समाचारं

बहुसंख्याकाः विमानयानानि रद्दीकृतानि, येन लेबनानदेशस्य यात्रिकाणां यात्रा प्रभाविता अभवत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यपूर्वे सम्भाव्यवृद्धेः चिन्तातः,अनेकाः विमानसेवाः लेबनानदेशं प्रति गन्तुं गन्तुं च विमानयानं रद्दं कृतवन्तः, येन उड्डयनं कर्तुम् इच्छन्तीनां स्थानीययात्रिकाणां उपरि महत् प्रभावः अभवत् ।

अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये लेबनानदेशस्य राजधानी बेरूतनगरस्य रफीक हरिरी अन्तर्राष्ट्रीयविमानस्थानके बहुसंख्याकाः अन्तर्राष्ट्रीयविमानयानानि रद्दीकृतानि स्थगितानि वा इति कारणेन विमानस्थानके दीर्घपङ्क्तौ प्रतीक्षन्ते स्म

यात्री अदनान् : १. अहम् अत्र अर्धरात्रे १२ वादनात् आरभ्य अस्मि। अहं अर्धरात्रे १२ वादने विमानस्थानकं प्राप्तवान् मम विमानं मूलतः प्रातः ३:५५ वादने उड्डीयेत इति आसीत्, परन्तु विमानसेवा प्रथमं अपराह्णे १:१५ वादने विमानं स्थगितवती, ततः अपराह्णे १:१५ वादने विमानं स्थगितवती बिन्दु।

यात्री याकूबः : १. अहं १९ जुलै दिनाङ्के लेबनानदेशम् आगतः अहं मूलतः अगस्तमासस्य ४ दिनाङ्के अत्र गन्तुं योजनां कृतवान्, परन्तु मम मूलविमानयानं रद्दं जातम्, यत् पोलिशविमानसेवायाः विमानम् आसीत् ततः अहं तुर्कीविमानसेवायाः टिकटं क्रीतवन् आसीत् तथा च तत् विमानयानम् अपि रद्दम् अभवत्। अद्य प्रातः १० वादनात् अहम् अत्र प्रतीक्षमाणः अस्मि।

इजरायलदेशस्य यात्रिकाः अपि प्रभाविताः सन्ति । बेल्जियमस्य ब्रुसेल्स्-विमानसेवा ५ दिनाङ्के घोषितवती यत् मध्यपूर्वे तनावस्य तीव्रतायाः कारणात् अगस्तमासस्य १२ दिनाङ्कात् पूर्वं इजरायलस्य तेल अवीव-नगरं प्रति विमानसेवा स्थगयिष्यति, विमानसेवायाः पुनः आरम्भस्य समयः च निर्धारितः भविष्यति पूर्वं लुफ्थान्सा, स्विस एयरलाइन्स् च तेल अवीव्-नगरं प्रति विमानयानं रद्दं कृतवन्तौ ।