समाचारं

प्रौद्योगिक्याः स्टॉक्स् इत्यस्य क्षयात् पूर्वं हुआङ्ग रेन्क्सुनस्य "सटीक" स्टॉक् विक्रयणं जुलैमासे ३२० मिलियन अमेरिकीडॉलर् अधिकं नकदं कृतवान्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम्: हुआङ्ग रेन्क्सुनः "सटीकरूपेण" प्रौद्योगिकी-समूहानां पतनात् पूर्वं भागं विक्रीतवान्, जुलाई-मासे कुलम् ३२० मिलियन-अमेरिकीय-डॉलर्-अधिकं नकदं कृतवान्)

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं .न्विडियासीईओजेन्-ह्सुन् हुआङ्गगतमासे कम्पनी-समूहस्य स्वस्य धारणानां विक्रयं निरन्तरं कृतवान्, यत् संयोगेन अभवत्प्रौद्योगिकी स्टॉक्सबृहत्रूपेण विक्रीतस्य पूर्वं ३२२.७ मिलियन डॉलरं नगदं कृतवान् ।

जूनमासे विक्रीतानाम् एनवीडिया-भागानाम् अन्तर्गतं हुआङ्ग रेन्क्सन् इत्यनेन कृत्रिमबुद्धि-उन्मादस्य अस्मिन् दौरे कुलम् प्रायः ५० कोटि-डॉलर्-रूप्यकाणि नगदं कृतम् अस्ति । यदि २०२० तमस्य वर्षस्य आरम्भात् गणना क्रियते तर्हि सः कुलम् प्रायः १.४ अब्ज अमेरिकी-डॉलर्-रूप्यकाणां स्टॉक् विक्रीतवान् ।

ज्ञातव्यं यत् जून-जुलाई-मासेषु हुआङ्ग-रेन्क्सन्-महोदयस्य भागविक्रयणस्य निर्णयः मार्च-मासे “10b5-1”-व्यापारयोजनायां पूर्वमेव प्रकटितः आसीत् । अगस्तमासे सः भागविक्रयणं निरन्तरं करिष्यति इति योजना दर्शयति। तदतिरिक्तं हुआङ्ग रेन्क्सन् एकमात्रः एनवीडिया कार्यकारी नास्ति यः जुलैमासे शेयरविक्रयणं कृतवान् ।

बोर्डस्य सदस्यः मार्क स्टीवेन्सः अपि प्रायः १२५ मिलियन डॉलरमूल्यं स्टॉकं विक्रीतवान्, वैश्विकव्यापारसञ्चालनस्य कार्यकारी उपाध्यक्षः जे पुरी च प्रायः एककोटिडॉलर् मूल्यस्य स्टॉकं विक्रीतवान् इति दाखिले उक्तम्

कुलतः अन्तः प्रबन्धकाः वर्षस्य आरम्भात् एकबिलियन डॉलरात् अधिकं स्टॉकं नगदं कृतवन्तः । परन्तु एनवीडिया इत्यस्य हाले विपण्यमूल्यहानिः इति तुलने एषा संख्या प्रायः नगण्यः अस्ति । सम्प्रति एनवीडिया इत्यस्य कुलविपण्यमूल्यं २.४७ खरब अमेरिकीडॉलर् अस्ति, यत् एकदा गतमासे ३ खरबरूप्यकाणां चिह्नं अतिक्रान्तवान् ।

सोमवासरे (अगस्ट ५) व्यापारस्य समाप्तिपर्यन्तं एनवीडिया...स्टॉकस्य मूल्यं क्षीणं भवति ६.३६% प्रतिशेयरं $१००.४५ इति मूल्ये समाप्तं भवति, येन "बृहत् सप्त" मध्ये सर्वाधिकं दुर्गतं कम्पनी अभवत् । सत्रस्य कालखण्डे ९०.६९ डॉलरस्य न्यूनतमं स्तरं प्राप्तवान्, यत् ऐतिहासिकस्य उच्चतमस्य ३५% अधिकं न्यूनम्, परन्तु तदपि समापनसमये वर्षस्य कृते १००% अधिकं लाभं निर्वाहितवान्

विश्लेषकाः मन्यन्ते यत् एनवीडिया इत्यस्य हाले एव कृता डुबकी मुख्यतया अनेकैः बाह्यकारकैः अधः कर्षितम् अस्ति, यथा अमेरिकादेशे अप्रत्याशितरूपेण दुर्बलं रोजगारस्य आँकडा, अन्यकम्पनीभिः अपेक्षितापेक्षया न्यूनं प्रदर्शनं, ऋतुकाले विपण्यस्य मुखवायुः, जापानी येनस्य विमोचनस्य प्रभावः च व्यापारान् वहन्ति।

अवश्यं, एनवीडिया इत्यस्य स्वस्य केचन जोखिमाः सन्ति, यथा तस्य महत् GPU उत्पादाः येन टेक् विशालकाय ग्राहकाः विकल्पान् अन्वेष्टुं प्रयतन्ते । अतिरिक्ते,जुकरबर्ग्, पिचाई इत्यादयः चिन्तयन्ति यत् "अतिनिवेशस्य" विषयः अस्ति वा इति।

सुप्रसिद्धः हेज फण्ड् इलियट् मैनेजमेण्ट् गतसप्ताहे निवेशकान् अवदत् यत् एनवीडिया "बुलबुले" अस्ति तथा च चिप् दिग्गजस्य लाभं चालयति स्म कृत्रिमबुद्धिप्रौद्योगिकी "अतिप्रचारिता" इति।