समाचारं

तुर्किए इजरायल्-देशे 'नरसंहार' इति मुकदमान् आईसीजे-सङ्घस्य समक्षं दास्यति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तुर्कीराष्ट्रपतिः एर्दोगान् अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये उक्तवान् यत् तुर्कीसंसदस्य कानूनीदलस्य योजना अस्ति यत् दक्षिण आफ्रिकादेशेन इजरायलविरुद्धं कथितस्य “नरसंहारस्य” कारणेन आरब्धस्य मुकदमे सम्मिलितुं ७ तमे स्थानीयसमये हेगनगरस्य अन्तर्राष्ट्रीयन्यायालये याचिकापत्रं प्रस्तूय ” इति ।

एर्दोगान् इत्यनेन उक्तं यत् "हमास-पोलिट्ब्यूरो-नेतृणां हनीयेह-इत्यस्य आक्रमणेन, मृत्युना च गाजा-देशस्य संकटेन नूतनाः सीमाः भग्नाः" इति इजरायल-सर्वकारेण क्षेत्रं संकटग्रस्तं कृतम् एर्दोगान् उक्तवान् यत् तुर्कीदेशः प्यालेस्टिनीजनैः सह स्थातुं यथाशक्ति प्रयतते।

दक्षिण आफ्रिकादेशः गतवर्षस्य दिसम्बरमासे गाजापट्ट्यां "नरसंहारं" कृतवान् इति कारणेन अन्तर्राष्ट्रीयन्यायालये इजरायलविरुद्धं मुकदमान् दातवान्। अन्तर्राष्ट्रीयन्यायालयेन अस्मिन् वर्षे जनवरी-मार्च-मासेषु "अस्थायी-उपायाः" जारीकृताः, येषु इजरायल्-देशः नरसंहार-अपराधस्य निवारण-दण्ड-सम्मेलनस्य अनुपालनं, गाजा-पट्ट्यां प्यालेस्टिनी-जनानाम् विरुद्धं "नरसंहारस्य" निवारणं, आवश्यकं सर्वं च ग्रहीतुं च आग्रहं कृतवान् मानवीयमानवतावादीसहायतायाः गाजापट्टिकायां निर्बाधरूपेण प्रवाहः सुनिश्चित्य उपायाः।

स्रोतः - सीसीटीवी न्यूज

गुआंगज़ौ दैनिक नए फूल शहर सम्पादक: झांग यिंगवु