समाचारं

लेबनान-इजरायल-सङ्घर्षः अद्यापि वर्तते, आक्रमणेषु उभयतः क्षतिः भवति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ तमे स्थानीयसमये लेबनानदेशस्य राष्ट्रियसवार्तासंस्थायाः लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयस्य उद्धृत्य उक्तं यत् इजरायलसेना तस्मिन् दिने लेबनान-इजरायल-अस्थायीसीमायाः लेबनानपक्षे बहुवारं आक्रमणं कृतवती, येन बहवः जनाः मृताः

तस्मिन् एव दिने इजरायल-लेबनान-अस्थायी-सीमायाः इजरायल-पक्षे लेबनान-पक्षतः रॉकेट्-ड्रोन्-इत्यनेन आक्रमणं कृतम् इति इजरायल-रक्षा-सेनायाः वक्तव्ये उक्तं हिजबुलः लक्ष्यं प्रतीक्ष्यताम्।

५ दिनाङ्के लेबनानस्य राष्ट्रियसवार्ता एजेन्सी लेबनानस्य जनस्वास्थ्यमन्त्रालयस्य उद्धृत्य ज्ञापयति यत् इजरायलसेना तस्मिन् दिने लेबनान-इजरायल-अस्थायीसीमायाः लेबनानपक्षे मेस्जेबेल् सहितं कतिपयेषु नगरेषु बहुवारं आक्रमणं कृतवती।अस्मिन् आक्रमणे २ जनाः मृताः, १ जनाः घातिताः च अभवन् , आहतस्य स्थितिः सम्प्रति स्थिरः अस्ति। लेबनानदेशस्य हिजबुल-सङ्घस्य कथनमस्ति यत् तस्मिन् दिने तस्य सशस्त्रकर्मचारिणः अस्थायीसीमायाः इजरायलपक्षे सैन्यस्थानेषु अन्येषु लक्ष्येषु च आक्रमणं कृतवन्तः, येन जनाः मृताः अभवन्

तस्मिन् एव दिने इजरायल्-रक्षासेनाभिः विज्ञप्तौ उक्तं यत् इजरायल-लेबनान-अस्थायी-सीमायाः इजरायल-पक्षे लेबनान-पक्षतः रॉकेट्-ड्रोन्-इत्यनेन आक्रमणं कृतम्२ इजरायलसैनिकाः घातिताः , आहताः चिकित्सालयं प्रेषिताः सन्ति। इजरायलसेना केचन रॉकेट् अवरुद्ध्य दक्षिणे लेबनानदेशे हिज्बुल-सङ्घस्य शस्त्रसञ्चयस्थानानि अन्येषु लक्ष्येषु च आहतवती ।

तदतिरिक्तं इजरायलसेना ५ दिनाङ्के सायं दक्षिणे लेबनानदेशे कार्याणि कृतवती इति उक्तवती ।हिज्बुल-सङ्घस्य उग्रवादिनः मारिताःआकर्षतिजवाद, वाण्डर फोर्स के सेनापति . तदनन्तरं लेबनानदेशस्य हिजबुल-सङ्घः जवाद-नामकस्य सदस्यस्य मृत्यः इति वक्तव्यं प्रकाशितवान्, परन्तु मृतस्य स्थितिः, मृत्युसमयः, मृत्योः स्थानं च इत्यादीनां विशिष्टानां सूचनानां उल्लेखः न कृतः