समाचारं

अभिलेखमन्दतायाः भयं विना मोर्गन स्टैन्ले टीएसएमसी शीर्ष स्टॉकरूपेण सूचीबद्धं करोति, विक्रयणस्य अनन्तरं मूल्याङ्कनं आकर्षकं भवति इति वदति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि TSMC इत्यनेन अधुना एव अभिलेखात्मकः डुबकी अभवत् तथापि मोर्गन स्टैन्ले इत्ययं वृषभं कुर्वन् अस्ति ।

मॉर्गन स्टैन्ले विश्लेषकाणां नवीनतमप्रतिवेदने टीएसएमसी शीर्षस्थाने सूचीकृतम् अस्ति, यतः तेषां मतं यत् अद्यतनदुर्बलतायाः अनन्तरं स्टॉकस्य मूल्याङ्कनं आकर्षकम् अस्ति। मोर्गन स्टैन्ले विश्लेषकः चार्ली चान् एकस्मिन् प्रतिवेदने लिखितवान् यत् "अस्माकं कृते धर्मनिरपेक्ष अर्धचालकस्य अधः चक्रस्य TSMC इत्यस्य गुणवत्ता रक्षात्मकता च रोचते सः अपि अवदत् यत् "मूल्यवृद्धेः पुष्टिः तथा च कृत्रिमबुद्धिः (AI) capex निरन्तरं शक्तिः ( (AI) कृते प्रमुखं उत्प्रेरकं भवितुमर्हति।" TSMC)।"

चान् भविष्यवाणीं करोति यत् मूल्यवृद्ध्या सह "टीएसएमसी २०२५ तमे वर्षे ५५% अधिकं सकललाभमार्जिनं प्राप्तुं समर्था भवेत्, विदेशेषु वेफर-फैब्स् इत्यत्र स्केल-अर्थव्यवस्थां प्राप्त्वा क्रमेण ६०% सकललाभमार्जिनस्तरस्य समीपं गमिष्यति" इति २०२८ तः २०३० पर्यन्तम्।"

यस्मिन् दिने मोर्गन स्टैन्ले इत्यनेन TSMC इत्यस्य विषये तेजीपूर्णं प्रतिवेदनं जारीकृतम्, तस्मिन् दिने सोमवासरे चीनीय ताइपेदेशे सूचीकृतस्य TSMC इत्यस्य शेयरमूल्यं प्रायः ९.८% इत्येव तीव्ररूपेण बन्दं जातम्, यत् तस्य सूचीकरणात् परं एकदिवसीयस्य बृहत्तमः न्यूनता अभवत् यथा यथा टीएसएमसी इत्यादयः नेतारः क्षीणाः अभवन् तथा तथा ताइवानस्य शेयरबजारस्य सर्वे क्षेत्राः तस्मिन् दिने निर्मूलिताः अभवन् ताइवान-शेयर-विनिमयस्य भारित-शेयर-मूल्य-सूचकाङ्कः ८.४% न्यूनः अभवत्, येन एकदिवसीय-बृहत्तम-क्षयस्य अभिलेखः अपि स्थापितः

ताइवान-शेयर-विनिमय-संस्थायाः सोमवासरे अपराह्णे पत्रकारसम्मेलनं कृत्वा अद्यतन-शेयर-बजार-परिवर्तनानां प्रतिक्रिया-उपायानां च व्याख्यानं कृतम् । ताइवान-शेयर-विनिमय-संस्थायाः कथनमस्ति यत्, आवश्यकतानुसारं विपण्य-स्थिरीकरण-उपायान् करिष्यति इति । एतावता विपण्यस्थिरीकरणस्य उपायानां प्रवर्तनस्य आवश्यकता नास्ति । ताइवानस्य स्टॉकस्य मौलिकताः सशक्ताः एव सन्ति।

ताइवानदेशे सूचीबद्धस्य शेयरमूल्ये तीव्रपतनस्य तुलने न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानां टीएसएमसी-समूहानां क्षयः सोमवासरे महतीं न्यूनतां प्राप्तवान्, परन्तु अन्ततः सः प्रायः १.३% न्यूनः अभवत् % विपण्यस्य बन्दीकरणानन्तरं सकारात्मकं जातम्, प्रायः २% वृद्धिः च अभवत् ।


