समाचारं

इजरायल् अमेरिकीयुद्धपोतानां विमानानाञ्च उपरि "पञ्चमरेखा" आक्रमणे फसितुं शक्नोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ५ दिनाङ्के वृत्तान्तः सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति जालपुटे अगस्तमासस्य ४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायल् इरान्-लेबनान-हिजबुल-सङ्घयोः सम्भाव्य-आसीद-प्रतिकार-कार्याणां निवारणाय सज्जतां वर्धयति |. इजरायल-अधिकारिणः भविष्यवाणीं कुर्वन्ति यत् पञ्च-मोर्चेभ्यः आक्रमणानि भवितुम् अर्हन्ति ।

इजरायलस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं इजरायल-सुरक्षा-संस्थाः सर्वोच्च-सजगतायां सन्ति, अमेरिका-देशस्य नेतृत्वे च संयुक्तराज्यस्य अरब-सहयोगिनां च सहितः अन्तर्राष्ट्रीय-गठबन्धनः अपि बहुपक्षेभ्यः आगन्तुं शक्यमाणानां आक्रमणानां निवारणे, अवरोधने च इजरायल-सहायतां कर्तुं सज्जः अस्ति, युद्धविमानानि युद्धपोतानि च गस्त्यर्थं प्रेषयितुं सहितम् ।

इजरायलस्य "नवीनवार्ता" टीवीजालस्थले अपि इजरायलस्य नेतृत्वेन सप्ताहान्ते सुरक्षासमागमः कृतः यत् "पञ्चमोर्चा" सम्मिलिताः भवितुम् अर्हन्ति इति आक्रमणानां प्रतिक्रिया कथं दातव्या इति चर्चा कृता, परन्तु अधिकं विस्तरेण न उक्तम्। इजरायलस्य एकस्य वरिष्ठस्य अधिकारीणः उद्धृत्य प्रतिवेदने उक्तं यत् अमेरिकादेशः एतादृशं आक्रमणं निवारयितुं न शक्नोति, इजरायल्-देशः च बहुसंख्यायां क्षतिं प्राप्नुयात्

लेबनानदेशस्य हिजबुलसैन्यसेनापतिः शौकैर् जुलैमासस्य ३० दिनाङ्के इजरायलस्य वायुप्रहारेन मृतः ।परदिने हमास-पोलिट्ब्यूरो-नेता हनीयेहः अपि इरान्-देशे आक्रमणे मृतः, इरान्-देशः च द्वयोः पुरुषयोः प्रतिशोधं कर्तुं प्रतिज्ञां कृतवान्

इराणस्य "ले मोण्डे" इति पत्रिकायाः ​​तृतीये दिनाङ्के सम्पादकीयपत्रे चेतावनी दत्ता यत् एप्रिल-मासस्य १३ दिनाङ्के इजरायल्-देशे इराणस्य आक्रमणस्य विपरीतम् अस्मिन् समये इरान् इजरायलस्य प्रमुखनगरेषु, सामरिककेन्द्रेषु, आधिकारिकनिवासस्थानेषु च अधिकगहनतया आक्रमणं करिष्यति। एप्रिलमासे इराणस्य आक्रमणं दमिश्के इराणस्य कूटनीतिकसुविधासु इजरायलस्य वायुप्रहारस्य प्रतिकाररूपेण आसीत् । तस्मिन् समये इरान्-देशेन प्रक्षेपितानि अधिकांशं क्षेपणास्त्राणि, ड्रोन्-यानानि च अमेरिका-नेतृत्वेन अन्तर्राष्ट्रीय-सङ्घटनेन अवरुद्धानि आसन् ।

अगस्तमासस्य ४ दिनाङ्के एजेन्स फ्रान्स्-प्रेस्-संस्थायाः प्रतिवेदनानुसारं पञ्चदशपक्षेण मध्यपूर्वे अमेरिकीसैन्यस्य उपस्थितिः सुदृढा इति घोषितस्य अनन्तरं अमेरिकी-उपराष्ट्रीयसुरक्षासल्लाहकारः जोनाथन् फेनर् इत्यनेन उक्तं यत् वयं प्रत्येकस्य सम्भावनायाः सज्जतां कुर्मः

फेनर् अवदत् यत् - "पञ्चकोणः इजरायलस्य आक्रमणविरुद्धं रक्षणार्थं साहाय्यं कर्तुं सज्जतायै बहूनां सम्पत्तिं क्षेत्रे स्थानान्तरयति। तत्सहकालं वयं कूटनीतिकमाध्यमेन स्थितिं न्यूनीकर्तुं कार्यं कुर्मः यतोहि वयं मन्यामहे यत् अस्मिन् क्षणे प्रादेशिकयुद्धं कस्यापि हितेन सह न सङ्गतम्” इति ।

समाचारानुसारं अमेरिकादेशेन स्वस्य सैन्यस्य मित्रराष्ट्रस्य च इजरायलस्य रक्षणार्थं इरान्-देशस्य, प्यालेस्टिनी-हमास-लेबनान-हिजबुल-इत्यादीनां समर्थित-सैन्य-समूहानां च धमकीभ्यः अधिकानि युद्धपोतानि युद्धविमानानि च प्रेषितानि सन्ति (संकलित/Xiong Wenyuan)