाः समये समुद्रीयक्लेडानां विषमचयनात्मकता तथा रूपात्मकविकासः[J] । प्रकृति पारिस्थितिकी एवं विकास, 2024: 1-11.

[2] Frýda जे, Nützel ए, वैगनर पी जे पुराजोइक गैस्ट्रोपोडा [जे]. मोलस्का के वंशावली एवं विकास, 2008: 239-270.

[3]Ciampaglio, सीएन (2004). पर्मियन-सामूहिक-विलुप्त-घटनायाः पूर्वं पश्चात् च आर्टिक्युलेट-ब्राकिओपोड्-आकृतिविज्ञानस्य परिवर्तनस्य मापनं: किं विकासात्मक-बाधाः आकृति-विज्ञान-नवीनीकरणं सीमितं कुर्वन्ति? विकास एवं विकास , 6 (4), 260-274.

[4]विलियर, एल (2004). अमोनोइड्सस्य आकृतिविषमता तथा पर्मियन द्रव्यमानविलुप्ततायाः चिह्नम्। विज्ञान , 306 (5694), 264-266.

[5]Korn, D., Hopkins, MJ, and Walton, SA, 2013, विलुप्तीकरणस्थानम्—विलुप्ततासीमानां पारं रूपान्तरिक्षे परिवर्तनस्य मात्रानिर्धारणाय वर्गीकरणाय च एकः विधिः: विकासः , v. 67, p. २७९५-२८१०, ९.

[6]पेंग, वाई, शि, जीआर, गाओ, वाई, हे, डब्ल्यू, & शेन, एस (2007). कथं किमर्थं च लिङ्गुलिडे (Brachiopoda) न केवलं अन्त्य-पर्मियन-सामूहिक-विलुप्ततायाः मध्ये जीवितः अपितु तस्य पश्चात् अपि वर्धितः? पुराभूगोल, पुराजलवायु विज्ञान, पुरापारिस्थितिकी विज्ञान, 252 (1-2), 118-131.

निर्माता : लोकप्रिय विज्ञान चीन

लेखकः गु मिंगडी लियान (लोकप्रिय विज्ञान निर्माता)

निर्माता : चीन लोकप्रिय विज्ञान एक्स्पो