मूर् सिक्योरिटीज इन्वेस्टमेण्ट् कन्सल्टिङ्ग् इत्यस्य विश्लेषकः एडम् लिन् इत्यनेन टिप्पणी कृता यत् टीएसएमसी इत्यस्य क्षयस्य आधारेण निवेशकाः टीएसएमसी इत्यस्य उत्तममूलभूतानाम् अवहेलनां कृत्वा सोमवासरे स्वस्य धारणानां न्यूनीकरणाय अन्धविवेकीरूपेण उत्सुकाः आसन्। लिन् उल्लेखितवान् यत् टोक्यो-शेयर-बजारः १२.४०% पतितः, सियोल-शेयर-बजारः च गतशुक्रवासरे ८.७% पतितः, सः अवदत् यत् "ते (निवेशकाः) केवलं प्रणालीगत-जोखिमानां उद्भवेन भयभीताः आसन् यतोहि अमेरिकी-बाजारे दुर्बलतायाः कारणात् region." तदतिरिक्तं, , सोमवासरे क्षेत्रीयविक्रयणं मध्यपूर्वे वर्धमानं तनावम् अपि प्रतिबिम्बितवान्।

सप्ताहद्वयाधिकं पूर्वं टीएसएमसी इत्यनेन घोषितं यत् तस्य द्वितीयत्रिमासे विक्रयः, शुद्धलाभः, सकललाभमार्जिनः च सर्वे अपेक्षितापेक्षया अधिकाः सन्ति, तस्य शुद्धार्जनं वर्षे वर्षे ४०.१% अधिकं जातम्, शुद्धलाभः अपेक्षाभ्यः ३६.३ अधिकः अभवत् %, तथा सकललाभमार्जिनं ५३.२% आसीत्, यत् TSMC इत्यस्य सम्पूर्णं मार्गदर्शनपरिधिः ५१%-५३% अपि विश्लेषकाणां ५२.६% अपेक्षितापेक्षया अधिकः आसीत् । TSMC इत्यनेन अस्मिन् वर्षे कृते अपि स्वस्य विक्रयमार्गदर्शनं वर्धितम्, अमेरिकी-डॉलर्-रूप्यकेषु पूर्णवर्षस्य विक्रयवृद्धेः पूर्वानुमानं 21%-26% परिधितः 24%-26% यावत्, मध्य-20% परिधितः उपरि, वर्धितम्

टीएसएमसी इत्यस्य वृद्धिः मुख्यतया एआइ, उच्चप्रदर्शनकम्प्यूटिङ्ग् इत्येतयोः क्षेत्रेषु अद्यतनकाले प्रबलमागधायाः कारणेन अस्ति । द्वितीयत्रिमासे टीएसएमसी इत्यस्य एआइ चिप् फाउण्ड्री-व्यापारः स्वस्य प्रबलं गतिं निरन्तरं कृतवान् तस्मिन् एव काले आईफोन्-शिपमेण्ट्-वृद्ध्या वर्धितः, तस्य स्मार्टफोन-व्यापारः निरन्तरं पुनः स्वस्थः अभवत् । एच् पी सी (उच्चप्रदर्शनकम्प्यूटिंग्) मञ्चस्य राजस्वस्य सर्वाधिकं अनुपातः आसीत्, ५२% यावत् अभवत्, मासे २८% महत्त्वपूर्णवृद्धिः स्मार्टफोनव्यापारस्य राजस्वस्य ३३%, वाहनव्यापारस्य ५%, IoT इत्यस्य ६% भागः; , तथा DCE व्यापारस्य भागः २ % आसीत् ।

द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य घोषणां कुर्वन् टीएसएमसी इत्यनेन पूर्णवर्षस्य पूंजीव्ययमार्गदर्शनस्य निम्नसीमा अपि उन्नता कृता यत् पूर्णवर्षस्य पूंजीव्ययस्य ३० अरबतः ३२ अरब अमेरिकीडॉलर्पर्यन्तं भविष्यति इति अपेक्षा अस्ति अनुमानं २९.५५ अब्ज अमेरिकीडॉलर् आसीत् ।

टीएसएमसी इत्यस्य अध्यक्षः अध्यक्षश्च वेई झेजिया इत्यनेन अर्जनसम्मेलने उक्तं यत् पूर्णवर्षस्य पूंजीव्ययमार्गदर्शनस्य निम्नसीमायाः उन्नयनस्य कारणं मुख्यतया उच्चतरवृद्धिअवकाशान् गृह्णाति मुख्यतया अस्मिन् त्रैमासिके मार्गदर्शनात् अतिक्रम्य राजस्वस्य भागः एन३, एन५ प्रक्रियाणां माङ्गल्याः लाभः अभवत् । वेई झेजिया इत्यनेन इदमपि दर्शितं यत् विगतत्रिमासेषु सशक्ताः एआइ-स्मार्टफोनाः च माङ्गल्याः समर्थनं कृतवन्तः ५ नैनोमीटर्-प्रक्रिया वर्षस्य उत्तरार्धे उच्चस्तरं निर्वाहयिष्यति इति अपेक्षा अस्ति वर्षे, तथा च राजस्ववृद्धेः दरः पूर्ववर्षस्य अपेक्षया किञ्चित् अधिकः भविष्यति इति अपेक्षा अस्ति।" The caliber of the mid-20% in dollars."